Page #1
--------------------------------------------------------------------------
________________
-++++++
नमः श्री अनुयोगाचाय्र्यभ्यः प्रशांशश्रीमद्विजयदाने म्यः श्री वीरसमाजग्रन्थरनं प्रथमम् (१) श्रीमच्छीचशमंसूरीश्वरसंधं सचूर्णिकम
श्रीशतकप्रकरणम् ।
सकलन पांचनचूडामणिपन्यास श्रीमन्मणिविजयगणिशिष्यरत्न महात वस्विक्षमाम्भोनिधिश्रीमद्विजयसिद्धिअवरोपदिश्राजकाचा स्यष्टवर्य श्री मासु उमामा इपत्रीच अन
पुतभाि
प्रकाशक: रामनगरस्पश्रीवीर समाजः ।
इदं पुस्तकं राजनगर ( अमदावाद )मध्ये शांह केशवलाल दलसुखभाई श्रीवीरसमाजसेकेटरी इत्यनेन 'युनियनप्रीटिंगप्रेस मध्ये शाह मोहनलाल चीमनलाल द्वारा मुद्रयित्वा प्रकाशितम् । आत्म संवत् २६. सन १९२२. विक्रम संवत् १९७८.
वीर संवत २४४८.
Page #2
--------------------------------------------------------------------------
Page #3
--------------------------------------------------------------------------
________________
ॐ नमोऽहंद्यः न्यायाम्भोनिधिश्रीमद्विजयानन्दसूरीश्वरकमकजेभ्यो नमः
॥ पूर्वाचार्यकृतचूर्णिसमलङ्कृतं. श्रीशतकप्रकरणम् ॥ सिद्धो णिवूयकम्मो मद्धम्मपणायगो तिजगणाहो । मञ्चजगुजोयकरो अमोहवयणो जयह वीरो ॥ १ ॥ मधेवि गणहरिदा सम्बजगीसेण लजसकारा'। मब्बजगमायारे सुयकेवलिणो जयंति सया ॥ २॥ जिणवरमुहसंभूया गणहरविरइयसरीरपविभागा । भधियजणहिययदइया सुयमयदेवी सया जयह ॥ ३॥
मम्मदंसणणाणचरणतक्मएहि सत्येहि अदुषिहकम्मगंठिं जाइजरामरणरोगअन्नाणदुक्खबीयभूयं छिदित्ता अजरममरममजमक्षयमवाबाहं परमणिम्खुश्सुहं कहं नाम भव्वसत्ता पावेज ति आयपरहितेसीणं साहणं पवित्ति। अश्रो अजकालियाणं माहुणं म्ममाणुभावेणं आयुचलमेहाकरणावगुणेहि परिहीयमाणाणं अणुग्गहत्थं आयरिएण कयं सयपरिमाणणिप्फन्त्रणामगं सतगं नि पगरणं । तमणुक्क्माइस्सामि तत्थ पुष्य ताव मंबंधो भण्णा "संज्ञां निमित्तं कर्तारं परिमाणं प्रयोजनं । प्रागुक्त्वा सर्वतन्त्राणां पश्चावता तं वर्णयेत् ॥१॥":इति वचनात् पतस्स पमरणस्स किं णामं ! किं णिमिनं? केण धा कयं? कि परिमाणं? कि प्रयोजनं? इति तस्य णामं दसप्पगारं “गुण १ गोगुण २ आदाणे३ पडिवक्त्र ४ पहाण "णिस्मितं ६ चेव । संयोग ७ माण-८-पञ्चयः ९ अगादिसिखंत १० विहिति ॥१॥" तत्य एवं पगरणं पमाणणिप्फन्त्रणामगं मनगं ति। किणिमि कय ? ति णिमित्तं भाणयं । केण-क? ति शमतर्कन्यायप्रकरणकर्मप्रकृतिसिजास्तविजाणपण अणेगवायसमालयविजयण सिवमम्मायरियणामपेजेण कयं । किं परिमाणं ! गाहापरिमाणेण मयमेनं, अपरादिपरिमाणेल
Page #4
--------------------------------------------------------------------------
________________
स्तक
चणिः
भव जं. अन्य परिमाणे ग अपरिमियपरिमाण मणेगर्भभिन्नं । किपयोय? ति जी बाग उन नागपाययंधांदयादारणामंजो गवंधविहाणादिभिगमणथं, चंबणाणं ईमगं च, नदो बंचाइनिरोहणसमत्थे चरणे उजनो, न मोमय इति पयं पयो यणं भणिभं । मंबंधोध एवं मंबंधानिलस्म पगरणस्म इमा आइमा गाहा मंग टाभिधेयाधारमत्यसंयंधत्था
अरहने भगवंते अणुनरपरकमे पणमिऊणं । बंधसयगे निवई मंगमिणमो पवक्खामि ॥ मुणद इह जोवगुणनिपम ठाणेमु मारजुनाओ। वोच्छे कइवइयाओ गाहाओ दिहिवायाओ ॥१॥ व्याख्या-'मणहति मानविपनानो मयणाणम्म म्यनाणं संबना कर ? अधिगन डायो दिठिवायानो गाहाओं खुणानि । न च मुषणा गं मंगलं । कहा ? भनाणंदी भावमा नि फाउं, मंगरपरिगहि पाणि मत्थाणि णिप्फत्ति गराईनि मिम्मपमिम्सपरंपरया पठाहि नि चेति नो मुणहमही मंगलन्यो । ह जी गुण मंनिगम ठाणेमु मार जुनाओ वोन फावा यात्रा गाहाओं ति अभिधेयाधारन्यो । अभिया उवोगादयो. दिठिवायाभो नि मन्यसम्बन्धथो, एस पिंडन्यो । याणि अवयवा विधरिजंति-मुणह त्ति-मीमामंतण वयणं । कि कारणमामन्त्रयति । इति चत! उच्यते, मीसायरियमबद्धपरोवकागेवग्मिणन्धं मोतिदिउवयोग जणणत्यं च आमन्त्रयनि । 'ह' ति अस्मिन्प्रकरणे । 'जीवगुणमन्त्रिपमु ठाणेसु' ति। मनियमही ठाण महो य प्रत्येक परिमप्राप्यन-जीवमन्निएमु ठागेसु गुण मन्निएमु य टाणेमु ति जीवाणगुणठणजामघेजेसुति भणि होति । एनेसि अत्यो जिइमे वकम्माणिजिहिति । एतेसि विन्यामप्रयोजनं पूर्व जीवास्तित्वचिन्तनं तत्सिना शेषपििदगिति जीवट्ठाणारं प्रथम न्यम्नानि । विद्यमानानां जीवानां गुणचिननमिति तदनन्तरं गुणठाणाणि, एवं विन्नामे पयोयणं । 'मार जुत्ताओंत्ति, मागे अन्यो अन्ध जुत्ताओ। काओ नाओ गाहाओ नि मंबज्झइ । 'वोच्छ कर पाया ओ ति । वो भगामि करवायाओ गाहा भो नि मणिय होइ । गीयन्तेऽस्तिस्यामिनि गाथा । नाओ गाहाओ एयंमि पगरणे जीवाणगुणददाणान्याश्रित्य अयमसाओ थोवाओ गाहाओ कहेमि नाओ सुणहति मवझर । बन्छाकहणपरिहरणथं
Page #5
--------------------------------------------------------------------------
________________
मन्थगौरवन्धं वा मन्थसंबंध भणामि-विष्टिवायाओ नि आयरियपायमूले विणएण मिचियाओ दिटिवायाा कहेमि ॥६॥
कि परिकम्म-पुन-पदमागुओग-पुश्वगयचलिगामड्यानो मब्बाओ दिठिवायाओ करेमि? न इत्युच्यते. पुव्वगयाओ। कि उपाय पुध अगणिय जाव लोगबंदसाराओनि ण्याओ चोद्दमविहाभो मनाओ पञ्चगयाओं कमि ? न इन्युच्यते, अग्गेणियानों वीया ो पुवानो । कि अठबन्धुपरिमाणाओ अग्गेणियपुवातो मवातो कहेसि? न इन्युच्यते. पुन्वते अवरंने धुवे अधुवे एव्यं 'खजरीणामपनम बन्धु नानो पंचमानो वन्धुनो कमि कि सातो बीमापाहुडपमाण मेत्तातो कहोम न इत्युच्यते. नस्म पंचमस्म वन्थुस्म नउन्यं पाहुई कम्मपगडीनामधेजं मनो कडेमि । तस्म चउखीम अणुजोगदागई भवन्ति । मंजहा "कावेदणा २ य फामे ३ कम्मं ४ पगडी य ५बंधण ६णिबंधे ७। पक्रय ८ उवकम्मु १दए १० मोकाचे ११ पुग मंकमे १२ लेम्मा १३ ॥२॥ लेसाकम्मे १४ लेसापरिणामे १५ तह य सायमम्साते १६ । दोहेहस्से १७ भवधारणी य १८ तह पोग्गरा १० भता २९ ॥२॥ णिहनर्माणहतं च २०णिकायमणिकाायं २१ कम्मदठिमि २२। पच्छिमखन्धे २३ अन्याबहुगं च २४ मम्वत्यभो ॥३॥ नि, कि मन्यनो चउबीसाणुमोगदारमायानो कहेसि ? न इत्युच्यते, मस्म छट्ठमणुप्रोगदारं बंधनं नि ततो करेमि । नस्स सत्तार मेडा नंजहा बंधो बधगो बंधणीयं बंधावहाणं नि. किं मम्बातो चङविहाणुोगदागतो करेमि? न इन्यधने, बंधविहाणं ति च उन्धमणुप्रोगदारं मनो कोपि । नम्म वनारि विभागा । जहापगावंधो ठिाधी अणुभागबंधों पोसबंधो नि मूलुनरपगह मेमिना, तसा चम्बाहानावि कांच २ ममरिय २ भणामि । मन्य मंबंधो भणिनी।
पब्धि जीवठाणगुणठाणे मार जुत्तामा गाहा मणाम निभाणयं, नाना कार्गम? माहिगागानि नाम भन्था हिकारणिकवणत्थं दो दाग्गाहानी
१. वपणांड निक
Page #6
--------------------------------------------------------------------------
________________
चूर्णिः
उपयोगजोगविही जेमु य ठाणेसु जत्तिया अत्यि। जप्पचाओ बंधो होइ जहा जेमु गणेसु ॥२॥
बं उदयमुदीरणविहिं च निण्डंपि तेसि मंजोग । वंधविहाणे य तहा किंचि समासं पवक्खामि ॥२॥ म्याग्या-उपयोगविही जेसु य ठाणेसु जत्तिया अस्थि ति, उपयुज्यत इति उपयोगः, आसन्नो योगो उपयोगो, उबजुअतिमि वा उपभोगो, भविरहियगोगो वा उपयोगो। संसारत्याणे णिव्याणं च जीवाण सम्बकाल सेण जोगो ति काउं उपभोगो दुचति । कि कारणं? जीवस्वभावत्वात् तन्धिरहिरो जीवी ण मेवाति । सो दुविहाँ-सागारोंवमोगों अणागारोवनोगो य । मागारविमोगो सरूवाबहारणं रूबाइविमेमविनाणमिस्ययः । तेसि चेव सामधारयावाही संघावारोपयोगवत् सो अणागारोपभोगो । पंचषिहणाणं भन्नाणतिगं च सांगारीषयोगों । चखंभाचयिह सणं मणागारोवओंगो । सत्य पंचविहं जाणं आभिणियोहिया । तत्य पंचहमिदियाण मनो उहाणं उग्गहादयों चत्तारि भेया, तेहि य सुयाणुसारेण घडपड संखाइवित्राणं संपयकालीयं समामिणिवाहिये । इंदियमाणिमित्त अतीतादिसु अस्थेसु सुयाणुसारेण जं जाण उप्पजइ तं सुयणाणं. आमिणिबोहियपि नत्थरिय जेण तं पालिजा । इंदियमणोणिरवेक्वं अणावरियजीवपसंखयोसमर्माणमित्तं साक्षात् झेपग्राहि दवधिज्ञानं । प्रदिपज्वालाकटकान्तरविनिर्गतप्रकाशध्यादिप्रकाशवत् । मणत्तेणं गहेऊणं पोग्गले जाणइ जीयो जेहि नेमणो भणति. तेसि पोग्गलाणं पज्जाया मणोपजाया तेसु गाणं मणपज्जवणाणं । महेव मुशा जीवपदेसी परिछिदन्ति त्ति ते पोगगले णिमिनं काउणं नीयाणागयवट्टमाणे भावे पलिग्रोवमासंखेजामागे पच्छाकडे पुरेकडे म्बओवममाओ माणुसग्वेने वट्टमाणे जाणइ ण परतो. मणपजवणाणं । केवलं सकलं मंपूर्ण जीवस्स णिम्मेसावरणसयसंभूयं, अहवा मन्चनपज्जायमकलाबोहणेण वा केवलं अञ्चतस्वाइयं केवलणाणं । लिलमु निमु णाणेसु अन्नाणभावो वि होजा, मिच्छत्तोदया, पित्तोदयव्याकुटीकृतचित्तस्य शुकम्पविपर्ययात् पीनाभामिरूपवत । मनिधनावधयश्च विपर्ययाम गच्छन्ति । कथं? कटुकालावगम्योपन्नि
Page #7
--------------------------------------------------------------------------
________________
至纸飞飞飞进出迸出浙东
सक्षीर सर्करादि द्रव्यविपर्ययासवत् । भाजनविशुद्धितश्च दग्वाणमविणासो दिट्ठो जहा सुपरिसुद्धा लावुदन्वोपक्षिप्त खीरादिदब्वाविववित् तथा च तत्त्वार्थश्रद्धानं । अहषा विससम्मीसओसहसंपर्कवत् मघातोवहणं च । एते अट्ठ सागारोवओोगा । अणागारोवओगो चउब्विहो चम्बुदंसणार । चक्खिदियसामनत्थावबोहो चक्खुदंसणं । सेसिंदियमणोसा मन्नत्थाव पोहो अचक्खुदंसपां । ओहिणाणेणं सामन्नत्थावगाहणं मोहिदंसणं । केवलवाणेण सामनग्गहणं केवलदंसणं । एवमेते बारस उवयोगा परुविया । 'जोगो'ति, "जोगो विरियं थामो उच्छाहपरकमो तहा चेट्ठा। सत्ती सामत्थं चिय जोगस्स हवंति पजाया ॥ १ ॥” वीरियंतराइयोसमजणिरण पज्ञापण जुन जीवो अणेणेति योगो, अहवा जुंजर जीवो वीरियंनराइखयोवसम जणियपजायमिति जोगो "मणसा वाया कारण याचि जुत्तस्स वीरियपरिणामो जीवस्स अप्पणिजो स जोगसन्नो जिणक्खाओ ॥१॥ तेजोजोगेण जहा रतनार घडम्म परिणामो जीवकरणप्पओगे वीरियमवि तहम्पपरिणामो ॥२॥ सो मणजोगाई तिविहो दुम्बलस्स यटिकादिद्रव्यवत् उट्ठेभकरो, अहवा जोगो वावारो मणभरणं । मणजोगो चउग्षिहो- सचमण जोगो जाव असच्चामोसमणजोगो । मण जोगस्स सच्चत्तं मोसत्तं सचमामनं असचामोसतं वा णन्थि, किं तु णोइंदियावरणस्त्रयोषममेण मणणाणपरिणयस्स जीवस्स वदाधारभूयस्स जोगम्स सहचरियत्तातो सबादिवषदेमो, जहा बालस्स बलाधाणकारणं अनं पाणा इति अहवा जोगस्सेव पाहनविवक्वया सश्वासश्चाइपरिणामो, जहा बाहिरकारणनिरवेक्खो नाणपरिणामो तचातचयएसो भवति । एवं वायाकरणेण जोगो बरजोगो । वह जोगोवि चउत्रिहो नहा चैव ममोसन्तं कहमिति चेत् ? भन्नति, तंजहा-असोगवणं चंपवणमिति । असुवि रूक्लेसु विजमाणेसु असोगवणं चंपयवणमेवेति णाणं वबहारो घा तस्स बलाधाणकारणभूतो जोगोषि तम्बवदेसभागी भवति । कायजोगो सत्तविहो, तंजहा-ओरालियकायजोगो, ओरालियमिस्सकायजोगो, बेडम्बिय asooयमिस्सओ, माहारगो, आहारगमिस्सओ, कम्मइगकायजोग इति । तत्थ भोरालियमिति ओरालं उरलं महत् बृहति एग । उरायमेव ओरालिये ओराले हवं वा ओरालियं । कहमुहारनं ? भन्नइ-पोसतो असंवेज्ञगुणहीणत्तानो प्रोगाहणातो
进飞飞飞飞出飞飞飞进东东分飞
Page #8
--------------------------------------------------------------------------
________________
शतक
