Book Title: Agam Suttani Satikam Part 19 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४२२
बृहत्कल्प - छेदसूत्रम् -२-३/८८
[भा. ४०६२] जिनकप्पे तं सुत्तं, सपडिग्गहकस्स तस्स तं एगं । नियमा थेराण पुनो, बितिजाओ मत्तओ होइ ।।
वृ- हे नोदक ! यदेकपात्रादिप्रतिपादकं सून्नं तद् जिनकल्पविषयं मन्तव्यम् । तथाहि-यः सप्रतिग्रहो जिनकल्पिकस्तस्य 'तत्' प्रतिग्रहलक्षणमेकं पात्रं भवति, स्थविराणां पुनर्नियमाद् द्वितीयं मात्रकं भवति, “एगं पायं जिणकप्पियाण थेराण मत्तओ बीओ ।" इति वचनात् ॥ [भा. ४०६३ ] ननु दव्वोमोयरिया, तरुणाइविसेसओ य मत्तो वि । अप्पोवही दुपत्तो, जेनं तिप्पमिति बहुसद्दो ॥
वृ-यच्च द्रव्यावमौदरिकायामेकं पात्रमुक्तं तत्र द्वयोः पात्रयोर्धारणे ननु द्रव्यावमौदरिका किं न भवति ? त्रिप्रभृतीनामग्रहणाद् भवत्येवेति भावः । यच्चाभिहितम् "जे भिक्खू तरुणे” इत्यादि तत्र यदि सर्वेणापि साधुनैकमेव पात्रकं धारयितव्यं ततः किं तरुणादिभिर्विशेषणैरभिहितैः ? अतो ज्ञायते तरुणादिविशेषणाभिधानाद् मात्रकमपि सामध्यार्दनुज्ञातम् । यद्यपि "अप्पोवही" इत्यादी अभिहितं तत्र तु 'द्विपात्रः' पात्रद्वयोपेतोऽल्पोपधिरेव भवति, यतस्त्रप्रभृतिष्वेव पदार्थेषु बहुशब्दो वर्त्तते, अतो ग्रहीतव्यं मात्रकम् ।। अथ न गृह्णाति तत इमे दोषाः
[भा. ४०६४ ] अग्गहणे वारत्तग, पमाण हीनाऽधि सोहि अववाए । परिभोग गहण - बितियपय-लक्खणाई मुहं जाव ॥
वृ-मात्रकस्याग्रहणे दोषा वक्तव्याः । वारत्तगध्ष्टान्तश्चात्र भवति । प्रमाणम् हीना-ऽधिकप्रमाणे च दोषाः । 'शोधिः' मात्रकपरिभोगे प्रायश्चित्तम् । 'अपवादः ' हीना ऽधिकधारणालक्षणः । परिभोगः कारणे मात्रकस्य यथा विधीयते । ग्रहण-द्वितीयपद-लक्षणादीनि मुखं यावद् यानि प्रतिग्रहद्वाराण्यभिहितानि तदेतत् सर्वं वक्तव्यमिति द्वारगाथासङ्क्षेपार्थ ॥ अथैनामेव विवरीषुराह[ भा. ४०६५ ] मत्तअगेव्हणे गुरुगा, मिच्छत्ते अप्प परपरिचाओ । संसत्तग्रहणम्मिं, संजमदोसा सवित्थारा ॥
- मात्रकं यदि न गृह्णाति ततश्चतुर्गुरुकाः । येऽभिनवश्राद्धास्ते तेनैव प्रतिग्रहेण भोजनं पुनर्निर्लेपनं च कुर्वाणं दृष्ट्वा 'दुर्द्दष्टधर्माणोऽमी' इति मिथ्यात्वं गच्छेयुः । यदि प्रतिग्रहे आचार्यादीनामर्थाय गृह्णाति तत आत्मपरित्यागः । अथात्मनो गृह्णाति ततः परेषाम् आचार्यादीनां परित्यागः कृतो भवति । संसक्तभक्त पानं चाप्रत्युपेक्षितं यदि प्रतिग्रहे गृह्णाति ततः संयमदोषाः सविस्तराः “छक्काय चउसु लहुगा" इत्यादिविस्तरसहिता वक्तव्याः ।। अथ वारत्तगदृष्टान्तमाह[भा. ४०६६ ] वारत्तग पव्वज्जा, पुत्तो तप्पडिम देवथलि साहू । पडियरणेगपडिग्गह, आयमनुव्वालणा छेओ ।।
वृ- वारत्तगपुर नगरं । तत्थ य अभयसेनो राया । तस्स अमचो वारत्तगो नाम, सो पत्तेगबुद्धो घरसारं पुत्तस्स निसिरियं पव्वइओ । तस्स पुत्तेण पिउभत्तीए देवकुलं कारेत्ता रयहरण-मुहपोत्तियपडिग्गहधारिणी पिउ पडिमा ठाविया, तत्थ य सत्तागारो पवत्तिओ । तत्थ य एगो साहू एगपडिग्गहधारी पडिग्गह भिक्खं घेत्तुं तं भोत्तुं तत्थेव पडिग्गहे पुनो पानगं घेत्तुं सन्नं वोसिरिउं तेनेव डिग्गणं निल्लेवेइ । तेसिं सत्ताकारनिउत्ताणं चिंता जाया- 'कहं निल्लेवेइ ?' त्ति पडियरिओ । दिट्ठो तेहिं, निच्छूढो । तस्स अन्नेसिं च साहूणं वोच्छेओ तत्थ जाओ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/d9059e087fba1c46d1399ab41e0c1e93e40bc7a74d69be9ec135415fbb2e630c.jpg)
Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516