Book Title: Agam Suttani Satikam Part 19 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
बृहत्कल्प-छेदसूत्रम् -२-३/८८ नान्यदिति । किं पुनस्तल्लक्षणम् ? इत्याह-उपविष्टेष्वश्वेषु द्रुममारुह्य चर्मकुतपस्य पाषाणभृतस्य भूमौ पातनेन भेषणा कर्त्तव्या, यौ न त्रस्यतस्तौ लक्षणयुक्तौ । ततो भृतिकाले 'द्वयोरपि तयोः ' सलक्षणयोरश्चयोरसौ ग्रहणं करोति । 'अलं मे परैरश्चैः, इदमेवाश्वद्वयं समर्पण' इत्येवम् 'आश्चिकम्' अश्वस्वामिनं भणति । स च स्वभार्यावबोधाय 'वर्द्धके:' रथकास्य 'भच्चक:' भागिनेयस्तस्य यद् वर्द्धकिना दुहितुः प्रदानं ततः स्वभार्यया प्रेरितेन तेन कृष्णचित्रकाष्ठमानीय यत् कुलको घटितस्तेनोपलक्षितम् 'औपम्यं' दृष्टान्तं कृतवान् । एवं गच्छेऽपि लक्षणयुक्ते नोपधिना ज्ञानादीनां वृद्धिरुपजायते । ततश्च स्थितमेतत्-विधिनैव तथा वस्त्र छेदनीयं यथा प्रमाणयुक्तं भवति ॥
अथ प्रमाणादिस्वरुपनिरुपणाय द्वारगाथामाह
४०२
[भा. ३९६१ ]दव्वप्पमाण अतिरेग हीन, परिकम्म विभूसणा य मुच्छा य । उवहिस्स य प्पमाणं, जिन थेर अहक्कमं वोच्छं ।
वृ- इह द्रव्यं वस्त्र तस्य प्रमाणं गणनया प्रमाणेन च द्विविधं वक्तव्यम् । अतिरिक्ते हीने वा वस्त्र दोषा अभिधातव्याः । परिकर्मणं सीवनमित्येकोऽर्थ, तन्निरुपयितव्यम् । “विभूसणा य” त्ति विभूषार्थं यदि वस्त्र क्षालयति वा रजति वा घर्षति वा सम्प्रमार्ष्टि वा तदा प्रायश्चित्तं भवतीति वक्तव्यम् । “मुच्छाय” त्ति मूर्च्छया यदि वस्त्र न परिभुङ्क्ते तदाऽपि प्रायश्चित्तं वक्तव्यम् । तत्र प्रथमद्वारे तावदुपधेः प्रमाणं जिनकल्पिक स्थविरकल्पिकानङ्गीकृत्य यथाक्रममहं वक्ष्ये ॥ प्रतिज्ञातमेव निर्वाहयितुं जिनकल्पिकानामुपधिं गणनाप्रमाणतो निरुपयति[भा. ३९६२]
पत्तं पत्ताबंधो, पायठ्ठवणं च पायकेसरिया । पडलाई रइत्ताणं, च गोच्छओ पायनिजोगो ॥
वृ- 'पात्रं ' प्रतिग्रहः, 'पात्रबन्धः' येन वस्त्रखण्डेव चतुरस्त्रण पात्रकं धार्यते, 'पात्रस्थापनं' कम्बलमयं यत्र पात्रकं स्थाप्यते, 'पात्रकेसरिका' यया पात्रं प्रत्युपेक्ष्यते, 'पटलकानि' यानि भिक्षां पर्यटभिः पात्रोपरि स्थाप्यन्ते, 'रजस्त्राणं' पात्रवेष्टकम्, 'गोच्छकः' कम्बलमयोयः पात्रकोपरि दीयते । एष सप्तविधः 'पात्रनिर्योगः' पात्रपरिकरभूत उपकरणकलाप इत्यर्थः ॥ तिन्नेव य पच्छागा, रयहरणं चेव होइ मुहपोत्ती । एसो वुवालसविहो, उवही जिनकप्पियाणं तु ।।
[भा. ३९६३]
वृ-तथा-'त्रय एव' न चतुः - पञ्चप्रभृतयः, क एते ? इत्याह- 'प्रच्छादकाः ' प्रावरणरूपाः कल्पाः, सौत्रिकाकश्च र्णामयइत्यर्थः । 'रजोहरणं' प्रतीतम् । 'चः' समुच्चये । एव शब्दः पादपूरणे । 'मुखपोतिका' प्रसिद्धा । एष द्वादशविध उपधिर्जिनकल्पिकानां मन्तव्यः । तुशब्दो विशेषणे, स चैतद् विशिनष्टि-जिनकल्पिका द्विविधाः पाणिपात्राः प्रतिग्रहधारिणश्च । पुनरेकैके द्विविधाःअप्रावरणाः सप्रावरणानां तु त्रिविधो वा चतुर्विघो वा पञ्चविधौ वा तत्र त्रिविधो रजोहरणं मुखवस्त्रिका एकः सौत्रिकः कल्पः, चतुर्विधः स एवीर्णिककल्पसहितः, पञ्चविधश्चतुर्विध एव द्वितीयसीत्रिककल्पेन सहितः । प्रतिग्रहधारिणां प्रावरणवर्जितानां च नवविध उपधि, तद्यथापात्रं १ पात्रकबन्धः २ पात्रस्थापनं ३ पात्रकेसरिका ४ पटकलानि ५ रजस्त्राणं ६ गोच्छकः ७ रजोहरणं ८ मुखवस्त्रका ९ चेति । ये तु प्रावरणसहितास्तेषामत्रैव नवविधे एककल्पप्रक्षेपे शविधः, कल्पद्वयप्रक्षेपे एकादशभेदः, कल्पत्रयप्रक्षेपे तु द्वादशविधः । तदेवमुत्कर्षतो जिन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/016bcc616f1473183dbfc2ac74d1fa6c0787c8e68ce7697f341c12a95fc58e2c.jpg)
Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516