भसंग्वजगुपन्भहियमिति । भोरालियकारण जोगो ओरालियकायजोगो । भोरालियमिस्सकायजोगो ति। मिस्समिति भपडिपुग्नं, जहा गुडमिस्सं मन्दम्ब गुरमिनि च ण वषदिस्सति, भन्नमिति घन वहस्सा, गुडेतरदम्वेण अपडिपुत्रत्तामो; एवमिहाधि मोरालियकम्मइगसरीदन्यमिश्रस्वात् मिश्रव्यपदेशः । अथवा सरीरकजपयोयणाकरणाओ मिस्सं, अपरिनिष्ठिमघटवत् । जहा अपरिनिठितो घडो जलधारणादिसु भसमत्थो घडोवि घडवबदेसं न लमते, एवमिहाधि अपष्डिपुत्रनामो अपरिणिठित्तो त्ति मिस्समिति पदिस्मते, एवं सम्वत्थ मिस्सविही। षिविहाठिगुणजुत्तमिनि उब्धियं, अहषा विधिहा क्रिया विक्रिया. विक्रिया एष वैक्रिय, विक्रियायां वा भवं वैफियं, वेउब्वियकारण जोगो वेइब्धियकायजोगो । मिश्रं पूर्ववत् । णिपुणाणं वा णिवाणं वा सुहमा वा आहारगदब्वाणं मुमतरमिति आहारकं, माहारो अणेण सुमे अन्धे इति वा आहारगं, आहारगकारण जोगो आहारगकायजोगो । मिश्रं पूर्ववत। कम्ममवेति कम्मइगं, कम्मणि भषं वा कम्मदगं । कम्मकम्मइगाणमणाणत्तमितिचेन तन्न, कम्मइगस्म कम्मइयसरीरणामोदयनिप्पन्नत्वात, किंत कम्मरगमरीरपोग्गलाणं कम्मपोग्गलाणं च सरिसवराणत्तानो संमि चेव तस्स वषसो। मन्त्रकम्मप्परोहणुप्पानगसुदुक्खाण बीयभयं कम्मरगमरीरं, तेण जोगो कम्मइगकायजोगो । एवमेते पन्नरसजोगा परुधिया। _ 'उवजोगायेगावहिति । विधिमहो पत्नयं पनयं संबना-उपांगविही जोगविही विही विहाणं भेदो विगप्पो जेसु य ठाणेस जिजीवठाणगुणठाणेसु जनिया अस्थिति जातिया अस्थि अमगमि जीवाणगुणट्ठाणमि य जत्तिया उवोगा जोगाय संभवंति ति एयंमि पगरणे पयं भणनि । 'जपचाओ बंधा ति. पचयो हेउ कारणं णि मत्तंति एगळं पायो चव्धिहो मिच्छतं मसंजमो कसाया जोगा इति । अमुगंमि गुणट्ठाणे अमुगपचागं कम्मं बज्झाति पयपि एत्य भन्नइ । 'होइ जहा' इति णाणावरणादणं कम्माण बंधा जहा हाड नि बिसेसपञ्चायो माओ, पायपि भन्नई 'जेस ठाणेस'त्ति, उवरिलुपएण समं संबजमा । जेस गुण टाणसु बंधोदयो जत्तिया अस्थि नि एयपि एल्य वृधर ॥२॥'धं उदयं उदीरणविधि च'ति, विधिमदो पत्नयं
4
॥३
॥
Page #9
--------------------------------------------------------------------------
________________
HTTHAN
पत्तं । बंग उदयपो उदीरणाविपय ते जे ठाणं जतिया, संभवति तं सन्नति । धोति । सुहुमबायरेहि पाग्गलेहि घटधूमवन निरंतर निचिने लोके कस्मजांगे पोग्गले घेतुं मामन्नत्रिमेसपश्चरणं जीवपरमेसु कम्मज्ञाने परिणामणं बंधी बुचर । उक्तं च "जीव परिणामहेतुं कम्मत्तापोग्गला परिणमति । पोग्गलकम्मणिमित्तं जीवोत्रि तत्र परिण मह ॥ १ ॥ नमेव बंधावलियातीतस्स विवागपत्तस्स अणुभवणं उदयो । उदयावलियातीतीणं अकालपत्ताणं ठीईणं उदीरिय उद्दीरिय उदयावलियाए पक्त्रिविय दलियं पयोगेणं उदयपत्तठिप मह अणुभवणं उदीरणा frosपि तेसि संजोगंति, बंधोदओदीरणाणमेव संवेहो संजोगा सो अमृगामे ठाणे अमुको संभव ति तं भन्नड़ बंधविहाणे 'ति, बंधस्स विहाणं बंविहाणं बंधमेव इत्यर्थः । बंधो चउन्ग्रिहो, पगइबंधो, ठिहबंधो, अणुभागबंधो, परसबंधो य । चउण्हवि बंघाणं मोयगदितो । जहा - फोइ मोबगो समिति, गुडघृतकटुहुंडादिदम्बसंबंधी कोई वावइये, कोई पित्तहरो, कोइ निरोगो, कोइ कप्फहरो, कोइ मारगो, कोइ बलकरो, कोइ बुद्धिकरो, कोइ धामोहकरो, एवं कम्माणं प्रकृतिः-स्वभावः कोइ णाणमावरे, कोइ दंसणं, कोई सुलक्सावेयमित्यादि । तस्सेव मोयगस्स कालनियमणं भविनाशित्वेन सा ठिरं । तस्सेव णिखमदुराहणं पगगुणदुगुणा भागचिंतणं अनुभागो । तस्मेव समियाइदव्वाणं परिमाणचितणं परसो । एवं कम्मस्सवि सभावत्तमत्त चिंतणं पगबंधो । तस्सेव समावेण कालाबद्वाणचिंतणं टिबंधो। तस्सेव सब्वदेसो वधाइभ वाइपक दुर्गतिगचउट्ठाणम्बुभासुमतिरुवमंदाचित अणुभागबंधो। तस्सेव पांग्गलपमाणणिरुवणं परसबंधो तह नि. जहा कम्मपगडिसंगहणिए भणियं तहा भणामि । किंचि समासं पवक्यामि सि एएम पगइठिहमणुभागपरसाण किंचि किंचि संवेवेषं भणामिति भणियं भव ॥ ३ ॥
erardeser भन्या उवदिट्टा । इयाणि मेसि विनासपनोयणं भन्ननि । उपभोगो जीवस्स लक्खणं, मस्सियों शेषसिद्धिरिति । तेण उवमोगो पढमं सुबह नारिस लक्खणो जीवो मणोवाक्कायजुत्तो चिट्ठा ति । तयणंतरं जोगो । जोगादयो जीवस्स कम्मबंधपचयति काउं. मदनंतरं सामन्नपचम. । मामनं त्रिमें अवत्रिति नरं घिसेमपाओ तेहिं पञ्चहि जीवम्म
Page #10
--------------------------------------------------------------------------
________________
प्रतक
॥ ४ ॥
XXX
कम्मबंधो हवा सि तदनंतरं बंधो, बद्धस्त कम्प्रणो अणुभवणं, ण अवग्रस्त, इति तदनंतरं उदभो। उदप सति उदीरणा भवर, णो अशुदिए, उरण सि, तदनंतरं उदीरणा पसि सिन्हं पुढो सिद्धाणं समवायचितणं ति, तदनंतरं संजोगो । सामन्नभणियस बंधस्स पुणो मेददर्शनार्थे बहुविसयत्ताओं तदधीनत्वाच शेष प्रपञ्चस्येति तदनन्तरं बंधविहाणचिंतणं ति । एवं क्रमन्यासे प्रयोजनम, पुल्वं जीवाणगुणट्ठाणेसु न्ति दुतं उवदिकमेणेव जीवट्ठाणणिद्देसत्थं भन्नइ
व्याख्यादिर जीवांणनि किं भवियं सब
ऐगिदिए चचारि हुति विगलिदिएसु छच्चेव । पंचिदिएमुवि तहा चत्तारि हवंति गणाणि ॥ ४ ॥ जीवाणं ठाणं जीवट्ठाणं, सन्त्रे संसारत्था जीवा एएस चोदससु जीवद्यासु वहंति, तब्बाहिरा णत्थि त्ति काउं, जीवट्ठाणं 'पर्गिदिसु चत्तारि होंति त्ति, पर्गिदिपसु चत्तारि जीचट्ठाणाएं। संजहारगिदिया दुविहा बायरा सुकुमा य । वायरा दुविहा- पञ्चत्तगा अपजत्तगाय । सुडुमा दुबिहा पात्तगा अपजतगाय । एनिदिया नाम फासिंदियावरणीयस्म कम्मुणो खओवसमे बट्टमाणा एकविश्राणसंजुत्ता सेसिंदियसब्यावरणोदयसहिया जीवा, सुत्तमत्तादि मनुष्यवत् । ते दुबिहा- बायरा सुडुमा य । बायरणामकम्मोदयाओ बायरा, सुडुमणामकमोदयाओ सुदुमा | ण चक्खुग्गहणं पर बायरसं सुमन्तं वा किंतु णामकम्माभिणिब्वत्तं जीवपरिणामं पर, जहा परमाणुरूवं, ण हि परमाणुस चखुरिदियगेज्यमिति स्वपरिणामों, किंतु स्वाभाविको रुवपरिणामो, एवं वायरसुडुमपरिणामो णामकम्मोदयाभिणित्तो अहवा जीवविवागं किंचि कम्म सरीरे वि अभिषंजयति वायरसुडुमत्तं, जहा- मांहणीय कम्मपराई फोहो जीवविवागित्तेवि सति सरीरे अभिवति जणयह, कोहोदय जीवो तप्पजायपरिणओ होइ, सरीरमवि तिबलियणिडालं पसिनमुहं भिउडीमभिवंजय ने एकेका दुविधा, पजतगा अपजत्तगा य। पञ्जत्तगअपज तगतं च णामकम्मानिन्वितं । " माहारसरीरिदिय उस्सासवओ मणाभिणिती । होइ जओ दलियाओ करणं पर सा उपजती । २।" पजती णाम सत्तिविमे। मोय इन्दिओवचया उपजह | आहारियस्म दव्यम्म खटरसपरिणामणमत्ती आहारपज्ञत्ती । मत्तधातुनयार
浙浙东永远飞飞飞飞
चूर्णिः
112 11
Page #11
--------------------------------------------------------------------------
________________
सस्स परिगामणसत्ती सरीरपज्जत्ती । इन्दियपजत्ती पक्षणहमिन्दियाणं जाग्गे पोग्गले विचिणिय तन्भावणयणसत्ती अत्यावबोहमत्ती य इन्दियपज्जत्ती । बाहिरे आणापाणजोग्गे पोग्गले घेतूण आणापाणाए परिणामिता ऊसासनीसासत्ताए निस्सरणसत्ती आणापाणपज्जत्ती । घरजोगे पोग्गले घेत्तूण भासत्ताए परिणामित्ता वाजोगत्ताए णिस्सणसत्ती भासापजत्ती । मणोजोगे पोग्गले घेत्तूण मणत्ताए परिणामित्ता मणजोगत्ताए जिस्सरणसत्ती मणपजत्ती । पयाओ पजत्तीओ पजत्तगणामकम्मोदएण णिवत्तिज्जन्ति । तं जेसि अत्थि ते पज्जसगा। एयाओ चेव पज्जत्तीओ अपज्जत्तगणामकम्मोदपण णिन्वत्तिजन्ति । नं जेसि अत्थि ते अपजत्तगा । नत्थ मूलिल्लाओ चत्तारि पज्जसीओ अपज्जत्तिभो य एगिन्दियाणं भवन्ति । वाया सहिया ता चेव विगलिन्दियाणं, असन्निपश्चिन्दियाणं च पक्ष हवन्ति । ना चेव मणोसहिवामो छ पजत्तिो छ अपत्तिओ य सन्निपत्रिन्दियाणं भवन्ति । विगलिन्दिएसु छञ्चेव' त्ति, विगलाई असंपुन्नाई इन्दियाई जेसिंते विगलिन्दिया, बेइन्दियाइ जाव चउरिन्दिया । फासिन्दियजिम्भिन्दियावरणाणं खोषसमे वट्टमाणा, दुषिन्नाणसंजुत्ता, सेसिन्दियावरणसहिया जीवा बेइन्दिया; ते विहा, पजसगा अपजनगा य । फासिन्दियजिम्भिान्दियघाणिन्दियावरणाणं खोषसमे वट्टमाणा, तिविनाणसंजुत्ता, मेसिन्दियसम्वविन्नाणावरणसहिया जीवा तेइन्दिया: ते दुविहा, पज्जत्तगा अपजसगा य । फासिन्दियजिन्भिन्दियघाणिन्दियचाक्स्वन्दियावरणाणं बभोवसमे वट्टमाणा, चउधिनाणसंजुत्ता, मेससम्वविन्नाणावरणसहिया जीवा चउरइन्दिया; ते दुविहा, पजत्तगा अपज्जत्तगा य । एवं विगलिन्दिप सुषि छ जीवट्ठाणाणि । 'पश्चिन्दिएमुवि तहा चत्तारि भवन्ति ठाणाणि'त्ति पधिन्दिया णाम पचण्हमिन्दियावर. जाणं खोवसमे वहन्ता, पचविनाणसंजुत्ता, जीवा पश्चिन्दिया, ते दुविहा, मसत्री सन्त्री य । तत्थ असन्त्री णाम मणोवित्राणरहिया, ईहापोहमम्गणगवेसणा तेसिं णत्यि, ते दुविहा, पजत्तगा अपजतगा य। सन्निपचिन्दिया णाम मणोविनाणसहिया ईहापोहमगाणगवेसणा य जेसि जीवाणं अस्थि ते सनिया, ते विहा पज्जतगा अपज्जत्तगा य। एवं पाश्चान्दएमुवि चत्तारि जीवटाणागि ॥४॥ जीवठाणार्ग मेमो लकवणं च परुषियं ॥ याणि ने चेव गारगेम मग्गणटठाणेम के कहिं भरियत्ति
Page #12
--------------------------------------------------------------------------
________________
शतक
॥५॥
मग्गज्जन्ति तणिरूवणत्थं भन्नई
तिरियगईए चोइस, हवन्ति संसामु जाण दो दो उ। मम्गणठाणे एवं नेयाणि समासठाणाणि ॥ ५ ॥ गइइन्दिए य काए, जोए वेए कमाय नाणे य । संजमदंसणलेसा, भवसम्मे सन्नि आहारे ॥
व्याख्या - गइति । चव्विहा गई - जिरगई, गिरिगई, मणुयगई, देब गई य । तन्थ तिरिय गए चोदसवि जीवाणाणि भवन्ति । कम्हा ? जेण एगिन्दियादयों जाब पश्चिन्दियामध्ये तिरिय सिकाउं । सामु जाण दो दो उ' गिरयगहमणुयगहदेवगई दो दो जीवाणाणि सन्निपचिन्दियज्ञत्तगा अपनत्तगा य। देवर करणपजतीप अपजत्तगो, न लखीप, लद्धीप पज्ञत्तगा एव, जो करणपजतीर अपजत्तगां सां अपजन्तगगहणणं राहिओ, लद्धिअदजसगो तेसु णत्थि । मणुस्से दोवि।' मग्गणठाणे एवं नेयाणि समासटाणाणित्ति, मगणटटाणे पपशेष विहिणा समासठाणाणि जीवट्ठाणाणि णायव्वाणि ।
इन्दिय कहियं भवद्द जोगणापदंसणाणि अहिगयाणि सेसेस भन्नइ 'कायें ति काम छन्विही पुढविकाइयाह; तत्थ पुढविआइ वणस्स पज्जन्ते चत्तारि जीवाणाणि भवन्ति एमिन्दियाणं । तसकाइगे दस जीवाणाणि भवन्ति इन्दियपक्षसगार जाव सन्निपजत्तगोति । 'वेपत्ति बेओ तिविहो-इतिथवे, पुरिसवे, नपुंसगधेओ य । नपुंसगवेए चोइसषि जीवट्ठाणाणि भवन्ति । इन्धिपुरसवेपस चत्तारि जीवाणाणि भवन्ति, अससिनित्तगा अप तगा य, करण पत्र सीए अपजस गा गहिया, जओ लद्धिपत्तीए अपत्ता सवे पुंगा । अवेयगेम सन्निपजत्तगी होजा यायरसंपराइ जाव अजोगिकेवलित्ति । 'कसाय'त्ति, कसाया चउच्चिहा, कोहाइ चउवि कसाएम चोइस जीवदठाणाणि भवन्ति । अकसाए मुवि सन्निपजत्तगो होज्जा । 'संजमे' त्ति, संजया पञ्चविद्या सामाइगाइसंजया, संजया संजया य असंजया य । पचसु संजय संजया संजयसुय पक्के कं जीवठाणं सन्निपचिन्दियजत्त गोलम्भद्द, ऊमञ्जसु चोइस जीवाणाणि लग्भन्ति । 'लेम' प्ति, लेखा उब्विहा- बि.व्हाइ ।
虐
॥५॥
Page #13
--------------------------------------------------------------------------
________________
किण्हनीलकाओलेसाम चोहसजीवट्टापाणि लम्भन्ति, तेउपमहाक लेसाम सनिपचिदियऊत्तगो अत्तगो य लम्भा, कर. णअपजत्तगो गहिओ, द्धिअपजत्तगस्स हेठिल्ला निन्नि लेसा भवन्ति । भवं ति, भाषामवाण वि दोण्ह वि चोइस वि। 'समत्ते' त्ति, सम्महिठी रूगवेयगउवसम्माससम्मामिच्छमिच्छदिरटी य, नन्ध वेयगउसमसायसम्मदिदठीसु दो दो जीवटठाणाणि मनिपज्जत्तभपज्जत्तगाणि, अपज्जत्तगो ति करणमपज्जत्तगो, सम्मामिच्छद्दिठी सनिपज्जत्तगो एव, सासणसम्महिठी बायरएगिन्दियकन्दियते इन्दियचउरिन्दि यअसनिपचिन्दियलदिए पज्जत्तम करणपाजतगेमु भिपजत्तपज्जत्तगेमु य, मिच्छदिद्विरस चोदवि । समिति, रुनि श्री य, निकिन्दिप मोतूण संसा बारसवि अस. निणो, सनिपचिन्दिपम दो जीबरठाणाणि । आहारंग त्ति, आहारमा मणाहारगा य, तत्थ माहारगंमु चोदसवि, मणाहारगेम सत्तवि अपज्जत्तगा मनिपज्जत्तगी यलम्भा, केलिसमुन्घाए तिचउत्थप बमसमदम् अणाहारगो लम्मद ॥ ५ ॥ जीवहाणाणि ममाणहाणेमु मग्गियाणि, स्याण सेस उवओगणिरूषणत्यं भन्ना
