Book Title: Agam Suttani Satikam Part 19 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४३३
उद्देशकः ३, मूलं-९०, [भा. ४१२१] [भा.४१२१] जोहो मरुंडजड्डो, नाडइणी लंखिया कतलिखंभो ।
___अज्जाभिक्खग्गहणे, आहरणा होंति नायव्वा ॥ वृ- आर्याया भिक्षाग्रहणे यद् उपकरणप्रावरणं तत्रैतान्युदाहरणानि ज्ञातव्यानि । तद्यथा'योधः' प्रतीतः १ 'मरुण्डजड्डो' मरुण्डस्य राज्ञो हस्ती २ 'नाटकिनी' नर्तकी ३ 'लझिका' वंशाग्रनर्तकी ४'कदलीस्तम्भः' प्रतीतः ५॥ तत्रयोधष्टान्तमाह[भा.४१२२] वणिओ पराजितो मारिओ व संखे अवम्मितो जोहो।
सावरणे पडिपक्खो, भयं च कुरुते विवक्खस्स ॥. वृ-योधः सङ्ख्ये' सङ्ग्रामे अवर्मितः प्रविशन् व्रणितः पराजितो मारितो वा जायते । 'व्रणितो नाम परैः प्रहारजर्जरीकृतः, 'पराजितः' पराभग्नः, 'मारितः पञ्चत्वंप्रापितः।यस्तुसावरणस्तस्य प्रतिपक्षो वक्तव्यः । किमुक्तं भवति?-यः सन्नाहं पिनह्य रणशिरसि प्रविशतिस न प्रहारैर्जर्जरीभवति, न वा पराजीयते, न वा मरणमासादयति, प्रत्युत विपक्षस्य भयं कुरुते; एवमार्याऽपि यथोक्तोपकरणप्रावरणमन्तरेण भिक्षां प्रविष्टा तरुणैरुपद्रूयते, सुप्रावृतातु सर्वथैव तेषामगम्या भवति ।। उक्तो योधष्टान्तः । सम्प्रति मुरुण्डजड्डदृष्टान् गाथाचतुष्टयेनाह[भा.४१२३] विहवससा उ मुरुंडं, आपुच्छति पव्वयामऽहं कत्थ ।
पासंडे य परिक्खति, वेसग्गहणेण सो राया॥ [भा.४१२४] डोंबेहिं च धरिसमा, माउग्गामस्स होइ कुसुमपुरे ।
उब्भावणा पवयणे, निवारणा पावकम्माणं॥ [भा.४१२५] उज्झसुचीरे सा यावि निवपहे मुयतिजे जहाबाहिं।
उच्छूरिया नडी विव, दीसति कुप्पासगादीहिं।। [भा.४१२६] धिद्विकतो यहाहकतो य लोएण तज्जतो मेंठो ।
ओलोपणहितैन य, निवारितो रायसीहेण॥ - वृ-कुसुमपुरे नगरे मरुण्डो राया । तस्स भगिनी विहवा । सा अन्नया रायं पुच्छइ- अहं पव्वइउकामा, तो आइसह कत्थ पव्वयामि? त्ति । तओ राया पासंडीणं वेसग्गहणेण परिक्खं करेइ । हस्थिमिठा संदिट्ठा, जहा-पासंडिमाउग्गामेसु हत्थिं सन्निजाह, भणिजाह य-पोत्तं मुयाहि, अनहाइमिणा हिथणा उवद्दवेस्सामित्ति, एक्कम्मि यमुक्केमा ठाहिह, ताव गहग्गहावेह जावसब्वे मुक्का । तओ एगेण मिंठेण चरियाए रायपहे तहा कयं जाव नग्गीभूया। रन्ना सव्वं दिटुं । नवरं अज्जा विहीए पविठ्ठा । रायपहोत्तिन्नाए हत्थी सनिओ- मुयसु पुत्तं ति । तीए पढमं मुहपोत्तिया मुक्का, ततो निसिज्जा, एवं जानि जानि बाहिरिल्लाणि चीवराणि तानि तानि पढमं मुयइ, जाव बहूहिं वि मुक्केहिं नडी विव कंचुकादीहिं सुप्पाउया दीसइ ताहे गोलेण अकंदो कओ-हा पाव ! किमेवं महासइतवस्सिणिं अभिद्दवेसि? त्ति । रन्ना विओलोयणट्ठिएण वारिओ, चिंतियंच-एस धम्मो सव्वत्रुदिह्रो । अन्नेण य बहुजनेन कया सासनस्स पसंसा॥ __ अथाक्षरार्थः-विधवा स्वसा मुरुण्डं राजानमापृच्छति-कुत्राहं प्रव्रजामि? इति। ततः स राजा वेषग्रहणेन पाषण्डिनः परीक्षते । परीक्षार्थमेव च ‘डोम्बैः' हस्तिमिण्ठैः कुसुमपुरे 'मातृग्रामस्य' 1928
For Private & Personal Use Only
Jain Education, International
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/d41e392d05da489f0b47ead0512a76e8ed7fceb23bb087ca1befa83e7a631bab.jpg)
Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516