Book Title: Agam Suttani Satikam Part 19 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
उद्देशकः३, मूलं-८८, [भा.४०७७]
४२५
[भा.४०७७] पुवण्हे लेवदानं, लेवग्गहणं सुसंवरं काउं।
लेवस्स आणणा लिंपणान्य जतणाय कायव्वा ॥ व-गाथाद्वयमपि पीठिकायां सप्रपञ्चं व्याख्यातमिति॥ -“कप्पइ निग्गंथाणं" सूत्रार्धम् उच्यते[भा.४०७८] अब्बोगडो उ भणितो, उवधिविभागो उ आदिसुत्तेसु ।
सोपुन विभज्जमाणो, उवरिसुए वोगडो होति ॥ वृ- 'अव्याकृतः' 'अयं जिनकल्पिकानाम्, अयं स्थविरकल्पिकानाम्, अयमार्यिकाणाम्' इत्येवमविशेषित एवोपधिविभागः ‘आदिसूत्रेषु अनन्तरोक्तेषुभणितः, सपुनः' उपधिविभागो जिनकल्पिकादिविभागैर्विभज्यमानोऽस्मिन् प्रस्तुते उपरिसूत्रे 'व्याकृतः स्फुटो भवति, अत इदं सूत्रमारभ्यते॥ तमेवोपधिविभागं प्रचिकटयिषुराह[भा.४०७९] चोद्दसग पन्नवीसो, ओहोवधुवग्गहो अनेगविधो।
संथारपट्टमादी, उभयोपक्खम्मि नेयव्वो॥ वृ-इह जिनकल्पिकानामौधिक एवोपधिर्भवति नौपग्रहिकः, स्थविरकल्पिकानांतुद्विविधोऽपि भवति । तत्रौघोपधिर्द्विधा-चतुर्दशविधः पञ्चविंशतिविधश्च । चतुर्दशविधः साधूनाम्, पञ्चविंशतिविधस्तु साध्वीनाम्। उपग्रहोपधिपुनरनेकविधः, सच संस्तारपट्टादिरुपः 'उभयपक्षे' साधु-साध्वीजनलक्षणे ज्ञातव्यः॥तत्र स्थविरकल्पिकानांचतुर्दशविध ओघोपधिः प्रागनन्तरसूत्र एवोक्तः, अथार्याणां पञ्चविंशतिविधं तमेवाह[भा.४०८०] पत्तं पत्ताबंधो, पायट्ठवणं च पायकेसरिया।
पडलाइं रयत्ताणं, च गोच्छओ पायनिज्जोगो । [भा.४०८१] तिन्नेव य पच्छाया, रयहरणं चेव होइ मुहपोत्ती।
तत्तोय मत्तए खलु, चोद्दसमे कमढए होति॥ [भा.४०८२] उग्गहनंतग पट्टो, अड्डोरुअचलणियाय बोधव्वा ।
अभितर-बाहिनियंसणी य तह कंचुए चेव ॥ [भा.४०८३] उक्कच्छिय वेकच्छिय, संघाडी चेव खंधकरणीय।
ओहोवहिम्मि एते, अज्जाणं पन्नवीसंतु॥ वृ- पात्रकादीनि त्रयोदशोपकरणानि साधूनामिव द्रष्टव्यानि । चतुर्दशं तु चोलपट्टकस्थाने तासां कमठकं भवति, तनाष्टकमयमेकैकं संयतीनां निजोदरप्रमाणेन विज्ञेयम् १४ । तथाऽवग्रहानन्तकं १५ पट्टः १६अझैरुकं १७ चलनिका च बोद्धव्या १८, अभ्यन्तरनिवसनी १९ बहिर्निवसनी २० तथा कञ्चुकश्चैव २१ औपकक्षिका २२ वैकक्षिकी २३ सङ्घाटी २४ स्कन्धकरणी २५ । एवमेतान्योघोपधौ आर्यिकाणां पञ्चविंशतिरुपकरणानि भवन्तीति॥
अथैतान्येव विवृणोति[भा.४०८४] नावनिभो उग्गहनंतओ उ सो गुज्झेदेसरक्खट्ठा।
सोय पमाणेणेको, घन-मसिणो देहमासज्ज ।। वृ. इह 'अवग्रहः' इति योनिद्वारस्य सामयिकी संज्ञा, तस्यानन्तकं-वस्त्रमवग्रहानन्तकम्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/999118b1c836146339d2c65e25f29b87b978551b116b536f1323dd5f4cc5a594.jpg)
Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516