एकारसम तिय तिय दोसु चउकं च बारसंगम्मि जीवसमास एवं उवभोगविही मुणयबा ।। ६॥ ___ व्याख्या-'पकारसंसु तिय 'त्ति । पकार संसु जीवाणसु, पगिन्दिया कत्तारि, बन्दियतेन्दियपत्रगामपज्जत्तगा, चउरिन्दियभरूभिरूधिमजतगा य ५८ ५कारस. १८सु पकारससु पसंयं यं तिनि तिनि उपभोगा भवन्ति,तं जहामाअाणं सुयभनाणं भचपखुदसणं नि । 'दासु नउ, ति, दाम जीवाणेमचउरिन्दियपतंगमु अरुचिपळसगेमु य पत्तयं पसेयं चत्तारि उक्ओगा भवन्ति, जहा पुस्तुताणि लिनि चपखुदंसणं च, ते पिकन्ति त्ति काउं, 'बारसंगम्मि'ति, सनिपजत्तगम्मि पुम्दुसा पारस वि उवमोगा भवन्ति । कंबलणाम सहितंक? ति चेत् ? उच्यते-दव्यमसहितत्वात् समिति बुषा । पत्थ अपजत्तगगहण भिपजसगो गहिभो, करणभपजतो पतगगह गहिमो । जीवसमासे एवं उपभोगविही मुणेयम्धे नि, कण्ठचम ॥ ६ ॥ उवोगा जीवममाम्म भणिया, याणि जोगा भनि
Page #14
--------------------------------------------------------------------------
________________
णवसु चउके एके जोगा एको य दोनि पमरस । तन्मवगरसु एए भवन्तरगएस काभोगो ॥७॥ व्याख्या-'णवमु चउके एके जोगा एको य दोन्नि पन्नरस ति। णवमु चउमु पचम्मि जीवट्ठाणेमु जहासंखण जोगा पको दोनि पारस ति, पगिन्दिया चत्तारि सेस मपग्जत्तगा य पञ्छ, एएमु णवमु पोको जोगो-सामने एको कायजोगो, विसे मेणं मुहुमवायरपउजत्तगाणं मोरालियकायजोगो, तेसिं चेव करणप्रपतत्तगाणे ओरालियमिस्सकायतोगो, बायरएगिम्दियपउजत्तगस्स घेउब्धियकायजोगो वेडब्बियमिस्सकायजोगो य वाउं पहुच । लेखिए करणेण य मपज्जत्तगाणं सम्वेसि मोरालियमिस्सकायजोगो चेव । चउम जीवट्ठाणेमु बेइन्दियतेइन्दियचउरिन्दियअसनिपज्जत्तगेम दो दो जोगा पत्तेयं भवन्ति, मोरालियकायजोगो असचमोसवाजोगो य, करणपज्जत्तगा गहिया । पकम्मि सन्निपजत्तगम्मि पचरसषि योगा भवन्ति, मणजोग (गा)४ वाजोग (गा)४ ओरालियवेउन्वियमाहारककायजोगा पसिद्धा, मोरालियमिस्सकायजोगो कम्मागकायजोगोयसयोगिकेवलि पहुच समुग्धायकाले लम्भन्ति, वेउत्रियमिस्मकायजोगो माहारकमिस्सकायजोगो य वेउम्बियाहारगे विउम्पयन्ते आहारवन्ते य पहुच्च, ते पज्जत्तगा चेव । 'तम्भवगए एए'त्ति, तम्मि भवे गया तम्भवगया अप्पामणो सरीरे बट्टन्ताण पप मणिया । 'भवन्तरगएसु काय जोगों' ति, भवादन्यो भवो भवान्तरं, नम्मि गया भवांतरगया विन रगतानामित्यर्थः, सम्वेसि भवान्तरगताण कम्मइगकायजोगो चेव ॥ ७॥
उवओगाजोगविही जीवसमासेमु वन्निया एवं । एत्तो गुणेहि मह मंगयाणि ठाणाणि मे मुणह ॥८॥ व्याख्या-'उपयोग'ति, गाहाए पुग्यचं कण्ठयम् । जीवठाणेसु उपभोगा जोगा य भणिया। 'पत्तो गुणहि सह परिसंगयाणि ठाणाणि मे सुणहत्ति । एत्तो गुणजुत्ताणि ठाणाणि मुणह भणामि ति भणियं भवर ॥ ८ ॥
याणि उपदिठकमागयाणं गुणठाणाणं णिसं करे
MOHABARONMEHARYANAMAHRAUTY
Page #15
--------------------------------------------------------------------------
________________
मिच्छविट्ठीसासमिस्से अजए य देसविरए य । नव मंजएमु एवं चउदर्स गुणनामठाणाणि ॥९॥ व्यास्या-'मिच्छदिदठि ति, मिच्छाविट्ठी, 'सासण' ति, सासगसम्मदिट्ठी, 'मिस्स' त्ति, सम्मामिच्छविट्ठी, 'भजतेत्ति, असंजयसम्मट्ठिी , 'देसविरप' ति, संजयासंजओ, 'णव संजएसुत्ति, संजएमणव ठाणाणि । तं० पमत्तसंजमो, अपमत्तसंजो अपुल्यकरणपविठेमु उवसामगा खबगा य, एवं अनियट्टिबायरसम्पराइयपविठेमु उवसामगा सायगा य, सामसंपणयपविढेमु उवसामगा खवगाय, उवसन्तकसायवीयरागच्छउमस्यो, स्त्रीणकसायवीयरागच्छउमत्थो, सजोगिकेवलि, अजोगिकेवलि चेति॥
नत्य मिच्छदिठि त्ति-मिच्छा अलियं अतथ्यं रष्टिदर्शन मिच्छट्ठिी जेसि जीवाणं ते मिच्छाइट्ठी विवरीयविट्ठी, अण्णहाद्वियमत्य अण्णहा विचिन्तेति मिच्छत्तस्स उदएणं । यथा-मद्यपीतहत्पूरकभक्षितपित्तोदयव्याकुळीकतपुरुषशानवत् , मिच्छत्तं यथार्यावस्थितरुचिप्रतिघातकारणं । उक्तंच-"मिच्छत्ततिमिरपच्छाइयदिछी रागदोससंजुत्ता । धम्म जिणपत्रतं भव्यावि जरा ण रोचम्ति ॥१॥ मिच्छद्दिी जीयो उवा पवयणं ण सद्दहइ । सदहा असम्भावं उबाळं या अणुषाढें ॥२॥ पयमक्खरं व एकपि जो ण रोचे सुत्तणिहिछ । सेसं रोपन्तोवि हु मिच्छहिट्ठी मुणेयम्बो ॥३॥ सुत्तं गणहरकेहियं तहेव पत्तेयबुद्धकहियं च । सुयकेवालणा रहयं अभिन्नदमपुब्विणा कहियं ॥ ४ ॥ अहवा । तं मिच्छत्तं जमसदहणं तच्चाण जाण भन्थाणं । संसायमभिगहियं अणभिग्गाहय च तं तिविह॥५॥"
सासणसम्मरिठी ति-आसाइज्जर अणेण सम्मत्तमिति आसायणं, सम्पादिठी सम्मदिट्ठी, सह आसायण वहन्त इति सासायणा: सामायणम्पविट्ठी जेसि ते भवन्ति सासायण मम्मादडी । उवममसम्पत्तशाए वमाणो जीवो भणताणुबन्धिउदएण सासणमावं गच्छा । जहा कोई पुरिमो दमगो अणेगगुणसंपन्नं पावसं भोत्तूर्ण धातुवैषम्पात् तस्लोवरि व्यलिक
१-२-३-'रायं' इतिवा.
।
Page #16
--------------------------------------------------------------------------
________________
शतक
||| 6 ||
fear भवर, तावडे नियमा बद्दिशि एवं सम्म ते म्यधिकचितो व ताव उद्देड, नियमा उड्डेहि ति, सो सासाणो । -" उषसामगो उ सम्वो जिम्बाघारण तह निरासानो । उबसन्ते सासाणो निरसानो होर क्षीणम्मि ॥ १ ॥ एसो सासणसम्मो सम्मतवाऍ बट्टमाणो उ । आसावणाऍ सहिमो सासनसम्मोसि णावन्बो ॥ २ ॥ "
सम्मामिच्छदिठिति सम्मं च मिच्छा च सम्ममिच्छा, सम्ममिच्छा हिट्ठी जेसिं जीवाणं ते भवन्ति सम्मामिच्छाद्दिट्ठी मिस्स ििठ, विरताविरतवत् । पढमं सम्मतं उप्पाएन्तो तिमि करणानि करेसा उवसमसम्मतं पश्विमो मिच्छत्तदलियं तिपुञ्जी करे-सुखं मिस्स अधिसुदं चेति । जहा मयणकोदवा णिम्बलिया मिस्सा अणिम्बलिया या निम्बलियसरिसं सम्मतं, आणिध्वंलियसरिसं मिच्छत्तं,मिस्ससरिसं सम्मामिच्छन्तं सद्द्दणास दहणलक्खणं, सुखासुखामिस्स को वोदणभोजिपुरिसपरिणामवत् । सुखबेई सम्मदिट्ठी दवर, जहा सुखकोद्दवोदणभोजिपुरिसो स्वच्छेन्द्रियज्ञानावबोधो भवति । उक्तं च- " सम्मत्तगुणेण तमो विसोहई कम्ममेस मिच्छतं । सुम्झन्ति कोइषा जह महणा ते मोसहेणेव ॥ १ ॥ अं सम्बद्दा विसुद्धं तं चैव च भवद कम्म सम्मतं । मिस्सं भविसुद्धं भवे भमुखं च मिच्छतं ॥ २ ॥ तिब्बाणुभाषजोगो भवा हु मिच्छतवेयणिज्ञ्जस्स । सम्म महमन्दो मिस्से मिस्साणुभावो य ॥ ३ ॥ (स) मयणकोद्दषभोजी मणप्पवसयं णरो जहा जाइ । सुखाई उण मुज्हाइ मिस्सगुणा पाबि मिस्साई || ४ || सद्दहणासद्दहणं जस्स व जीषस्स होइ तच्चेसु ? विरयाविरपण समो सम्मामिच्छो चि णायो ॥ ५ ॥
असंजयसम्मदिट्ठी लि-ण संजभो मसंजमो, सम्मा विटि जेसि ते भवन्ति सम्मद्दिट्ठी, असंजभो य सो सम्मद्दिट्ठी य सो असंजयसम्मदिद्वि । अपच्चक्त्राणावरणाणं उदय षट्टमाणा विरहं ण लहर । " अप्पच्चक्खाणाणं उदप णियमा कसायाणं । सम्मदिट्ठीषि णरा विरयाविरहं ण पावेन्ति ॥ १ ॥ " दंसणमोहणिज्जस्स कम्मस्स जयाभोवस्मोषसमे माणो मस्संजयसम्मदिट्ठी भवइ । उक्तं च " सदहिऊण य सच्चे इच्छन्तो णेन्दुरं परमसोक्त्रं । घेतॄण णवपयाई
TATTAT
चूर्णि
॥७॥
Page #17
--------------------------------------------------------------------------
________________
HTTP
अरिहाइस णिश्च भत्तिजुतो ॥ १ ॥ बन्धं कविरहेडं जाणन्मो रागदो दुषस्त्रं च । विररसुहं इच्छन्तो विरखं काउं च भसमत्थो ॥ २ ॥ एस असंजयसम्म निन्दन्तो पावकम्मकरणं च । अभिगयजीवाजीषो अचलियदिट्ठी चलियमोहो ॥ ३ ॥ "
संजया संजओ सि-संजओ य सो मसंजओ य सो संजया संजओ, भद्धाओ भस्संजमाओ विरओ भाभो अविरओ सि, अपच्चक्खाणावरणाणं हृद्यक्खर पच्चक्खाणावरणाणं च उदय वट्टमाणे संजया संजभो भवइ । " भावरयन्ति य पच्चक्खाणं भप्पमवि जेण जीवस्स । तेणाऽपच्चवाणावरणा जणु होइ अप्पत्ये ॥ १ ॥ सव्वं पच्चक्खाणं जेणावरयन्ति अभिलसन्तस्स । तेण उ पच्चक्खाणावरणा भणिया विरुतीहि ॥ २ ॥ सम्मदंसणसहिओ गेव्हन्तो विरहमप्पससीए । एक्कव्ययाइ चरिमो ममहतो ति देसाई ॥३॥ परिमियमुख सेवन्तो अपरिमियमणन्तयं परिहरन्तो । पावर परम्मिटोए अपरिमियमणन्तयं सोक्खं ॥ ४ ॥ " पमत्त संजयोति पमन्तो य सो संजओ य सो पमत्ससंजभो; अपच्चवखाणावर णोदयरहियो, संजलणाणं उदय वट्टमाणो, पमायसहिओ पमत्तसंजभो । विकहा कसाय विकडे इन्दियनिद्दापमायपश्चषिहो । एए सामनतरे जुतो विरमोऽवि हु पतो ॥ १ ॥ अह रांगण पमतो ण सुबह दोसं गुणं च बहुपि । गुस मियमको पमत्तविरमो ति णायब्बो " ॥ २ ॥ अप्पमत्त संजयोति- अप्पमतो य सो संजयो य सो अप्पमत्त संजय सर्वप्रमादरहित इत्यर्थः । " विकहादयो पमाया तसहियो सो पम सविरओ उ । सम्यप्पमायरहिभो विरभो सो अप्पमचो उ ॥ १ ॥ "
अवकरणपचिसु अस्थि उवसामगा अब ति-पुवं करणं पुथ्यकरणं. पण पुत्र्यकरणं अपुष्यकरणं, अपुष्वकरणं पचिट्ठा मधुकरणपषिदठा, ते अपुव्यकरणपाट्ठे अस्थि उबसामगा स्ववगा य। विश्यं नामं नियट्टिणो सि-परोप्पर परिणाम जियट्टि सि निर्याणो जातां तेसिं समय समय असले जोगागासपस मे साथि बिसोही ठाणाणि भवन्ति, तत्थ पडमसमय यदि बट्टन्ता बिसरिसपरिणामा कि अपुष्यकरणं ? कहं वा पवेसो भव चि तं भन्ना-मपुष्यकरमट्ठाणाणि असंसेज्जलोगागास पपस मेलानि बिसोहि गाणि तं जहा- अपुष्वकरणस्स पढमसमय विसोहिट्ठाणाणि
TAPPATAPATTANTRA
Page #18
--------------------------------------------------------------------------
________________
जनक
॥ ८ ॥
KKKKKKKKKK
सम्sयोवाणि । विश्यसमत्र विलोहिडाणाणि विसे साहिगाणि । सहयसमय विसे साहि गाणि । एवं बिसेसाहि गाणि विसेसाहिगाणि नाम जाव प्रकरण परिमसमत्र ति । अपुत्रकरणस्स पढमसमय जहसिया विसोहि थोवा, तस्सेवुकंसिया विसोहि मजम्नगुणा । विश्वभर जहन्निया विसोहि अजन्नगुणा, तस्सेकसिया विसोही गणन्तगुणा । तय समय जहजिया विसोहि अजन्नगुणा, तमेकासेवा विसोहि अगलगुजा एवं अ गन्तगुणा सेद्रोप णायक जाव अयुग्वकरणस्स चरिमसमओ ति । अपुम्वकरणम्म पढपममर जाणि विसोहिडाणाणि विय समय नतो अाणि तिसरा विसोहि परिणामाणाणि अत्राणि तिच्चान्त | नागि मपुष्याणि त्रिलोहिपरिणामट्ठाणाणि पात्रेष्ठा मनुष्यकरणपात्रेठा तेसु सपुत्रकरणपाबेस माय उवसामगा लवगा य, उम्मइस्सन्ति ति उवसामगा । खवइस्सन्ति त्ति खवगा। ण हयाणि उवसमयन्ति सि खयन्ति सिवा किं तु अमिमुहभावेणेयममिहियं, निल्लेषणयाए पयाडं न ववयति. ठिघायं पुण केरोति उक्तं च-" मो अणुभागोठणं घायमपुम्बं करेs forबन्धं । अणुभागं न विसोहि उदीरणाउयगुणसेढी ॥ १ ॥ तम्हा मपुत्र्वकरणां विरओ सद्धम्ममाणमयरागो । सो उवसामगलवो दुविहां उयसमणस्त्रवणरिहो ॥ २ ॥ जहा रायारिहां कुमारो त्या इति " अत्थं जहा वयमी विणिवइन्द्रियत्धुविसयगणो । सुविसुद्ध भावलेसां मक्का रुदन ॥ १ ॥ जय उसमे कम्मं खवेद नाम्म य अपुत्रकरणाम्प । करिहिर उन समस्ववणं जह घयकुम्भां तहा सोवि ॥ २ ॥
अणियवार संपरागपवस अत्थि उधसामगा खवगति ण जियति ति अपरिणामो, अवा ण अस्स मि यहणमस्थिति भणियही अभ तेर्सि पढमसमय मसि सारमसुखी एवं श्रीयाद्ममसुवि जाव चारमसमति उतंच -" इतरेतर परिणामं ण य अवन्ति वायरकमाया। सब्वेवि एगममए तम्हा अणियट्टिनामा ते ॥ १ ॥ " प्रकृष्टा उत्कृष्टपरिणामा भावओ वा अणियट्टी, उक्तं च-" एकको परिणामो उक्कोमजहन्नम जओ णत्थि । तम्हा धि १ उचसन्तमाणनयरागां.
