Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
जम्बूद्वीपप्रज्ञप्तिसूत्रे हे गौतम ! 'अडयालीसं एगसद्विभाए जोयणस्स आयामविक्खंभेणं' अष्टचत्वारिंशद्भागान् योजनस्यायामविष्कंभाभ्यां दैर्ध्यविस्ताराभ्यां प्रज्ञप्तम्-अयं भावः एकस्य योजनस्यैकषष्ठिभागाः कल्प्यन्ते तत्र येऽष्टचत्वारिंशद्भागाः तावत् प्रमाणको सूर्यमंडलस्यायामविष्कंभौ भवत इति । 'तं तिगुणं सविसेसं परिक्खेवेणं' तत् त्रिगुणं आयामभिष्कंभाम्यां त्रिगुणितं सविशेषं साधिकं किंचिद्धिकमित्यर्थः परिक्षेपेण सूर्यमंडलं प्रज्ञप्तम् । अष्टचत्वारिंशत् त्रिगुणिता द्वे योजने द्वाविशतिरेकषष्टिभागा अधिका योजनस्येत्यर्थः । 'चउवीसं एगसट्ठिभाए जोयणस्स बाहल्लेणं पण्णत्ते' चतुर्विंशति रेकषष्ठिभागान् योजनस्य बाहल्येनोचत्वेन प्रज्ञप्तं कथितम् विमान विष्कभस्यार्धमागेनोच्चत्वादितिचतुर्थ बिवायामविष्कंभद्वारम् ॥ सू० २॥
अथ पंचमं मेरुमंडलयोरवाधाद्वारं तत्रेदं सूत्रम् मूलम्-जंबूद्दीवे णं भंते ! दीवे मंदरस्स पव्वयस्स केवइयाए अवा. हाए सव्वन्भंतरे सूरमंडले पण्णत्ते, गोयमा ! चोयालीसं जोयणसहस्साई अट्रयवीसे जोयणसए अबाहाए सव्वभंतरे सूरमंडले पण्णत्ते, जंबुद्दीवे णं भंते ! दीवे मंदरस्स पव्वयस्स केवइयाए अबाहाए सव्व
भंतराणंतरे सूरमंडले पण्णत्ते ? गोयमा ! चोयालीसं जोयणसहस्साई उत्तर में प्रभु कहते हैं-'गोयमा ! अडयालीसं एगसटिभाए जोयणस्स आयामविक्खंभेणं' हे गौतम ! एक योजन के ६१ भाग करने पर उनमें से ४८ भाग प्रमाण एक सूर्यमण्डल के आयाम और विष्कम्भ हैं। 'तं तिगुणं सविसेसं परिक्खे. वेणं' तथा ४८ को तिगुना करने पर १४४ भाग जो योजन के आते हैं उनमें २ योजन और २२ भागवचते हैं-सो इस तरह कुछ अधिक२२० योजन का परिक्षेप कहा गया है । 'चउवीसं एगसट्टियाए जोयणस्स बाहल्ले णं पण्णत्ते' एवं इसकी ऊंचाइ एक योजन के ६१ भागो में से कुछ अधिक २४ भागप्रमाण कही गई है। क्योंकि विमान से उसकी आधी ऊंचाई कही गई है। चतुर्थ बिबायाम विष्कम्भ द्वार समाप्त ।।२।। नाममा प्रभु हे छ-'गोयमा! अडयालीसं एगसद्विभाए जोयणस्स आयामविखंभेणं' हे ગૌતમ એક એજનના ૬૧ ભાગ કરવાથી તેમાંથી ૪૮ ભાગ પ્રમાણ એક સૂર્યમંડળના मायाम-१०४ो छ. 'तं तिगुणं सविसेसं परिक्खेवेणं' तथा ४८ २ मा ४२वाथी १४४ એકસો ગુમાળીસ ભાગ જન પ્રમાણુ આવે છે. એમાં ૨ જન અને ૨૨ ભાગ શેષ રહે
तोमा प्रभारी पधारे २१२ थान र ५२५ वाम मावस छ. 'चउवीसं एगसद्विभाए जोयणस्स बाहल्लेणं पण्णत्ते' तभ०४ मानी 6यता से योगनमा ११ ભાગોમાંથી કંઈક અધિક ૨૪ ભાગ પ્રમાણ કહેવામાં આવેલ છે. કેમકે વિમાનથી આની અધિ ઊંચાઈ કહેવામાં આવેલી છે. ચતુર્થ બિંબાયામ વિષ્ઠભનામનું દ્વાર સમાસ પર
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા