Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ४ प्रथमप्राभृतेप्रथमप्राभृतप्राभृतम्
मूलम् - वड्डो वड्डीमुहुचाणं१, अद्धमंडल संठिई २, के ते चिनं परियरइ३, अंतरं किं चरइ ४ ॥६॥ उग्गाहर केवइयं ५, केवइयं च विकंपइ६, मंडला य संठाणे, विक्खंभोद, अट्टपाहुडा ९ । सू० ४ ॥
छाया - वृद्ध्यपवृद्धी मुहूर्त्तानाम् १, अर्द्धमण्डलसंस्थितिः २, कस्ते चीर्णं प्रतिचरति ३, अन्तरं कियच्चरति च ||६|| अवगाहते कियत् ५, कियच्च विकम्पते ६, मण्डलानां संस्थानम् ७, विष्कम्भः ८, अष्टौ प्राभृतानि ७ ॥ सू० ४ ॥
"
टीका-पूर्वोक्तविंशतेरपि प्राभृताना मन्तर्गतानि प्राभृतप्राभृतानि सन्ति । तत्र प्रथमे प्राभृते यानि अपान्तरालवर्त्तीन्यष्टौ प्राभृतप्राभृतानि तेषामर्थाधिकारात् उपदिदिक्षुराह"वडवडी मुहत्ताणं १" इति वृद्धवृद्धी मुहर्त्तानाम् दिनरात्रिगतानां मुहूर्तानाम् वृद्धयपवृद्धी - वृद्धिक्षय कथं भवत इति मां बोधयेति प्रथमस्य प्राभृतप्राभृतस्याशयः 'अद्धमडलसंठिई २' अर्द्धमण्डसंस्थितिः अर्द्धमण्डलस्य द्वयोरपि सूर्ययोः प्रत्यहोरात्रमर्द्धमण्डल विषया संस्थितिः कीदृशीति वक्तव्यम् ||२|| “के ते चिनं परियरइ ३" कस्ते चीर्णं प्रतिचरति, ते - तव - देवानुप्रियमते कः सूर्यः कियदपरेण सूर्येण चीर्ण क्षेत्रं प्रतिचरतीति निरूपणीयम्
१७
टीकार्थ- पूर्वोक्त वीसों प्राभृतों के अन्तर्गत प्राभृत प्राभृत है । उसमें प्रथम प्राभृत के अन्तर्गत जो आठ प्राभृत प्राभृत होते हैं उनका अधिकार होने से सूत्रकार उसका कथन करते हुवे कहते हैं (बड्डो वड्डीमुहुत्ताणं) १ मुहूर्तों की वृद्धी एवं अपवृद्धी रात्रि दिवस में आते हुवे मुहूर्तों का वृद्धीक्षय किस प्रकार से होता है ? वह मुझे समझाइए, यह प्रथम प्राभृतप्राभृतका भाव है ? (अद्ध मंडल संठिई) २ दोनों सूर्यों का प्रति दिवस रात्रि में अर्द्ध मंडल संस्थिति किस प्रकार से होती है ? यह आप मुझे समझाइए. २ (के ते चिन्न परियार) ३ आप देवानुप्रिय के अभिप्राय से कौनसा सूर्य कौनसा दूसरे सूर्य से चीर्ण-व्याप्त क्षेत्र में संचरण करता है ? इसका निरूपण करके समટીકા :-પૂર્વાંક્ત વીસે પ્રાભુતાની અંદર અન્ય પ્રાભુત પ્રાભુતા છે, તેના અધિકાર હાવાથી હવે સૂત્રકાર તેનુ કથન કરતા થકા કહે છે—
( वढोवड्ढी मुहुत्ताणं) मुहूर्तानी वृद्धि भने अपवृद्धि अर्थात् रातद्विवसभां भवता મુહૂતૅાઁની વૃદ્ધિ અને ક્ષય-વધઘટ કેવી રીતે થાય છે? તે મને સમજાવા આ રીતે પહેલા आलुत प्रभूतनी लाव छे. (अद्धमंडल संठिई) २ मन्ने सूर्यांनी प्रत्येक दिवसरात्रीमां अर्थમડલ 'સ્થિતિ કેવી રીતે થાય છે? તે આપ મને કહેા ૨.
ચી --ત્ર્યાપ્ત ક્ષેત્રમાં સંચરણ કરે છે? આ વિષયનુ ચગ્ય નિરૂપણ ( अंतरं किं चरइ य ) ४ डेटा प्रभाणुवाणा अंतस्थी मे सूर्य
(के ते चिन्नं परियार ) ३ आप हेवानुप्रियना अभिप्रायथी यो सूर्य या जीन्न सूर्य थी કરીને સમજાવે. ૩. संचरण रे हे ?
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