अथवा
飞飞飞乐乐乐乐器
चूर्णिः
॥ ८ ॥
Page #19
--------------------------------------------------------------------------
________________
ANT
पियट्टणमओवि अणियट्टिणामा ते ॥ १ ॥ " बायरो संपराओ जस्स सो बायरसंपरागो, संपरायसदो सन्बकम्मेसु बट्टमाणो अहिकारवसाओ फसायबाई परिग्गहिओ । बायरकसाए वेरमाणो बायरसंपरागो ति वुच्चर, अणियट्टी य सो वायर संपरागो यसो अनियट्टियायरसंपरागो, अनियट्टिवायरसंपरायं पषिद्वा अजियट्टिवायरसंदरावपविट्ठा, तेसु अणियट्टिबायरसम्परायपत्रिहेड्नु अस्थि उवसमंगा खवगा य " भावं न नियट्टेई विसुद्धलेसो विरुद्धमयरागो । किट्टीकरणरणभो बायररागो मुणेयत्रो ॥ १ ॥ सो पुत्रफडगाणं हेट्ठा अण्णाणि फडुगाई तु । पकरेह अपुत्र्वाई अणन्तगुणहीयमाणाई ॥ २ ॥ तत्तो अफगट्ठा बहुगा करे किट्टीओ । पुवाओ य अपुव्वेर्हितो बोकड्ढिय परसे ॥ ३ ॥ तो बाबर कट्टीओ वेपमाणो करे सुमाओ । वायरकिट्टीहेट्ठा किट्टीओ सुद्धलेसाओ ॥ ४ ॥ वेड वायराओ किट्टीओ तेण बायरो णाम । कम्प्राणि उवसमन्तो उवसमगो खवणओ खवगो ॥ ५ ॥ णासेइ तओ खबओ लोमं मोत्तूण मोहवीसमवि । अह थीणगिद्धिति ममवि तेरस णामावि एत्थेव ॥ ६ ॥ उवसामगस्स अत्थो इमो " सो पुञ्वफगाण तु सुदुमा ओकट्टिऊणं किट्टीओ पकरेह य उबसमो उवसमयति मोहवीसमवि ॥ ७ ॥ वमन्तं जं कम्मं ण य ओकड्ढर ण देइ उदयवि । ण य गमया परपराई ण चैव ओढते तं तु ॥ ८ ॥ " सुदुमसंम्परागपट्ठेिसु अत्थि उवसामगा बगाइ ति सुदुमो सम्पराओ जस्स सो सुदुमसम्पराओ, सुडुमसम्परायं पविट्ठा सुदुमसम्परोपपविट्ठा, तेसु सुदुमसम्परायपविट्ठेसु अत्थि उवसामगा खवगा य, बायररागेण कयाओ किट्टीओ सुडुमो बेपर जतो । आह पत्थं गाहाओ " सम्मं भावपरायणगुणेण किट्टीपकिट्टिकरणेण । मोहस्सेकारसमी बारसमी वावि जा किट्टी ॥ १ ॥ वारसमी जा किट्टी सुद्धा किट्टी करेह सुडुमाभो । एक्कारसमीऍ ठिओकड्डिय हुमा किट्टीओ ॥ २ ॥ बायररागेण कया सुडुमो वेपर सुहुमकिट्टीओ । तम्हा सुडुमकसाओ सुडुमो सुष्प योगप्पा ॥ ३ ॥ डवसमगो उवसमयइ खवगो णासेर सुडुमकिट्टीओ । ते पुण विसुद्धभावा जन्ति दुवे दुविहसेढीभो ॥ ४ ॥ "
उवसन्तकसायवीयरायछउमत्ये सि-उवसन्ता कसाया जेसिं ते भवन्ति उवसन्तकसाया, बीमो रागो जेसिं ते
THI
Page #20
--------------------------------------------------------------------------
________________
शवक
॥९॥
LANTAT
भवति बीयरागा, उवसन्तकसाया य ते बीयरागा य से जब सन्त कसा बीयरागा, वसन्तकखाया इति सिद्धे बीयू- पण अमर्थकमिति चेत् १ न हेतुहेतुम, क्रो हेतु १ किंवा हेतुमद ? वसन्ताय देऊ, बीयरागसं हेतुम, सम्हा उबसन्तक सायवीयरागा इति खमं-आवरणं छउमस्थणानसहचरियतामा छउमाथववरसो, तम्मि बा. चिट्ठा ति छउमत्थो, बसन्तकसायवीयरागा य से उमरा य उवसन्तकसायवीयरायडमत्था ॥
श्रीमायवीधरायछउमत्य सि-खीणा कसाया जेसिं ते भवन्ति खीणकसाया, धीमो वगो जेसिं ते भवन्ति साय इति सिद्धे वीयरागग्गहणमनर्थकमिति चेत् ? न अनर्थकं कुतः १ स्वीणकसायवयणं कारणम्वनिसत्यं वीयरागष्यणं कजोवदंसणत्थमिति उभयग्गहणं, अहया निमित्तनैमित्तिकषषपसत्यं णिमिचविणासे मितिकविणासो भवतीति, छउमत्यणाण सहचरियन्त्ताओ छउमत्य इति, जहा कुन्तसहचरिभो कुन्तो, लट्ठिसहचरिभो उठि चि तम्मि वा छउमे चिट्ठर ति छउमत्थो, खीणकसायवीयरागो य सो छमस्थो य सो खीणकसायवीयरायछउमत्थो, दोषि लक्खणगाहाओ " तम्मि उ कसायभावाभावे सुद्धं भवे अहक्वायं । चारितं दोण्हंपि य उपसंतीणमोहाणं ॥ १ ॥ जलमिव पसन्तकलुस पसन्तमोहो भवे उ उवसन्तो । गयकलुषं जह तोयं गयमोहो बीणमोहोवि ॥ २ ॥ ण य रागदो सहेऊ · भाषा य भवन्ति के इद्द लोगे । ण य खोभयन्ति केई उबसन्ते खीणमोहे य ॥ ३ ॥ रागप्पदोसरहिलो झायन्तो शानमुत्तमं समीनो । पावर परं पमोयं धाइतिगं णासिऊण ततो ॥ ४ ॥
सजोगि केवल त्ति-सह जोगेण बट्टर सि सजोगी, केवलं अमिस्सं संपूर्ण था, किं तं केवलं ? णाणं तं जस्स afte सो केवली, सजोगी य सो केवली य सजोगिकेवली 'मजोगिकेवलि 'सि ण मस्स जोगो भत्यिति मजोगी, एत्थ गाहाओ " चित्तं चित्तपडणिभं तिकालविसयं सभी स लोगमिमं । पिक्खर जुगवं सव्वं सी लोगं सव्वभाषन्तु ॥ १ ॥ विरियं १. ' लमनिस्सं 'क.
॥ ९ ॥
Page #21
--------------------------------------------------------------------------
________________
TY TREA
निरन्तरार्थं भवर अणतं तया य तस्स सथा । मणवयणकायसहिओ केवलणाणी सजोगिजिणो ॥ २ ॥ तो सो जोगणिरोहं करेइ लेसाणिरोहामिच्छन्तो । दुसमयठिहगं बन्धं जोगणिमित्तं स विरुणद्धि ॥ ३ ॥ समय समय कम्मादाणे सह सन्तयम्मि ण य मोक्खो । बेइज्जा कम्मं पुण ठिहखयाओ उ बजिययं ॥ ४ ॥ णो कम्मेहि चिरियं जोग दब्बेहिं भवर जीवस्स | तस्स भवत्थाषेण णु सिद्धो समयठिहबंधो ॥ ५ ॥ वायरतशृएँ पुल्वं मणोवईबायरे स जिरुणद्धि । आलम्बणाय करणं दिमिणं तत्थ विरियओ ॥ ६ ॥ बायरतणुमषि विरुवद्धि तथ सुटुमेण कायजोगेणं । ण णिरुज्झए उ सुडुमो जोगो सह बायरे जोगे ॥ ७ ॥ सुडुमेण कायजोगेण ततो जिरुणद्धि सुडुमवायमणे । भवा य सुदुमक्किरिमो जिणो तथा किहियजोगो ॥ ८ ॥ णासेह कायजोगं थूलं सोऽपुव्वफडुगीकिच्चा । सेसस्स कायजोगस्स तया किट्टी य स करेति ॥ ९ ॥ समवि स जोगं सुदुमं रुदन्तो सम्यपञ्जयायुनयं । झाणं सुदुमकिरियं अप्पडियायं च उपयाह ॥ १० ॥ साणे ददप्पिए पुण भक्तिरिबाऊ तनू भवर दिट्ठा । आणाषाणु विमीसम्मीलविउता अचित्तमिव ॥ ११ ॥ जोगाभावाभो : पुष समग्रठीतो ण कम्मबन्धो चि । शाणप्पसंहारा, तिभागसंकुचियनियदेो ॥ १२ ॥ लेसाकरणणिरोहों जोगणिरोहो 'य सथुणिरोहेण । अह मणिनो विशेमो बन्धविरोहो वि य सहेच ॥ १३ ॥ एसो अजोगिमाषो जोगणिरोहेन पचगुणणामो | अप्पडिवायझोणी सम्वन् सम्बयंसी य ॥ १४ ॥ तम्मा ण उण मेसो सुहदुबक्षाणं जिथं सिवं सातं । पावर अलयुवं विध्वाणमले स्सविप्फन्दं ॥ ६५ ॥ ॥ ९ ॥ चोइसन्हं गुणद्वा.ाणं अत्यणिरुवणा कथा, इयाणि से चैव गहयाइममासु मग्गज्जन्ति
सुरनारएस चत्तारि हुति तिरिएस जाण पंवेब । मणुयगईए वि वहा चोद्दस गुणनामधिष्याणि ॥ १० ॥
२. संदि साथ विरिषवमो. २. अप्पडिवापणाची.
Page #22
--------------------------------------------------------------------------
________________
शतक
112011
ब्याक्या-‘सुरणारगेसु' ति गई बउब्विहा विश्याह 'सुरकारमेसु बचारि हाँसि 'सि देवरहगे बचारि गुणट्ठाणाणि मूलिलाणि भवन्ति, तेसु विरई पस्थि ति काउं उवरिह्नाणि ण संभवन्ति । तिरिएम जाण पंचेव' ति तिरियगईप पंचगुणद्वाणाणि मूलिलानि, तेसु सम्बधिर स्थिति फाउं उपरिल्लाणि प सम्मवन्ति । ' मणुयाईए वि तहा चोह सगुणणामघेाणि' ति मणुस्सगईप चोइसवि गुणट्ठाणाणि, कहं ? सच्चे भाषा मणुपसु सम्भवन्ति ॥ १० ॥ एवं मग्गणठाणेसु णेयस्वं महसंखित्तत्ति काउं भन्नइ
इंदिप ति-पगिदियाईणि पुव्यवष्णियाणि चोइसवि जीवद्वाणाणि (तेसु) सब्वेमुषि मिच्छद्दिट्ठी लग्भद्द। बायरेगिंदिय-वितिचउभसन्निपंचिदिपसु लखीपज सगेसु करणेण अपजस गेसु, सनिपचिन्दिपसु करणपञ्चसीए पञ्जन्तगापासगेस, सासायणसम्मदिट्ठी लम्भर, लखि अपज सगेसु सव्वत्य णत्थि । सेसा सन्धेवि सत्रिपात्तगम्मि करणपजातिय पञ्जन्तगम्मि Bमन्ति, णवरि असंजयसम्मद्द्द्विी करणपात्तापजस गेसुषि उम्मन्ति ॥
कार सि- पुढविभाइ जाव तसका इमोति, मिच्छद्दिष्ठी सम्धेसु वि, बायरपुढ विभा उप संयबणस्स इकाइगेसु लखिपजतगेसु करणअपजत्तगकाले चेत्र सासणो लम्भर, तेसु उववज्जति त्ति काउं, तसेसुषि लखिए पजन्त्तगेसु करणपजतगापजत लम्भति, तसेम्पु एवं चेव अस्संजय सम्मदिट्ठीषि । सेसा सब्बे तसकायपजन्तगे करणपजत्तीए पजन्तगेसु चेव लग्भन्ति ॥ जोगो अधिकृतः ॥ वेदेत्ति-मिच्छाईट्ठीप्यभिद्द जाव भणियट्टिद्धार संखेजति भागमेतं सेसत्ति ताव तिसुवि वेप लम्भन्ति, हेट्ठीला सब्वे सवेयगा, उवरिल अवेयगा ॥
कसाय तिमिच्छद्दिट्ठीप्पभिर जाव अनियट्टिद्धार संसेजइभागमेव सेसन्ति, हेठिल्ला सन्देवि कोहमाणमायासु लम्भंति, उवरिल्ला अप्पकसारणो सब्बे । लोभंमि जाव मुडुमरागस्स चरिमसमओ त्ति ताब हेट्ठि सव्वेवि लग्भति, सेसा अकारणो ॥ णाणाणि अधिकृतानि ॥ संजमत्ति-मिच्छद्दिट्ठीप्पभिर जाव असंजयसम्मद्दिट्ठी ताव सच्चे असंजया,
॥१०॥
Page #23
--------------------------------------------------------------------------
________________
44344XRKANN
संजयासजयो एक्कमि चेव संजया संजयठाणे, सामाइयछे ओवट्ठावणसंजमेसु पत्तसंजमप्पाभिई जान अणियट्टि सि सब्वैवेि | परिहारविमुद्धिसंजमे पमत्तापमत्तसंजया, मुहुमसंपराइओ एकमि चेत्र सुदुमसंपराइयसंजमट्ठाणे, उबसंता जाव अजोगि ति स अहक्वायसंजमठाणे ॥ दंसणमधिकृतं ॥
ऐसे त्ति-मिच्छद्दिट्ठीप्पभिई जाब असंजओ त्ति सब्वेवि छम् लेसासु संजया संजयपमत्तापमत्ता य ते आइ उवरिल्लतिगलेसासु, केर भणन्ति संजया संजयपमत्तविरया य छसु बेसासु वट्टन्ति, अन्ने भणन्ति अश्चंतसंकिलिट्ठस्स वर्यभावो णत्थि, अन्ने भणन्ति ववहारओ भवर, अपुत्र्वकरणार जाव सजोगि त्ति सव्वेवि सुकलेसाए घट्टन्ति, अलेसिओ अजोगी पुद्गलव्यापाराभावात् ॥ भव त्ति-मिच्छाइ जाव अजोगि त्ति सव्वे भव सिद्धिकेमु चट्टन्ति, अभविकेसु मिच्छद्दिट्टी वट्टड, संमत्ताइभावा अभविषसु ण संभवन्ति त्ति उवरिल्ला ण वट्टन्तिति ॥
संमेति सम्मीि खाइगसम्मदिट्ठी अविरयादि जाब अजोगी, वेदगसम्मत्तं अविरयाई जाव अप्पमत्ते, उबसमसंमत्ते अविरयाई जाव उवसंतकसाओ, मेसा अप्पप्पणी ठाणे ॥ सन्नि त्ति-मिच्छदिट्ठियादि जाव खीणकसाओ सब्वेवि सन्निमि मिच्छीि सासायणा य असन्निमिवि वट्टन्ति, सजोगी अजोगी य णो सन्नि णो असन्नि, जओ केवलणाणिणो ॥
आहारे त्ति-मिच्छादिठि जाव सजोगिकेवली ताव सव्वे आहारगेसु लग्भन्ति, मिच्छद्दिकी सासण असंजओ सजोगिकेवलीय अणाहारगेसुवि लब्भंति, विग्गहे समुग्धाप य । अजोगी अणाहारगो चेव, कहं ? वाक्कायमणोजोगपुग्गलव्यापारर'हितत्वात् ॥ गुणठाणाणि मग्गणठाणेसु मग्गियाणि । इयाणि उपभोगा गुणट्ठाणेसु भणन्ति
दोण्डं पंच उ छच्चैत्र दोसु एकंमि होंति वा मिस्सा । सत्तुबओगा सतन दो चैव य दो ठगणे ॥ ११ ॥
१ 'यपरिणामो क.
