Book Title: Agam Suttani Satikam Part 19 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
उद्देशक : ३, मूलं - ८१, [भा. ३७२९]
३५७
तत्र गच्छेत् । प्रवर्त्तिन्यां वा कालगतायामन्या काचित् तासां वाचनादात्री न विद्यते ततो गणधरो वाचयितुं गच्छेत् । भण्डनद्वारमाह
[भा. ३७३०]
अप्पन्ने अहिगरणे, विओसवेउं तहिं पसत्थं तु । अच्छेति खउरियाओ, संजमसारं ठवेउं जे ॥
वृ- संयतीवसतौ गणधरस्यान्यस्य वा तथा विधोपशमनालब्धिसम्पन्नस्य गमनं प्रशस्तं भवति॥
गणधरद्वारमाह
[भा. ३७३१] जइ कालगया गणिणी, नत्थि उ अन्ना उ गणहरसमत्था । एतेन कारणेणं, गणचिंताए वि गच्छेज्जा ।।
वृ- यदि 'गणिनी' प्रवर्त्तिनी कालगता, नास्ति चान्या संयती गणभरोद्वहनसमर्था, अत एतेन कारणेन गणचिन्ताकरणार्थमपि गच्छेत् ॥ अथानात्मवशाद्वारमाह
[भा. ३७३२] अजं जक्खाइडं, (व) खित्तचित्तं व दित्तचित्तं वा । उम्मायं पत्तं वा, काउं गच्छेज अप्पज्झं ॥
-
वृ- यक्षेण आविष्टा - गृहीता यक्षाविष्टा । अपमाननया क्षिप्तं नष्टं चितं यस्याः सा क्षिप्तचिता । या तु हर्षातिरेकेणापहृतचित्ता सा दीप्तचिता भण्यते । या तु मोहनीयकर्मोदयेन चित्तशुन्यतामुपगता सा उन्मादप्राप्ता । ईद्दशामार्यां विज्ञायाचार्यो मन्त्रेण वा तन्त्रेण वा "अप्पज्झं" ति 'आत्मवशां' स्वस्थचित्तां कर्तुं संयतीवसतिं गच्छेत् ।। अग्निद्वारमाह
[भा. ३७३३] जइ अगनिना उ वसही, दड्ढा डज्झइ व डज्झिहिति व त्ति । नाऊण व सोऊण व, उवघेत्तुं जे व जाएजा ॥
वृ- यद्यग्निना संयतीवसतिर्दग्धा, दह्यते वा सम्प्रतिकाले, अथवा प्रत्यसन्नाग्निप्रदीपनदर्शनेन धक्ष्यते इति ज्ञात्वा वा स्वयं 'श्रुत्वा वा' परमुखेनाकर्ण्य तां वसतिम् 'उपग्रहीतुं' संस्थापयितुं निर्वापयितुं वा "जे" इति पादपूरणे संयतीवसतिं 'यायात्' गच्छेत् ।। अथाप्कायद्वारमाह[भा. ३७३४] नइपूरेण व वसही, वुज्झइ वूढा व वुज्झिहिति व त्ति । उदगभरियं व सोच्चा, उवधेत्तुं तं तुवच्चेज्जा
वृ- नदीपूरेण प्रसरता वसति साम्प्रतम् 'उह्यते' नीयते, 'व्यूढा वा' नीता, 'वक्ष्यते वा' नेष्यते, उदकेन वा वसतिर्धृता, एवं श्रुत्वा 'तां' वसतिम् 'उपग्रहीतुम्' उल्लिञ्चनादिकं कर्तुं व्रजेत् ॥
विचारद्वारमाह
[मा. ३७३५] घोडेहि व धुत्तेहि व, अहवा वि जतीवियारभूमीए । जयणाए व करेडं, संठवणाए व वच्चेज्जा ।।
वृ- घोडा :- चट्टाः धूर्ता द्यूतकारादयः, तैर्वसत्याः पुरोहडे गच्छन्त्यस्ता उपसर्ग्यन्ते ततस्तेषां सानुनयनिवारणार्थं गच्छेत् । अथवा यतीनां विचारभूमौ ताः समागच्छन्ति तन्निवारणार्थं गच्छति । अथवा यतनया तासां कायिकाभूमिं विचारभूमिं वा कर्त्तुं पूर्वकृताया वा संस्थापनानिमित्तं व्रजेत् ।।
पुत्रद्वारमाह
[भा. ३७३६ ] पुत्तो वा भाया वा, भगिनी वा होज्ज तान कालगया । अज्जाए दुक्खियाए, अनुसठ्ठीए वि गच्छेज्जा ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/72163828c508467737f57cd9eefd7d495348e2a3124161253ec7eeca57d1bd79.jpg)
Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516