Book Title: Agam Suttani Satikam Part 19 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
उद्देशक ः ३, मूलं-८८, [भा. ३९६५]
४०३ कल्पिकानां द्वादशविधउपधिसम्भवति, एषतुशब्दसूचितो विशेषार्थः । “एकग्रहणेतज्जातीयानां सर्वेषां ग्रहणम्" इति न्यायाद् अन्येऽपि ये गच्छनिर्गतास्तेषां यथायोगमिदमेवोपकरणप्रमाणमवसातव्यम् ।। अथ स्थविरकल्पिकानकीकृत्याह[भा.३९६४] एए चेव दुवालस, मतग अइरेग चोलपट्टोय।
एसो उ चउदसविहो, उवही पुन थेरकप्पम्मि॥ वृ-“एत एव' अनन्तरोक्ता द्वादशोपधिभेदा अपरं चातिरिक्तं मात्रकं चोलपट्टकश्च, एष चतुर्दशविध उपधिः स्थविरकल्पे भवति ॥अनन्तरोक्तमेवार्थमुपसंहरनाह[भा.३९६५] जिना बारसरुवाइं, थेरा चउदसरुविणो।
ओहेण उवहिमिच्छंति, अओ उद्धं उवग्गहो॥ वृ-'जिनाः' जिनकल्पिका उपकरणानां द्वादशरुपाणिधारयन्तीति शेषः । स्थविरास्तु 'चतुदशरुपिणः' उपकरणचतुर्दशकधारिणइत्यर्थः। एवम् ओधेन' सामान्येनोपधिमिच्छन्तितीर्थकराः,
औघोपधिमित्यर्थः । 'अत ऊर्ध्वम्' अतिरिक्तो दण्डक-चिलिमिलिकादि स्थविरकल्पिकानां सर्वोऽप्युपग्रहोपधिर्मन्तव्यः॥अथ जिनकल्पिकानामुपधेरुत्कृष्टादिविभाग प्रमाणप्रमाणं चाह[भा.३९६६] चत्तारिय उक्कोसा, मज्झिमग-जहन्नगा वि चत्तारि।
कप्पाणं तु पमाणं, संडासो दो य रयणीओ॥ वृ-जिनकल्पिकानां चत्वार्युपकरणान्युत्कृष्टानि भवन्ति, त्रयः कल्पाः प्रतिग्रहश्चेति । मध्यमजघन्यान्यपिप्रत्येकं चत्वारि-तत्रपटलकानिरजसत्रणंरजोहरणंपात्रकबन्धश्चेतिमध्यमानि, मुखवस्त्रिका पात्रकेसरिका पात्रस्थापनं गोच्छकश्चेति जघन्यानि । एतेषां च ये कल्पास्तेषां 'सन्दंशकः' कुरण्टको द्वौच रत्नी' हस्तौदीर्धत्वेन प्रमाणे भवति, विस्तरतस्तु साधुहस्तमेकम्।। अथवा[भा. ३९६७] अन्नो वि य आएसो, संडासौ सत्थिए नुवन्नेय ।
जंखंडियं ददं तं, छम्मासे दुब्बलं इयरं ।।। वृ- अन्योऽपि च ‘आदेशः' प्रकारोऽस्ति । कः ? इत्याह-सन्दंशः स्वस्तिकश्च । तत्र जिनकल्पिकस्योत्कटुकनिविष्यस्यजानुसन्दंशकादारभ्यपुतौ पृष्ठंचछादयित्वास्कन्धोपरियावता प्राप्यते एतावत् तदीयकल्पस्य दैर्घ्यप्रमाणम्, अयं च सन्दंशक उच्यते । तथा तस्यैव कल्पस्य द्वावपि पृथुत्कर्णी हस्ताभ्यां गृहीत्वा द्वे अपि बाहुशीर्षे यावत् प्राप्यते, तद्यथा-दक्षिणेन हस्तेन वामंबाहुशीर्षवामेन दक्षिणम्, एषद्वयोरपि कलाचिकयोर्हृदयेयोविन्यासविशेषः सस्वस्तिकाकार इति कृत्वा स्वस्तिक उच्यते, एतत् पृथुत्वप्रमाणमवसातव्यम् । “नुवन्ने य"ति निपन्नः-त्वग्वति'तस्तद्विषयं स्थविरकल्पिकानामादेशद्वयं तनाग्रे वक्ष्यते । जिनकल्पिकश्च यद्वस्त्र ‘खण्डितम्' एकस्मात् पार्श्वतश्छिनंप्रमाणयुक्तंचयदिचतत्परिभुज्यमानंषण्मासान् याव म्रियतेतदीशं ६ढमिति ज्ञात्वा गृह्णाति, 'इतरद्नाम' षण्मासानपि यावत्र निर्वाहक्षमं तद् दुर्बलमिति कृत्वान गृह्णाति ॥अथ किमर्थमसौ खस्तिकं करोति? इत्याह[भा.३९६८]संडासछिड्डेण हिमादी एति, गुत्ता वऽगुत्ता विय तस्स सेजा।
हत्येहि सौ सोस्थिकडेहि घेत्तुं, वत्थस्स कोणे सुवई व झाति॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516