Page #24
--------------------------------------------------------------------------
________________
इनक
॥११॥
ब्याच्या-दोन ति दोन्हं गुणदहाणाणं मिच्छादिठिसासणाणं पंच पंच उपयोगा भवन्ति, संजहा! माननाणं, मुयमचाणं, विमंगलाणं, चतुर्दसणं, मचतुर्दसणं ति । मन्ने मणन्ति-ओहिदसणसहिया छ उबमोगा । अनाणकारणं पुष्षयस्वापि मोहिदस चित्यं । 'उपदोस' ति मस्संजयसंजयासंजएस एएस दोमु छ उबमोगा, तंजहा-आभिणियोहिसुपोरिचक्नुमचम्सुमोहिदसणमिति 'पकमि होंति वा मिस्स' ति सम्मामिच्छद्दिट्टीम्मि वा मिस्सा इति, कई ? मचार, मामबाणं मामिणिबोहियणाणेण मिस्सियं, मुयमन्नाणं सुयणाणमिस्सिर्य, धिभंगणाणं ओहिणाणेण मिस्सिय, चम्बुअचमोहिदसणं ति मिस्ससहो म (8) विमदत्थे जहा भविमदा कोहवा ते भंजमाणस्म जेरिसी सरीरचेठा नारिम माणति मासुखं नात्यय सुखं वा 'सवमोगा सत्तसु' ति पमतसंजयार जोव खीणकसाओ ताव सम्वेमवि सन सत्त रचनोगा भवन्ति, अस्संजयसम्मद्दिट्टीम्म पुष्युत्ता छ ते चेव मणपजषणाणसहिया मत्त 'दो चेव य दोसु ठाणेमुत्ति दो चेव उवमोगा दोमु-सजोगिमजोगिठाणेसु केवलणाणं केवलदसणमिति ॥ ११ ॥
गुणहाणेमु उवभोगा भणिया ॥ याणि जोगा बुचंतितिसु तेरस एगे दस नव जोगा होति मत्तम गुणेमु । एक्कारस य पमत्ते (एक्कम्मि हुन्ति एकारस) सत्त सजोगे अजोगिक १२ तेरस चउस दसेगे पंचमु नव दोसू दोन्ति एगारा । एगम्मि सत्त जोगा अजोगि ठाणं हवइ एगं ॥ १३ ॥
म्याग्या-'तिम तेरस' त्ति तिमु गुणठाणेसु मिच्छद्दिट्ठीसासणअसंजयसम्मट्ठिीस तेरस-तेरस जोगा भषति, संजहा पत्तारि मणजोगा, चत्तारि वाजोगा, बरालियकायजोगो, ओरालियमिस्सकायजोगो, बेचियकायजोगो वेउब्वियमिस्सकायजोगो, कम्मइगकायजोगो ति, कम्मागकायजांगो, अन्तरगइए बदमाणाणं, ओरालियमिस्स वेउब्धियमिस्स य अपज्जत्तगबाप, सेसा सभापत्यस्म चउगइके पटस, 'पगे दसति सम्मामिच्छद्दिठीम्मि दस जोगा, मीसद्ग कम्मइगजिया ते
Page #25
--------------------------------------------------------------------------
________________
mARKAR
पंच, मरणभावो तम्भावेण णस्थि तिनमा एए निन्निविन संभवन्ति । ‘णव सत्ता' ति संजयासंजयभप्पमसअपुबकरणार जाप खीणकसायो एपसु सनम णव-णष जोगा भवन्ति, सम्मामिच्छाठिीस्स जे दस ते चेष वेडाव्ययका. यजोगरहिया णव भवन्ति, वेउब्धियं पा ण फरेन्ति ति वेउब्बियकाओगो णत्थि । 'पकमि इंति एकारस' नि एकमिपमत्तसंजयम्मि एक्कारस जोगा, पुषुत्ता जब माहारककायजोगमाहारकमिस्सकायजोगसहिया एक्कारस भवन्ति, आहारगकामोगो आहारगमिस्सकायजोगो य आहारगलशिसाहवस्म संजवस्स माहारगसरीरं उप्पएन्तस्स पमनो उप्पापइ, न मप्पमत्तो त्ति नम्मि एक्कारस । पत्य गमविरयप्पमत्ताणं केसिंचि वेउब्धियकायजागा भत्यि ति ने पुण एवं पदन्नि 'तेरस चउमु दसंगे पंचमु णव दोम हान्ति एकारा' ति तेरस चउम' त्ति-पुष्वं तिण्हं तेरस तेरस जोगा भाणया, चउत्यो पमत्तसंजओ, पकारस ते चेव वेडाचय (माहारग) दुगसहिया तेरस पमत्तसंजयस्स भवन्ति । दमगे त्ति भणियं, 'पंचम् णव 'सि-देसपिरयमप्पमत्ते मोजूण सेसा पंच तेम पत्ता णव । 'दोस होन्ति पकारस' ति देसविरयमप्पमत्ताणं एकारस, पुषुत्ता णष बेउब्धियदुगसहिया एकारस रेसविरयस्स, ते चेव बेउब्धियमाहारगकायसहिया एकारस अप्पमत्तस्स, कह? वेउब्धियमाहारगअन्तकाले पमत्तो अप्पमनमावं लभति ति काउं 'एकम्मि मत जोग' सि एकम्मि सजोगिकेवलिम्मि सत्त जोगा, सचमणजोगो, असचमोसमबजोगो, एवं वायावि, ओरालियकायजागो, ओरालियामिक्सकाआगो कम्मइगकाभोग इति । मणवाया मोसजुत्ता ण संभवन्ति उमत्थरहिनन्यात् । ओरालियमिस्सकाओगा कम्मागकाभागा व समुग्घायगयस्म, मोरालियकायजोगो सठाणे, मेसा ण ममपन्ति । 'भजोगिट्टाणं हवा एक ' ति जोगविरहियं ठाणं एक अजोगिठाणमेव, मनोषाकायरहितत्वात् ॥ १२ ॥ १३ ॥ उदोगा जोगविही य जीवठाणगुणठाणेसु मणिया ।
इयाणि जप्पचाइमो बन्धो जेसु ठामु तं भन्नचउपञ्चड़ओ बन्धो पदमे उबरिमनिगं तिपचडओ । मीमग बीओ उपरिमदगं च देसिकदेमम्मि ॥१४॥
Page #26
--------------------------------------------------------------------------
________________
शनक
॥१२॥
व्याख्या-चउपचाइनो' ति चत्तारि पचवा, तंजहा-मिगत्तपथमो, भस्सममपञ्चमओ कसायपथमओ, जोमपचओ इति । मिच्छत्तं सामनेणं एगप्पगारं, विभागो अणेगविहं, एगंतामिच्छत्त, वेणइतमिच्छत्तं, संसयमितं, मूढमिच्छत्तं, विवरीयमिच्छत्तमिति । महवा किरियावाभो, अकिरियावाओ, वेणश्यवाओ, अन्नाणवाओ य । " असियसय किरिवापां भकिरियवाईण जाण चुलसीई । अन्नाणि य सत्तही वेणइयाणं च बत्तीसं ॥१॥" अहषा “जावइया पयवाया तवाया चेव होति परसमया । जावडया परसमया तावइया चेव मिच्छत्ता। १॥" पगंतवामो मिच्छत्तं ति एए कम्मबंधस्स कारणभूभा। असंजमो अणेगपगारो हिमाद, अहवा चक्लुइंन्दियविसवाऽमिलासाइ । कसाया पणुवीसाविहा तंजहा-सोलसकसाया, नव नोकसाया इति । जोगा पंचदसप्पगारा पुवं वक्वाणिया । एत्य आहारपद्गवज्जिाहिं चाहिंवि सविगप्पेहि मिच्छहि
ट्ठीम्मि बंधो 'उपरिमतिनं तिपचदगो 'त्ति उवरिमतिगं सासाणो सम्मामिच्छो मस्संजयसम्मट्ठिी त्ति एएमु तिसु मिच्छत्तपचयवजिएहि मेसतिगेहि सविगप्पहिं आहारगदुगवजिहि बन्धो भवा, सम्वेषि तेमु मस्थि त्ति काउं, णवरि मिस्स कम्मइगजोगो व सम्मामिच्छे णत्यि, अणन्ताणुबन्धिणो उवारमयुगे णस्थि । 'मीसग बिइमो उवरिमदुगं च देमेक्कदेसम्मि' त्ति विइओ पञ्चो भसंजमो सो देमविरइम्मि मिस्सो-अप्पडिपुग्नो, देसओ विरमणभावाओ, उवरिमद्गं णाम कसायजोगा पए दोनिवि सविगप्पा देसविरयस्त बन्धकारणाणि,णवरि अप्पचक्वाणावरणओरालिबमिस्स (वेउब्बिय) वेउब्विय मिस्सकम्मइगाहारगद्गजियाणि देसविरए पसिं उदभो त्यि त्ति काउं, ॥ १४॥ उवरिलपंचके पुण द पचओ जोगपच्चओ तिण्डं । सामन्नपच्चया खलु अट्ठण्डं होन्ति कम्माणं ॥१५॥
व्याख्या-उवाग्लुपंचके पुण दु पञ्चभो 'त्ति पमत्ताई जाव मुहुमरागो त्ति एण्मु पंचसु कसायजोगपश्चाइगो बंधो, विससोऽत्य भण्णइ, पमत्तस्स कसाया संजलणा, णोकसाया नव एए तेरस, जोगा पुबुत्ता तेरस, पपहिं बन्धो । अप्पमत्तस्सवि ते चेब, णवरि वेब्बियमिस्माहारयमिस्सवजिया एकारस जोगा, तेहिं वन्धो । अपुञ्चाणाव पए चेव, णवरि
||१२|1
Page #27
--------------------------------------------------------------------------
________________
वेउम्बाहारगद्गवजिया जोगा णव, कसायाः तेरस, तेहिं बन्धो । अणिपहिस्स जोगा णव, कसाया चत्वारि संजलप्पा, तिमि य वेया, पतेहिं बन्धो । मुहुमरागस्त जोगा णव, लोमर्सजलको य, एई बन्धो। 'जोगपञ्चमी तिन्ह' ति उवसन्तस्त्रीणकसायसजोगिकेवलिणं एपर्सि तिम्हि जोगपचाओ बन्धो उघसन्तखीणमोहाणं णव णव जोगा तेहिं बन्धो। सजोगि केवलिस्स सत्त जोगा, तकारणो बन्धो । 'सामन्नपचया खलु अण्डं होन्ति कम्माणं.' ति पए मणिया अण्डं कम्माणं सामन्नपश्चया अविसेसपच्चया इत्यर्थः ॥ पण पनपन्न तियछहियचत्त गुणचत्त छक्कचाउसहिया । दुजुया य वीस सोलस दस नव नव सत्तहेऊो । १ ॥ १५ ॥ इदाणी विसेसपश्चयणिरूवणत्यं भन्न
पडिणीयअन्तराइयउबघाए नपओसनिन्दवणे । आवरणदुर्ग भूलो कधइ अच्चासणाए य ॥ १६ ॥ व्याख्या-'पडिणीय ' ति णाणस्स, गाणिस्स, णाणसाहणस्स, पडिजीयत्तणं करो पडिक्लया । अन्तराइयं' विग्छ, 'उवधाओ' मूलामो विणासकरणं, 'तप्पोस' त्ति मणेण तेसिं रुसणया, 'णिण्हवणं' ति आयरियणिण्हवणं, सत्याणिपहवणं, वा, अन्नं च णाणिसंदृसणयाए, आयरिपपरिणीययाए, उवज्झायपडिणीतयाए, अकाळसज्झायकरणेण य कालसज्मायाकरणेण य, 'आवरणदुर्ग भूओ बन्धइ' णाणसणावरणाणि पपाई बधाइ ‘भूयो' ति भृशं तीवं, 'सच्चासणाए य' त्ति हीलणयाए जाणं अच्चासेड, आयरियउवझाए य मच्चासापड, पाणवहाइहिं य. णाणावरणं कम बन्धइ । ईसणावरणस्सवि एए चेव, णवरि अलसयाए, सोविरयाए, णिदाबहुममणयाए; दरिसणप्पमोसेण, दरिसणपडवीकयाए, दरिसजन्तराइगेण विट्ठीसंदसणयाए चक्खुविग्घायणयाए पाणवहाईहिं व दसणावरणं कम्मे बन्धा ॥ १६ ॥
भृयाणुकम्पवयजोगउज्जओ खन्तिदाणगुरुभत्तो । कधइ भूओ सार्य विवरीए बन्धए इयरं ॥ १७॥ व्यास्था-'भूयाणु' त्ति भूयाणुकम्पयाए दयालुकत्साए, धम्माणुरागेणं, धम्मणिस्सेवणयाए, सीटवरपोसहोषवासर
Page #28
--------------------------------------------------------------------------
________________
तीए, अकोहणयाए, तबोगुणणियमरयाणं फामुयदाणेण, बालबुहतवस्सिगिलाणगाईणं वेयावच्चकरण, मायापियाधम्माय- liyाणा रियाणं च मत्तीप, सिचायाणं पूयाप, मुहपरिणामेणं सायावेयणीयं फम्म तिव्वं बन्धर । 'विवारीप बधए इयर' ति भणियविवरीफर्डि, तंजहा-णिराणुकम्पयाए, वाहणविहरणदमणवाहबन्धपरिवाषणयाए, भङ्गोषवेवणाइसंकिलेसजणणयाए, सारीरमाणसवुक्खुप्पायणयाए, तिव्यामुमपरिणामेणं णियत्ताए, पाणष हाइहिं य असायं कर्म बन्धा । 'इयर' ति असायावेयणीयं ॥१७॥ याणि मोहबन्धस्स कारणं, तत्थ पदम दंषणमोहस्स भन्ना
अरहन्त सिद्ध चेइय तवमुय गुरु माहु संघ पडणीओ । बन्धइ दंमणमोहं अणन्तसंसारिओ जेणं ॥१८॥ व्याख्या-अरहन्ताणं, सिद्धार्ण, चायाणं, केवलीणं साण, साहुणीणं, धम्मस्स, धम्मावएसगस्स, तबस्स सबन्नुभासियस्स, सुत्तस्स दुवालसंगस्स गणिपिगस्स, सब्वभावपरूवगस्स अवनवाएणं, चाउब्वणस्स संघस्स भवनवारण, 'पडिणीभों' त्ति पहिणीओ अवन्नवाई भवर, अन्नं च उम्मग्गदेसणाए, मग्गविपहिवत्तीप, धम्मियजसंदृसणयाए, असिबेसु सिद्धभावणाए, सिखंसु असिद्धभावणाप, अदेवेमु देवभावणाए, देवेमु अदेवभावणयाए, भसव्वन्नुम सबन्नुभावणयाए, सबन्नुसु असम्ब. न्नुभावणयाए एवमाई विवरीयभावसन्निवेसणयाए संसारपरिवणमूलकारणं बन्धा दसणमोहं, सम्मदसणघाइ मिच्छत्तमित्यर्थः । 'अणन्तसंसारिओ जेणं' ति जेणं अणन्तसंसारिको भवद ॥ १८ ॥ याणि चरित्तमोहकारणं भन्न
निव्वकसाओ बहुमोहपरिणओ रागदोससंजुत्तो । बन्धइ चरित्तमोहं दुविईपि चरित्तगुणघाई ॥१९॥ व्याख्या-तिब्बकोहपरिणामो कोहवेयणीयं कम्म बन्धा । एवं माण मायालोभरागदोमा य वत्तब्धा। 'बहुमोहपरिणओ'त्ति तिव्यमोहपरिणामो मोहवेयीय कम्म बन्धइ। विषयगृड इत्यर्थः' तिब्बरागो, अइमाणो, ईसालको, अलियवाई, बड्को, षकसमायारो, सदो, परदाररइपिओय इत्यिवेयणियं कम्मं बन्धह । उज्जु, उज्जुसमाचारो, मन्दकोहो, मिउ, मदवसम्पन्नो,
Page #29
--------------------------------------------------------------------------
________________
HT
सदाररइपिओ, अणसालुको पुरिसवेयर्णीयं कम्मं बन्धर । तिव्वकोहो, पिसुणो, पसूणं बहडेयणफोडणणिरओ, इत्थिपुरिसेसु अणंगमेघणसीलो, सीलव्वयगुण धारीसु पासण्डपविट्ठेसु य वभिचारकारी, तिब्वविसयसेवी य, णपुंसगवेयणीयं कम्मं धन्वर । हसिणो परिहास उलायो, कन्दप्पिओ, इसावणसीटो य, हासवेयणीयं कम्मं बन्धर । सोयणसांयावणसीलो, परदुक्खव सणसगेसु य अभिणन्दगी, सोगवेयणीयं कम्मं बन्धर । विधिहपरिकीलणा हि रमणरमावणसीला, अदुषखुपायणो य रहवेयणीयं कम्मं यन्धर । परस्स विग्धकरणार, अरहडप्पायनयार, पायजणसंसग्गीरइए य मरइवेयणीय कम्मं बन्धर । सयं भवन्तो, परस्य भयउब्वेयं जनयन्तो भयवेयणीयं कम्मं बन्धर । साहुजणदुगुच्छए, परस्स दुगुच्छमुप्पायन्तो, परपरिषायणसीलो दुगुच्छावेयणीय कम्मं बन्धर । पत्तेयं पत्तेयं पयडीओ अदिकिच्च बन्धो भणिओ । इयाणि सामश्रेणं मन्नइ सीलब्धयसंपन्ने चरणट्ठे धम्मगुणरागिणे सवजगव च्छले समणे गरहन्तो, तवसंजमरयाणं परमधम्मिकाणं धम्माभिमुहाणं च धम्मविग्धं करेन्तो, जहासतीप सीलव्ययकलियाणं देसविरयाणं विराविग्मं करेन्तो, महुमज्जमंसविरयाणं को एत्थ दोसोति अधिरति दरिसेन्ता, चरितस दूसणाए अचरित संदेसणाए य परस्स कसाए णोकसाए य संजजन्तो बन्धर चरितवाहें कम्मं । 'दुविहंपि चरितगुणघाई' ति कसायणोकसायवेयणीयं दुविहंपि चरितगुणं घातति सिचरितगुणघाई तं चरिचगुणधाई ॥ १९॥ इयाणिमाउगस्स पच्चओ भन्नइ
मिच्छट्टिी बहारम्भपरिगहो तिवलोभनिस्सीलो । निरयाउयं निबंधड़ पावमई रुद्दपरिणामो ॥ २० ॥
व्याख्या- 'मिच्छादिठी' धम्मस्स परम्मुहो, 'महारम्भपरिग्गहो 'ति जम्मि आरम्मे बहूणं जीवण घामो भवद्द सो महारम्भा, जम्मि परिग्गहे बहूणं जीवाणं घाओ भवइ सो महापरिम्गहो, 'तिब्वलोभ णिस्सीलो ' ति जिम्मेरपञ्चस्वाणपोसहोववासो, अग्निरिव सग्यमल्ली जिरयाउगं कम्मं बन्धर । 'पावमह रुद्रपरिणामो' ति पावमई अमुभचितो पत्थरमेयसमाणचित्तो ति । रोद्दपरिणामो सम्धकालं मारणारचित्तो ॥ २० ॥ इदाणिं तिरिया उगस्स भन्नइ
१ बन्धछेयणतारण.
Page #30
--------------------------------------------------------------------------
________________
शनक
पणि
॥१४॥
उम्मग्गदेसओ मम्गनासो गूढहिययमाइलो। सढसीलो य ससालो तिरिया बन्धए जीवो ॥२१॥ व्याख्या-'उम्मग्गदेसओ' त्ति उम्मगं पनवेद, मम्गस्थियाणं णासणं करेछ, 'गूढहिययमाईष्ठो' ति मणसा गूढो, किरियाए माइलो, सबसलो णाम याचा मधुरो, 'ससलो' ति क्यसीलेमु अइयारसहिमो मायावी जालोप क्ति, पढविमेयसरिसरोसो. मप्पारम्भो, तिरियाउयं कम्मं बाधा ॥२१॥ याणि मणुभाउगस्त मना
पपईअ तणुकसायो दाणरओ सीलसंजमविहूणो। मज्झिमगुणेहि सुलो मणुयाउं बन्धए-जीको ॥२२॥ व्याख्या-'पर्या तणुकसायो' ति पर अप्पकसानो, पगईए भइम्मे, पगईए विणीयो, जहि सहि वा दाणरमो, वालुकराइसरिसरोसो, सीबसंजमरहिमो, 'मग्जिमगुणेहि जुत्तों' ति पाइसंकिलिडो, ण विसुखो, उज्जु, उज्जुकम्मसमाचारो, मणुमाउगं कर्म बन्धा ॥२२॥ याणि देखाउमस्स पञ्चमी मन्त्रा--
अणुवयमहत्वएहि य बालतवाकामनिज्जराए या देवाज्यं निबन्धह सम्मट्टिी उ जो जीवो ॥२३॥ व्याख्या--' अणुवयमहन्वयपाहिं' त्ति अणुचयगहणेणं पंचणुव्वयघरो, सत्तसिक्वाणिरओ सावगो । महब्बयगहणेण उज्जीवनिकायसंजमरओ, तबणियमबम्भचारी, सरागसंजओ। 'बालतव' ति अणहिगयजीवाजीवा, अणुवलसम्मावा, अन्नाणकयमंजमा, मिच्छद्दिद्विणो गहिया । 'अकामणिजराए यत्ति अकामतण्हाप, अकामच्छुहाए, अकामबंभचेरेणं, अकामसेयजलपरियावणय ए, चारगणिरोहवन्धणाईया, दीहकालरोगिणो य, असंकिलिट्ठा, उदगराइसरिसरोसा, तरुवरसिखरणिधाइणो, अणसणजलजलणपवेसिणो य गहिया, 'देवाउगं णियन्धन्ति' एए सब्वे देवाउगं कम्म बन्धन्ति । 'सम्मदिटी जो जीवो' त्ति तिरियमणुया अविराहियमम्मदसणा अविरयावि देवाउगं णिबन्धति ॥ २३ ॥ इयाणि णामस्स पञ्चया भन्नन्ति.
मगवयणकायको माइलो गारवेहि पडिवद्धो । अमुह बन्धड़ कर्म नपडिवक्खेहि मुहनाम ॥२४॥
॥१४॥
Page #31
--------------------------------------------------------------------------
________________
व्याख्या-'मण 'त्ति मनोवाकारहिं वंफो, माई, तिहिं गारवेहि पडियरो, तंजहा-"का बंकसमायारा, माइला नियडिकुडिला, कूडतुलकूडमाणा, साइजोगिणो दब्वाणं॥१॥"अवाणं च वनकरणेणं, वन्नवेन्ताणं अवन्नकल्गेणं, अगंधाणं गंधकरणेण, परक्षणसीलयाए, मुवन्नमणिरजतादीणं पगहविउवणाए, ववहारकरणाईमु विसंघायणसीलयाए, परेसि अंमोवंगविणासणाए, परवेदविरूवकरणेणं परासूययाण, पाणयहाईहिं य असुभ णामं पन्धह। 'तप्पडिकवेहिं सुह णा' ति तब्बिवरीहि गुणहिं जुत्तो उजुओ अषिसंवायणसीलोय सुह णाम बन्धइ ॥ २४ ॥ इयाणि गोयस्स पच्चया भन्नन्ति--
अरहन्ताइस भत्ती सुत्तरुई पयणुमाणगुणपेही। बन्धइ उच्चागोयं विवरीए बन्धए इयरं ॥२५॥ __ व्याख्या--' अरहताइमु' त्ति अरहतभत्तीए, सिद्धभत्तीए, चेइयभत्तीए, गुरुमहत्तराणं भत्तीप, पवयणभत्तीए य जुत्तो, सत्तर्मा, सवन्नुभासियं सिद्धतं पढइ पढावेइ य, चिन्तेइ य, पखाणेइ ति । अहवा मुत्ते वुत्तमत्यं तहा सद्दहइ । 'पयणुमाणा' त्ति जाईए कुलेण वा वेग वा, वलसुयआणाइस्सरियतवे वा जुत्तो वि ण मज्जई ण परं णिन्दा, ण पर खिसइ, ण परं हीलेड, ण परपरिवायसीलो य 'गुणपेहि ' त्ति सम्वेसि गुणमेव पेक्खइ, किमहं, अग्ने बहवे गुणाहिया सन्तीति ण माणगाविओ हवइ, गुणाहिकेम णीयावत्ती, कुसलो 'बन्धइ उच्चागोय' ति एवं गुणसंपज्जुत्तो उच्चागोयं कम्मं बन्धा। विधरीए बन्ध णीयन्ति, बरहन्ताइसु भत्तो एषमाइ भणियविवीपहि गुणहिं जुत्तो पीयागोयं धन्धा ॥२५॥ इयाणिमन्तराइयस्स भन्नइ--
पाणवहाईस रओ निणपूआमोक्खमम्गविग्यकरो । अज्जेइ असरायं न लाइ जेणिच्छियं लाभं ॥२६॥ व्याख्या-'पाणवहाईसु रओ' चि पाणाइवाएणं जाव महारम्मपरिग्गहेण जुत्तो, — जिणयामोक्लमगविग्ध
१'म'क. २ 'विवनकरणेणं' 'विवरीयाए 'इतिक. ३ 'विउप्पायणया' सि.प्र. पा. 'विउघायणया'क. ४ 'भू.'क. ५ 'मुत्तभती' क.
Page #32
--------------------------------------------------------------------------
________________
शतक
॥१५॥
XXXNNNNN
दिनमाण करोति जिणपूयाए मं.क्तमग्गठियाणं च विग्धकरी अहवा साहूणं भक्त्तपाणडवगरण सहमेस वा पडिसेहेद, सब्बसत्ताणपि दाणलामभोगपरिभोगधिग्धं करेछ, परस्स विरियमवहरह, परं गलाबन्धणणिरोहाईहि णिचेट्ठ करेह, कण्णणासजीहछेपणाईहिं इन्द्रियबलणिग्धायकरणेहिं पाणवहाईहिं य अजेद अन्तराइयं । 'ण लहर जेणिनियं लाभ' दाणलाभभोगपरिभोगबिग्घजणयं बलविरियणिग्वायकरणं च अन्तराइयं कम्म बन्धर, जेण इच्छियं लाई न लभइ ॥ २६ ॥ सामनविसे पच्चया भणिया । इयाणि जेसु ठाणेसु बंधर सि एयं भन्न
ट्टाणा चउरो तिनि य उदयस्म होन्नि ठाणाणि । पंच य उदीरणाए संजोगं अउ परं बाच्छ्रं ॥
ठाणगे सत्तट्टविहं बन्धन्ति निसु य सत्तविहं । छविहमेगो निभेगबन्धगाबन्धगो एगो ॥ २७ ॥
व्याया- 'उसु ठाणगेषु सत्तविहं बन्धन्ति 'ति अट्टकम्माणि णाणावरणाइणि, छम ठाणके सत्तविहं अविहं या बन्धन्ति मिच्छादिट्ठी सासणअसंजय सम्मदिट्ठी संजयासंजयपमत्त संजय मपमत्त संजया में एपसु छसु टाणेसु वट्टमाणा आउगबन्धकालं मोतृणं मेसं सव्वकालं मत्तविहं बन्धन्ति आउगबन्धकाले ते चैव अटठविहं बन्धंति सव्वे आउ बन्धन्ति त्ति काउं । 'तिसु य सत्तविहं 'ति सम्मामिच्छद्दिस्टी, अपुब्धकरणो, अणिपट्टी य, आउगबजाओ सत्तकम्मपगडीओ बन्धन्ति । सम्मामिच्छद्दिट्ठी तेण भावेण ण मरह ति आउगं ण धम्ति, अपुव्धकरणो अणियट्टी य अच्चन्तविसुद्ध ति काउं । 'छन्विहमेगो' ति एगो सुटुमरागो आउगमोहवज्जाओ छ कम्मपगडीओ वन्धर, वायरकसायाभावातो मोहणीयं न बन्धइति । आउगस्स वृत्तं । 'तिनेगविहं (बंधगा) नि तिन्नि उवसन्त खीण सजोगि केवल य एगविहं बन्धर वेग्रणियं, मेसाणं कसाओदयाभावात् बन्धो णत्थि, सजोगिणां प्ति कांउं वेयणीयस्स बन्धो भवर । 'अबन्धगो एगो प्ति अजोगि केवलिस्स जोगाभावाओं बन्धो णत्थि ॥ २७ ॥ इदाणीं उदओ बुच्चर
•
SANC
चूर्णिः
॥१५॥
Page #33
--------------------------------------------------------------------------
________________
出乐团飞东渐张近乐出乐出乐
मत्तविच्छबन्धगावि वेएन्ति अट्टगं नियमा । एगविबन्धगा पुण चत्तारि व सत्त वेदन्ति ॥ २८ ॥
व्याख्या' सत्तविहच्छबन्धगावि वेयन्ति अट्टगं नियम सि सत्तविहबन्धगा अदृषिहबन्धगा छम्विहबन्धका य सन्धे अविपि कम्मं वपन्ति, कम्हा ? सव्वेवि मोहस्स उदए वहन्ति 'त्ति काउं । एगबिहबन्धगा पुण चत्तारि व मत्त वेपतिति एकविबन्धका तिनि, तेसु उवसन्तस्त्रीण मोहाय सप्त वेपन्ति ति कम्हा? मोहस्स उदयाभाषाओ, सम्भावपरिणा मोति काउं । सजोगिकेवली चप्तारि वेपर, कम्हा ? घारकम्मस्याओं केवली जामो ति काउं । या शब्दात् भवन्धकावि य चारि घेपम्ति ॥ २८ ॥ इदाण उदीरण ति
मिच्छपिभि अट्ट उदीरन्ति जा पमत्तो त्ति । अहाबलिया सेसे तहेव मत्तंवृदीरन्ति ॥ २० ॥
व्यास्या - मिच्छद्दिटिप्पभई अठ उदीरन्ति जा पमतो ति मिच्छार जाव पमन्तसंजभ सम्बंधि भट्टविहं उदीरन्ति, कम्हा ? तप्पाअंगज्झवसाणसहियं चि काउं । 'अद्धावलिया सेसे तहेब सत्तेबुदीरन्ति त्ति अष्पष्पणो भाउगद्धाए आवलिया सेमे सन्त उदीरेन्ति, कम्हा? माउगं आवलियागतं ण उदीरेन्ति ति काउं । एत्थ सम्मामिच्छाईटिस्स आउगस्म referrierमावाओ अलविहा चेव उदीरणा आउमस्स अन्तांमुडुतमेसे सम्मामिच्छतं छति ॥ २९ ॥
defणया कम्म उदीरयन्ति चेत्तारि । अद्धावलियासे सुमो उड़ीरेड पञ्च ॥ ३८ ॥
न्यास्या--' वेयणवाउग ति वेयणीयं आउगंच मातृणं संसाणि कम्माणि ताणि तार गुणा उदरन्ति, अप्पमत अव्बकरण अणियट्टि सुडुमरागा य, विसुद्धत्वात् वेयणीआ उगाणं उदीरणा णत्थि ति तप्पाभांगज्झबसाणाभावात् । 'अग्रावलियामेसे सुमो उदीरेद्र पञ्चेव चि सुहुमसंपराइगढाए भषलियामेमे तद्देव मोहवजाणि कम्माणि पञ्च उदीरेन्ति, कम्हा ? मोहणिजं आवलिकापविट्ठ ण उदीरेति ति कार्ड ॥ ३० ॥
ま
Page #34
--------------------------------------------------------------------------
________________
शतक
1॥१६॥
यणियाउयमोहे वज उदीरन्ति दोन्नि पंचेव । अद्धावलियासेसे नाम गोयं च अकसाई ॥३१॥ ध्याच्या वेयणियाउग'तिवेयणियाउगमोहखाणि पश्च, 'दोणिति उबसन्तवीणकसाया उदीरेन्ति, मोबस्स उदयो णस्थि (त्तिकाउं) अशापलिकासेसे णामं गोयं च अकसाइ' ति वीणकसायखाए मावलिकामेसे णामं गोयं च वीणकसानो उदार। कम्हा? णाणसणावरणन्तराइगाणि भावलिगापविद्याणि ण उदीरेन्ति त्ति काउं ॥३१॥
उईरेड नामगोए छकम्मविवज्जिया सजोगी य । बट्टन्तो य अजोगी न किश्चि कर्म उदीरेइ ॥ ३२ ॥ व्याख्या- उदीरइ णामगोप छक्कम्मवियज्जिया सजोगी ति सजोगिकेवली णामगोत्ताणि चेव उदीरेइ, आउगवेयणिजाणं उदारणाभाषाओ, मेसाणं चउण्हं उदया मावात्। 'पट्टन्तो य भजोगीण किंचि कम्मं उदीरे' चटण्हं अघाइकम्मार्ण उदए वट्टमाणोषि ण किधि कम्मं उदीरेक, जोगाभाषाओ ॥ ३२॥ इयाणि तिण्हपि संजोगो सि
अणुईरन्त अजोगी अणुहवइ बउविहं गुणविसालो। इरियावह न बन्धइ आसनपुरक्खडो सन्तो ॥ ३३ ॥ व्याख्या-'अणुदीरन्त' त्ति उदीरणाविरहओ अजोगिकेवली चउन्विहं येपर भघाइणि, इरियावहं ग बंधा जोगाभावाओ जोगपच्चाइगं ण वन्धइ, कम्हा ? 'आसन्नपुरक्खडो सन्तो' ति सन्तो-मोफ्लो, सो आसमोत्ति काउं ॥ ३३ ॥ ___ इरियावहमाउत्ता चत्तारि व सत्तं चैव वेदेन्ति । उईरन्ति दुन्नि पश्च य संसारगयम्मि भयणिज्जा ॥३४॥
व्यास्या-'इरियावहाउत्त'त्ति जोगपञ्चागबन्धसहिया तित्रिवि 'चत्तारित सत्त चेव येदेन्ति'त्ति उवसंतखीणमाख य सत्त वेएन्ति, सजोगिकेवलि चत्तारि वेपर | वा मद्दो मेयदरिसणथं 'उदीरेन्नि दोन्नि पशेव 'त्ति ते चेव जोगपच्चयबधसहिया दो उदोरेन्ति सजोगिकेवली, खीणकसायो जाव आवलिकावमेसे ताव पक्ष उदीगेन्ति, आवलिकामेमे दो
॥१६॥
Page #35
--------------------------------------------------------------------------
________________
उदीरेह । उवसन्तकसाओ सब्बद्धासु पचव उदीरेइ । 'संसारगयम्मि भयणिजत्ति- उवसन्तकसाओ संसारम्मि भयणिजो ति लचं बोहिलाभ भयणिज्जो विणासह वि ण विणासेड वि॥३४॥
छप्पश्च उदीरिन्तो बन्धइ सो छविहं नणुकसाओ। अट्टविहमणुहवन्तो सुकमाणा डहइ कम्मं ॥ ३५ ॥ व्याख्या-'छप्पञ्च' त्ति 'तणुकसाओ' सुहुमरागो, सो उनिहं बन्धर, छब्धिहं पञ्चविहं या उदीर, आवलिकावसेसे पञ्चविहं उदीरेति, मेसकाले छविह। अविहमणुभवन्तो सम्बद्धासु अदुविहं चैव वेपद 'मुक्कझाणा डहनि कम्म' त्ति मोहणिज्जकम्मं 'डहइ' विणामेइ 'मुक्कझाणग्गहणं किं णिमित्तं इति चेत् ? भन्नइ, मेदीए धम्मसुकझाणाई सविगप्पाई अविरुवाद' त्ति तद्बोधनार्य तु सुकज्झाणग्गहणं ॥ ३५॥
अढविहं वेयन्ता छबिहमुईरन्ति सत्त बन्धन्ति । अनियट्टी य नियट्टी अप्पमत्तजई य ते निन्नि ॥ ३६॥ व्याया--' अट्ठविहं वेयन्ता 'त्ति अट्ठषिहपि कम्मं वेएन्ति, माउगवेयणियवजाणि छकम्माई उदीरन्ति, आउगवजाणि सत्त यन्धन्ति. अणियट्टी य णियट्टी अप्पमत्तई य ते तिनि । अप्पमत्तो अट्ठविहंपि बन्धातच किंण मणियं इति चेत् ? भन्ना, अप्पमत्तो आउगबन्धाढवणं ण करेइ, पमत्तेण आदणं बन्धा त्ति तस्सूयणत्थं न भणियं ॥ ३६ ॥
अवसेसट्ठविहकरा वेयन्ति उदीरगावि अट्टहं । सत्तविहगा वि बेइन्नि अटुगमुईरणे भज्जा ॥ ३७॥ व्याख्या-'अवसेस 'त्ति भणियसेसा जे अट्ठविहबन्धका मिच्छार जाव पमत्तसंजो ते सव्ये अट्ठविहं वेदन्ति, अट्ठविहं चेव उदीरेन्ति । कम्हा ? आउगवन्धकाले मावलिकासेर्स उगं ण भवर त्ति का | 'सत्तविहगावि वेइन्ति भट्ठगं'ति ते बेव मिच्छादिविणो पमतन्ता सत्तविहबम्धकाले ते सव्वे मढविहं णियमा वेपन्ति । 'उहरणे भजति उदीरणं पहुंच सत्तविहं वा उदीरेन्ति, अविहं वा जाव अप्पप्पणो माउगस्स भावलिकायसेसे ताव अङ्कविहं उदीरम्ति । मावलिकापबि?
Page #36
--------------------------------------------------------------------------
________________
शतक
॥१७॥
आउगस्स सत्तषिह, भाउगस्स उदीरणाभावात् । एत्य सम्मामिच्छदिड्डी सत्तविहवन्धगो एष णियमा मढविहं वेपति उरि थ, कम्हा! तेण भावेण न भरा ति कार्ड, मयणिखसहण गहिओ | संजोगो मषिओ ॥ ३७॥ याणि बन्धविहाणे सि दार पतं, सो चब्धिहो, पगइबन्यो, ठितिबन्धो, मणुमागबन्धो. पएमबन्धो इति । तत्थ पगइबन्यो पुर्व मन्ना, तं णिमित्तं मूलत्तरपगासमुक्त्तिमा किजत्ति जिहा
णाणम्स देसणम्म य आवरणं वेयणीय मोहणीयं । आउय नाम गोयं नहतराय च पयडीओ ॥ ३८॥ पश्च नव दोन्नि अट्ठावीसा चउरो तहेव वायाला । दोन्नि य पश्न यो भणिया पयडीओ उत्तरा चेव ॥ ३०॥
व्याख्या-'नाणस्स 'त्ति 'पत्ति एयाभो दोषि गाहाओ जुगषं वक्वाणिजन्ति । पढमियाए गाहाए मूलपगहण णिसी। बियाए तेसिं चेव उत्तरपगहणिरुवणं भन्ना। तत्थ पगह दुविहा, मुलपगई, उत्तरपगई य। नत्थ मूलपगई अट्ठविहा, णाणाघरणिजं, दसणावरणिज्जं, वेयणिजं, मोहणिज, आउर्ग, णाम, गोयं, अन्तरायगमिति । जीवो अणेगपज्जायसमुदओ दवं, तस्स जाणदंसणसहरक्वसद्दहणचारित्तजीवियं देषमवादिउच्चणीयदाणाद्धयादओ अणेगविहा । धम्मा पज्जाया । सत्य अत्थावबोहो णाणं अभिगमो ते आवरेर त्ति णाणाधरणीयं भास्कराम्राधापरणवत्, तस्सावरणमेया पञ्च, संजहा आभिणियोहियणाणावरणिजं सुयओहिमणपज्जक्केवलणाणावरणीयमिति । सत्याभिणिबोहियं-अभि सि मामिमुख्ये, निः इति णियमे, योहो-अवगमो, आभिमुख्येन णियतविसयाषबाधो आभिणियोधो, कि तं आभिमुख्य ? जुत्तसन्निकरिसविसयावत्थियाणं रूपाईणमत्थाणं गहणमामिमुख्यं, चकबुरादिइंदियं पर णियतविसयाणं ग्रहणमिति णिययं, अवबोहो अवगमो अभिणियोहो एगट्ठ, अमिणिबोह पब आमिणियोहियं, पश्चिन्दियमणोछट्ठाणं उपमहादओ चत्तारि चत्तारि अत्या, बंजणावग्गहो चउण्हं इंदियाणं चखिदियमणोवजाणं, तेहिं न सुयाणुसारेण घडपडमखाइविनाणं । नमाभिणियोहियं भठ्ठावीसहविह बत्तीमहविहं
॥१७॥
Page #37
--------------------------------------------------------------------------
________________
HK
छत्तीमतिसर्याविह वा । कहं ? उग्गहाइमेएहि २८. उप्पादिया वेणइया कम्मिया पारिणामियबुद्धिपत्रे ३२. बहु-बहुविधक्षिप्र निसृत संदिग्ध ध्रुवः मतरंगुणनात् ३३६, तं आवरेह त्ति आभिणिबोहियणाणावरणं. चक्खिन्दियस्सेव पडलाई । सुयगाणं हि आभिणिबोहियणाणपुण्यगं कहं ? आभिणिबोहियणाणेण तमत्थं चतुराइकरणसंणिज्झेणं अवगम्म तज्जाइयदेसकालविलक्खणमणेगममुबलम्भइति सुयं । श्रोत्रविषयं श्रुतं “इंदियमणोणिमित्तं जं विभ्राणं सुयानुसारेण । णियगत्धु सत्यं तं भावसुर्य मई सेमं ॥ १ ॥ " इंदियमणोणिमित्तं सुयाणुमारेण अणेगमेयं जं विभाणमुप्पज्जर से सुयणाणं, अहवा संपयकालविसयं महणाणं तिकालविसयं सुयणाणं ति । धारणे तिकालविमयं सुयणाणं ति धारणातिकालविसया इति चेत् ? अगर काले भणवबोहाओ. इंदियमणोणिमित्तं सुयक्खराणुसारेण अणेगभेदं जं विश्राणमुपज्जह तं सुयमाणं, तं णाणं आवरेह ति सुयणाणावरणीयं । तं वीसतिविहं, संजहा- “ पजयमस्वरपयसंघाया पडिवति तह य अणुओगो पाहुडपाहुड पाहुड घरधु
वाय समासा ॥ १ ॥" पजायावरणीयं पजायसमासावरणीयं, एवं नेयव्वं, अहवा " जायन्ति अक्खराएं मक्कारसंजोयअतिया लोप । एवइया पगडीओ सुवणाणे होन्ति जायन्या ॥१॥ " अवधिर्मर्यादायां तेण माणं मोहिनाणं तस्स सक्क्षा पोग्य• लदव्वेसु तस्संणिज्मेण दव्यम्बे कालभाषाणमुषलद्धि अहवा महोगयपभूयपोग्गलदव्यजाणणासितमज्जायवावारो वा मवही, इंदियमणोणिरवेक्वं भणावरियजीवप्पयसामोव ममणिमितं साझाउज्ञेयग्राहि अवधिज्ञानं, सं आवरेह सि ओहिणाणापरणं, तस्म अमखेज्जलोगागामप्पएममेताओं पगडीओ णाणमेयावि ततिया चंष मणपजवणाणं ति मणसो पञ्जाया मणपञ्जाया, कारणे कार्य व्यपदेशः, यथा सालयो भुज्यन्त इति, तेसु णाणं मणपज्जवणाणं । तव सुद्धा जीवप्यपसा परिछिन्दति से पुग्गले णिमित्तं काउण तीयाजा गयघट्टमाणे पलिओषमासंखेजइ भागपच्छाकडपुरेक्वडे माषे जाणइ माणुसं बेततो वट्टमाणे, ण परओ । तं दुविहं उज्जुमई, बिडलमई य, उज्जुमई ते पोग्गले अवलम्बिता रज्जुरिव मालावडे अत्थे आणा, बिजलमई पकाओ वेष बहवो पजाया जाणड नं आवरेह ति मणपजवणाणावरणीयं । तं दुविहं. उज्जुमहमण पावणाणावरणीयं.
Page #38
--------------------------------------------------------------------------
________________
॥१८॥
विउलमामणपजवणाणावरणीय चेति । केवमणाणं ति केवलं सुख, जीवरस णिस्सेसाधरणक्खए, महवा सम्बदम्बपञ्जायसकळायबोधनेन वा केवलं सकलं अचंतखाइर्ग केवलणाण से मावत्ति केवटणाणाधरणीयं । तं च सव्वघाइ, सेसाणि चत्तारि वि देसघाईणि सामन्नं णाणमिति | जहा मुट्ठी पंचंगुलीसु, रक्खो वा खन्धसाहाइस, मोदगो पा धयगुलसमिदादिसु । णाणावरण ममेयं भणियं ॥ याणि दंसणावरणीय दर्शनमावियतेऽनेनेति दर्शनावरणीय, अक्षिपटटषत् । दसणावरणीयस्स णष पयडीमो, तंजहा-णिद्दा, णिहाणिद्दा. पयला, पयलापयला, पिणगिसी पंचमा, चवखुदसणावरणीयं, अचखुदंसणाधरणीयं, भोहिदसणावर. णीयं, केवलदसणावरणीयमिति । तस्य मूलिल्लाणि पंच आवरणाणि रवीणं ईसणलखीणं उवघाए वन्ति, उवरिल्ला चत्तारिषि दमणलग्रिमेव घायन्ति । "सुहपडियोहा णिहा णिहाणिहा य दुक्खपडियोहा। पयला होह ठियस्सवि पयलापयला य चंकममो ॥२॥ थिणगिरी उदयाओ महाबलो केसबबलसरिसो। भवा य उकोसेणं दिणचिन्तियसाहगो पापं (रति दिणचिन्तियत्यकरो) ॥२॥" चक्खुणा दमणं चकबुदसणं चवखुरिदिपण करणभूपण जीवो चक्खुदसणावरणीयकम्मखमोवसमावेक्खा चक्द मणपरिणमो भव । “जं सामनग्गहण भावार्ण व पट्ट आगारं । अविसे सिऊण बत्थे दंसणमिह बुधए समए ॥१॥" चविखदियसामन्नत्यावबोहो चक्खुदंसणं । सेसिदियमणोसामनत्थावबोहो अचवावुदसणं । ओहिणाणेण सामन्नपयत्यग्गहणं ओहिसणं । केवलणाणेण सामनपयत्यम्गहणं केवलदसणं | चविखन्दियलनिघाइ चक्खिन्दियावरणं, जेण चउरिन्दियाइसु तण वति । पर्व मेसिन्दिओवधाइ अचवखुदरूणावरणीयं, मणोवि सिं न सम्मवति तेसि तहेव जेसि चउरिन्दियाइणं णत्थि तेसिपि विजमाणिन्दियसंभावेण भासि यवं । इयाणि वयणीयं ति दब्वाइकम्मोदयमभिसमेच अणेगमेयमिन्नं सुहदक्खं अप्पा वेई अणेण त्ति बेयणीयं । तं दुविहं, सायवेयणीयं, आसायवेयणीय च ।सारीरमाणसं जस्सोदया सुहं वेपह तं सात, तबियरीयमसायं । इयाणि मोहणिज त्ति कारणकामोद याक्खो जीवो मुज्नइ अणेणेति मोहो । तं दुविहं, दसणमोहणिज, चरित्तमोहणि जं च । दंणमोहणि जं बन्धन्नो एमविहं बन्धा मिच्छतं चेव । सन्तकम्मं पडुच्च तिविहं नंजहा
Page #39
--------------------------------------------------------------------------
________________
CONNEC
मिच्छत्तं सम्मामिच्छत्तं सम्मत्तमिति । तिण्हंवि अत्थो पुव्वुत्तों । चरित्तमोह णिज्जं दुविदं, कसायवेयणिज्जं णोकसायवेयणिनं च । कसायवेयणिजं सोलसविहं, तंजहा अणन्ताणुबन्धिकोहमाणमायालोमा एवं अपचक्त्राणावरणा, एवं पश्चक्खाणावि, कोहसंजलणा, माणसंजलणा, माय/संजलणा, लोभसंजलणा य णोकसायवेयणिज्जं णवविदं, तंजहा- पुरिसवेओ, इत्थवेओ, णपुंसगवेओ, हासं, रई, अरई, सोगो, भयं, दुगंच्छा इति । जस्स कम्मस्स उदरण मोहं गच्छ यथा-मद्यपीतहत्पूरकभक्षितपित्तोदयव्याकुलीकृतशान क्रियापुरुषवत् । दंसणतिगस्स अत्थो पुवृत्तो मिच्छत्तोदिन्नपुरिसस्स मतिश्रुतावधयक्ष विपर्ययं गच्छन्ति, यथा-विषमिश्रमन्नमौषधं वा । चारित्रं क्रियाप्रवृत्तिलक्षणं तस्य मोहं करोतीति चारित्रमोहनीयं । अणन्ताणि भवाणि अणुबन्धन्ति जीवस्येति अणन्ताणुबन्धिणो, तेसिं उदपणं सम्मत्तंपि ण पडिवजह, कि पुण चारितं । पडिवनोवि तेसिं उदपणं दंसणं चारितं च चयह, मिच्छत्तं चैव गच्छर । अप्पं पञ्चक्खाणं देसविरई, तमप्यमयि पञ्चक्खाणं आवश्यंति, किं पुण सचं ति तेण अपञ्चरखाणावरणा वुश्चन्ति । तेसि उदय वट्टमाणो देसविरपि ण पडिवजह ति, पडिवनोवि परिवडा । पचस्वाणं सत्र्वविरई, नमावरन्ति तेण पञ्चस्खाणावरणा वुश्चन्ति तेर्सि उदयाओ सम्बविरतिं ण पडिवजह, पडिवनोवि परिवड । सव्वपापविश्यमयि जई संज्वलपन्ति त्ति संबलणा वुश्चन्ति, संजलणाणं उदयाओ अहवायचारितं ण लभति अकषायमित्यर्थः, सुविशुद्धं स्थानं वा न प्राप्नोति प्राप्तो वा तदुदयात् मलीमसीभवति । णोकसाया कपायैः सह वर्त्तन्ते, नहि तेषां पृथक्मामर्यमस्ति जे कसायोइये दोसा तेऽपि तद्योगात् तदोषा एव, अणन्ताणुबन्धिसहचरिता ते अणन्ताणुबन्धिसहावं पडिवजंति, तग्गुणा भवन्ति ति भणियं होइ । एवं सेसक - साहिवि सह वक्तव्यं पूर्ववत्, संसर्गजाः णोकसाया तसवर्त्तिनः तम्हा एपवि चरितं मोहेत्ता जहा कसाया तहा चरि तधारणो भवन्ति । इत्थिम्मि अभिलासो पुरिसवेदोदपण जहा सिंभोदर अम्बारसु । इत्शिवेभदरण पुरिसाभिलासो पित्तो दप मधुराभिलाषवत् । नपुंगवेओदयाओ इस्थिपुरम दुगम हिलमति धातुद्रयोदीर्णे मज्जिकादिद्रव्यामिला बिपुरुषवत् ।
ART
Page #40
--------------------------------------------------------------------------
________________
शतक
॥१९॥
NTREPRENE
हासोदयाओ समिमित्तमणिमित्तं वा हसइ रंगगतनटवत् । सोगोदयाओं परिदेवनहननादि करोति । सोमानसो विकारः रतिः मिति:, बाह्याभ्यन्तरेषु वस्तुषु विषयेन्द्रियादिषु । पतेष्वेषाप्रीतिररतिः । भयं त्रासो, उद्वेगः । दुर्गच्छा शुभाशुभेषु द्रयेषु जुगुप्सा विचिकित्सा व्यलीकता । एवमेते सोलस णव य पणवीसं चारितमोहणिज्यं । मिच्छत्तेण सह छब्वीसं । सम्मत्तमीसेहिं समं मट्ठावीसं । सम्मत्तसम्मामिच्छाई मिच्छत्तपगह ति काउं दंसणमोहणिज्वं भण्णह । इयाणि आउगं ति आनीयन्ते शेषप्रकृतिसप्तकविकल्पाः तस्मिन्नुपभोगार्थं जीवस्य कांस्यपाव्याधारे शाल्योदनादिव्य अनविकल्पानेकभाज्यवत्, आनीयते वाऽनेन तद्भवान्तर्भाविप्रकृतिगुणसमुदयः तदेकत्वेन रज्ज्ववबद्धेक्षुयष्टिभारकवत्, शरीरं वा तेनाववद्धमास्ते यावदायुकं णिगलबपुरुपषत्, तेण आउगं भन्न त्ति । तं खउन्विहं तंजहा- णिरयाउगं, तिरियमणुयदेघा उगमिति । णरङ्गाणमाउगं णिरयाउगं एवं सर्वत्र । इयाणि णामं ति णामयति परिणामयति णिरयाइभाषेणेति णामं, अहंवा णामेइ जं जीवप्रदेशान्तर्भाविपुद्गलद्रव्यविपाकसामर्थ्यात् संज्ञां लभते तन्नाम, कर्मपदेन वाक्येन वा समाहूयते तत्सम्बधात् नीलशुक्लादिगुणोपेतद्रव्यस मादिग्ध चित्रपटादिद्रव्यव्यपदेशादिशब्दप्रवृत्तिवत् । णामकम्मस्म बायालीमं पिंडपगडीओ, तंजहा गइणामं जाइणामं सरीरनामं सरीरसंघायनामं सरीरबंधणनामं सरीरसंठाणनार्म, सरीरअंगोवंगमरीरसंघयणवन्नगंधरस फास आणुपुब्धि अगुरुलदुगउवघायपराघायउस्सास आयाबुज्जो अविहायगइ त सथावरबायरसुडुम पज्जत्तगअपज्जत्सगपत्तेयसाहारणसरीरथिरअथिर शुभअशुभसुभगदुभगसुस्सरदुस्सर आपजभणाएज जसकित्ति मजसकित्तिणिम्माणतित्थगरणामं चेति । पिंडपगइ ति मूलभेओ गम्म तीति गति । जति गम्मर ति गई तो जीवेण सब्बे पजा गम्मंते तम्हा सव्वपज्जवाणं गइप्पसंगी ? ण, विसेसियत्ताओ गइपज्जवेण अप्पा तं णामकम्मोदयाभिमुो परिणम गच्छतीति वा गती । णिरयगइतिरियम सुमं विसेसओ मणुदेवसुमउ ति । जीवो उ चाउरन्तं गच्छ तम्हा गई तेणं । १ ।" मा चउब्विहा, णिरयगई तिरियमणुयदेवगई । णिरयाणं गई णिरयगई, नारकगह ति तत्संशां लभते तत्सम्बन्धात् । एवं सर्वत्र ॥ जातिनामं ति-मेव्वसि
4545442
चूर्णिः
॥ १९ ॥
Page #41
--------------------------------------------------------------------------
________________
तजारयाणं जं सामन्नं ति मा जार बुचड़, एगिन्दियत्त मन्दियाणं सामन्न जाई । एवं मर्वत्र । अत्राह-फासिन्दियावरणस्म कम्मस्म सावममेणं एगिदिओ भवर, पत्थ णाम उदइओ भावो ति तम्हा पगिदियत्त न घडा ? उच्यते, सचं, फासिन्दियावरणस्म सभोवसमेणं एगिन्दियलशी जइ तस्स जाइणामं ण होज्जा तो एगिन्दिओ त्ति संहां न लमते, सम्हा संशाकारणं यत्कर्म तन्नामोच्यते । तस्स जाइणामस्स कम्मस्म पश्च पगईओ संजहा-एगिन्दियवेहन्दियतेइन्दियचउरिन्दियपश्चिन्दियजाणामं ति ॥ सरीरं ति सीर्यत इति सरीरं तस्स उत्तरपगईमो पश, तंजहा-ओरालियवेठन्वियमाहारगतेजगकम्मइगसरीरणाम ति । बदारं वृहदसारं तं णिप्पन्नमोदारिकं, असारथूलदब्यवग्गणाकारणसमारखं, मोरालियं तप्पाओगपोग्गलग्गहणकारणं ज कम्मं ते मोरालियसरीरणाम, पोग्गलविवागि पोग्गलग्गहणकारणमित्यर्थः । एवं सर्वत्र | विविधगुणरिरिसंपउत्तं वेउम्वियं, यैस्तदारब्धं ते पोग्गला विविहगुणरिदिशक्तिप्रचितधर्माणः धिकरणारब्धं वैकुन्धिकमिति । शुमतरशुक्लविशुबद्रन्यः शरीरं प्रयोजमायाहियते इति माहारकं । तेज इत्यग्निः, तेजोगुणोपेतद्रष्यसमारब्धं तेजसमुणगुणं तमेव जया उत्तरगुणेहि लखी समुप्पजा तदा रोसारियो णिसिरा, जहा गोसालो, जस्स ण संमवा लखी तस्स सक्तमुबई(मोदनाईमाहारपाचकं कम्मर्ग सम्बकम्माघारभूतं, जहा कुण्डं बदईर्ण, सर्वकर्मप्रसवसमर्थ वा यथा बीज मंकुरादीनां । एसा उत्तणकतिः सरीरणामकम्मस्स पृयगेव काष्टकसमुदायमूवादिति । पोमगलरचनाधिशोषःसंघातः,तेविष गहियाणं पोग्गलाणं जस्स कम्मस्स सदयामो सरीररचना भषा तं संघायणा ॥ पोग्गलेसु विवागो जस्स सो य पचषिहो, तंजहा-पोरालियसरीरसंघायणाम घडब्धियमाहारगतेजसकम्मगसरीरसंघायणामं, लेप्यकरचनादिविशेषरूपवत् सरीरपाकस्प संघातः ॥ बाधणं ति-गहियपेप्पमाणाणं पोमालाणं बनसरीरपोमाळेहि पा समं बन्धो जस्स कम्मस्स उदपणं भषा सं बन्धणणामं । सो पञ्चविहो तंजहा-मोरालियबेम्बियबाझरकोजसकम्महगारीरबन्धणणामं ति, वियते तस्कर्म यनिमित्ताद यादिसंयोगापत्तिराधिर्मवति यथा कारखयभेदकत्वकरणाय अतुकारणं । एवं अत्तियाणि जत्थ सरीराणि सम्भवन्ति तेर्सि
Page #42
--------------------------------------------------------------------------
________________
शतक
||२०||
THANKETPRAK
बन्ध मासियां । भवद्धं हि ण संघायमाबजा, वालुकापुरुषशरीरवत् विलिष्टतृणादिवद्वा । महवा बन्धणणाम पनरस विहं संजा – ओरालियओरालिवसरीरबंधनणामं, ओरालियतेजहकभोरालिकम्महगमोरालियतेयकम्महग सरीरबन्धणः णामं । एवं वेडब्बिसरीराणं ४ । एवं आहारगसरीराणं ४ | तेजइगतेजहगं तेजश्गकम्महगं कम्मरगकम्मइगं चेति । जेण पुण्यगहियाणं वट्टमाणसमयगहियाणं च सह बन्धणं कजर तं मोरालियओरालियसरीरबन्धणणामं । एवं सर्वत्र ॥ संठाणं ति—संस्थानमाकृतिविशेषः तेषु चेव गहियसंघाइयपविट्ठेसु पोन्गलेसु संस्थानविशेषो यस्य कर्मणः उदयात् भवदतं संठाणणामं । तं छन्विहं तंजहा-समचउरंस संठाणणामं णम्गोहसंठाणं साहसंठाणं बुखसंठाणं वामणसंठाणं तुण्डसंठाणमिति । मानोन्मानप्रमाणान्यन्यूनातिरिक्तान्यङ्गोपाङ्गानि यस्मिच्छ्रीरसंस्थाने तत्संस्थानं समचतुरस्रं, स्वांगुलाटसतोच्छ्रयाङ्गोपाङ्गनिम्मितलेप्यकवत् । णाभीतो उवरि सव्वावयवा समचउरंसलक्खणा अविसंवादिजो, हेट्ठाओ तदनुरूवं प भवति तं णग्गोहं । णामीहेद्वाओ सब्वावयवा समचउरंसलक्खणा अविसंवादिणो उवरि तदणुरुवं ण भवह तं सादि । गीवाओ उवरि हत्था पाया य आइलक्खणजुत्ता संखित्तविकृतमज्यकोष्ठं कुजं । लक्षणयुक्तं कोष्टं ग्रीवाद्युपरि हस्तपादयोश्वादिन्यूनलक्षणं वामनं । कुजमेतद्विपरीतं । हस्तपादाद्यवयवा बहुप्रायाः प्रमाणविसंवादिनो तं हण्डमिति । " तुलं वित्थरबहुलं उस्सेहबहुं च मडहकोडं च । हेल्लिकायमडहं सन्वत्थासंद्वियं हुंडं ॥ १ ॥ " अंगोवंग ति-अंगाणि उर्व गाणि य अंगोवंगाणि जस्स कम्मस्स उदपणं णिव्वत्तन्ते तं अंगोवंगणामं । " दो हत्या दो पाया पिट्ठी पेहं उरं च सीसं च । एए अट्टङ्गा खलु अङ्गोवङ्गाणि सेसाणि ॥ २ ॥ " यत्कम्मोंदयादेवंविधा निवृत्तिरिति । तं तिविहं उरालियशरीरअङ्गो ब्वियशरीरअङ्गीव आहारगसरीरअङ्गवङ्गमिति । पगिन्दियवज्जेसु सेसेसु सम्भवन्ति ॥ संघयणं ति अस्थिवन्धणं तं छविहं, तंजा. वज्ररिसहनाराय संघयणं वज्रनारायनारायअद्धनाराय कीलिया असंपत्त सेय वट्टसंघयणमिति मर्कटबन्धसंस्थानीयः उभयपार्श्वयोरस्थिबन्धो यस्य तं णाराचं ऋषभं पट्टा वज्रं कीलिका, प
च ऋषभं च
HT
वृर्णिः
॥२०॥
Page #43
--------------------------------------------------------------------------
________________
नाराचं च यस्यास्ति तं वज्रर्षभनाराचसंहननं, मर्कटपट्टकीलिकार चनायुक्तं प्रथमं
कलिकायुक्तं द्वितीय । मर्कटसंयुक्तं तृतीयं । मर्कटकैकदेशबन्धेन द्वितीयपार्श्वे कीलिकासंबद्धं चतुर्थ । अङ्गुल (अस्थि) द्वयसंयुक्तस्य मध्यकीलिका पत्र दत्ता एतं कीलिकाएं हननं । अमंपत्तसेवट्टं अस्थीनि चर्माणि निकाचितानि केवलमेवेति । एवंविधाऽस्थिसंघातकारिसंहनननाम औदारिकशरीरविषयमेव संहन्यमानानां कपाटादीनां लोहादिपट्टरचना विशेषोपकारिद्रव्यवत् संहननं ॥ वण्णणामं ओरालियाइसु सरीरेसु जस्सोदयाओ कालादिपञ्चविहवण्णणिष्फत्ती भवर, जहा चित्तकम्माइसु तब्बिधवण्णा समारखेसु कारणागुरुववण्णणिप्फत्तिवत् । तं पञ्चविहं तंजहा- कण्हणीललोहि यहा लिइ सुकिल्लणामं ॥ गन्धो ति तेसु चेत्र शरीरेसु सुगन्धया दुगन्धया वा जस्स कम्मस्स उदपणं भवइ तं गन्धणामं । तं दुविधं सुगन्धिणामं दुर्गान्धिणामं च । रो तेसु चैव सरीरपोग्गलेमु तित्ताइरसविसेसो जस्स कम्मस्स उदपणं भवइ तं रसणामं । तं पञ्चविहं तंजहा- तित्तरसणामं कटुकणामं कसायणाम अम्बिलणामं महुरणामं चेति ॥ फासो त्ति तेसु चेव पोग्गलेसु कक्खडमडका इफासो जस्स कम्मस्स उदपणं पाउम्भव तं फासणामं । तं अविहं, तंजहा- कक्खडफासणामं मउगगुरुअल हुगणि रुक्मीय ओसिणनामं चेति । एयाई सरीरसंघायबन्धणाईणि जाव फोसन्ताणि गहिए ओरालियासु पोग्गलेसु विवाकं देति ॥ आणुपुत्रिति आणुपुत्र नाम परिवाडी, कासि ? सेढीणं, तासि अणुसेढिगमणं जस्स कम्मस्स उदद्याओं भवर ते अणुपुग्विणामं, अंतरगाइए वट्टमाणस्स जा उघग्गहे वह यथा - जलचरस्स गइपरिणयस्स जलं सा आणुपुत्री । गई दुविधा, जुगई धकगती य, जत्थ उज्जुगती तत्थ पुव्वाडगेजेव गच्छइ, गन्तूण उववत्तिठाणे पुरेक्खडमा उगं गेण्डर । वक्क-गई कोप्परलांगलगोमुत्तिलक्खणा, एकद्वित्रिसमइका | ताप पुण गच्छन्तो जत्थ वकुमारभते तत्थ पुरेक्खडमाडगं गेण्डिऊण तं वेद्द, तत्थ य ठभ्रामाणुपुब्वीर उदओ भवइ । उज्जूमाते समय, तम्मि ण य माणुपुब्बीए ण य पुरेक्खडाउगुदउति ॥ अगुरुलघु सि-जोगुरु णोलतु जोगुरुलहु मगुरुलहु । जस्सोदयाओ अगुरुलहरू सन्वेसिं जीवार्ण अप्पप्पणो
*
Page #44
--------------------------------------------------------------------------
________________
शतक
॥२१॥
सरीरं ण गुरुगं ण लहूगं अगुरुलहुर्ग । अगुरुलहूगं पचविहंपि सरीरं विच्छ्याओ गुरुगं लहुर्ग गुरलघु वा ण भवद्द, किंतु अनवेक्लाए तिनिवि सम्भवन्ति । उवघार्थ ति जस्तोदपण परेहिं कणेगहा घाइजन्ति । पराधामो-जरसोदयाओ जीवो भणेगहा परं हजइ । उस्सासो जस्सोदबाओ ऊसासणी सामया भवति । आयदणामं तपणं तपो मर्यादया तप आतपः सं जस्तोदयाओ भवा तं भयषणामं । आइश्चमण्डलपुट विकाइए चेध विपाको, पणत्थ । उज्जोयणामं उद्योतनं उद्योतः प्रकाशः अणुसिणो पकामो जस्सोदयाओ भवइ तं उज्जोयणामं, खजोयगाईणं, ण पुण अन्गिस्स, फासो उमिणणामाओ रू लोहियणामं ति ॥ विहायगई चङ्कमणं गमणं विहाओगई एगट्ठा, रहगतिरियमणुयदेवाणं जस्सोदपणं गमणं भवर तं विहायइणामं । नं दुविहं पसत्थविहायगई अपसत्य विहाय गई य, तत्थे पत्थविहायगई गमणं हंसगजब सभादीणं, अपसत्यविहायगई य उट्टटोलसिगालादीणं ॥ तस्स णामं जग्मोदयाओ फन्दर चला गच्छ ॥ थावरणामं जस्सादयाओ ण फन्दर ण चलद्द | सुहुमतसे तेजघाऊ मोतृणं तेसिं थावदवि सरीरसभाषाओ दे सन्तरगमणं भव ॥ वायरणामं धूलं जस्सोइयाओं शृलया भवइ सरीरस्म तं वायरणामं ॥ सुमं सूक्ष्मं जस्मादयाओ सुहुमता भवति सरीरस्म तं मुहुमणामं ।
चग्गाहं तं पच अनोन्नवेक्वायाओ वा वायरसहमता ॥ पज्जत्तणामं जस्सोदयाओं निव्वति गच्छा आपाकप्रक्षिनिर्वृत्तघटधत्तं पञ्जत्तगणामं ॥ अपर्याप्तं अनिष्पन्नध्वंस भर्द्धपकविनष्टघटवत जस्सोदयाओ णिप्पतिं न गच्छ ॥ पत्तेर्ग ति-न सामान्यं, जस्सोदयाओ एको जीवो एकं मरीरं जिव्वते, तं प्रत्येकं यथा-देवदत्तयज्ञदत्तादीनां पृथग्पृहयत् ॥ साहारणं ति-सामान्यं जस्सोदयाओ बहवो जीवा एवं शरीरं निव्वतयंति, यथा-देवदन्तादयो सामान्यं देवकुलं । थिरणामं यदुदयाच्छरीरावयवानां स्थिरता भवति यथा - शिरोऽस्थिदन्तानां । अस्थिरनाम तदवयवानामेव मृदुता भवति यथा - नासि काकर्णत्वचादीनां । शुभाशुभं शरीरावयवानामेव शुभाशुभता. यथाशिर इत्यादयः शुभाः तैः स्पृष्टस्तुष्यति पादेन स्पृष्टो रुभ्यति तेऽशुभाः । सुभगं दुभगं कमनीयः सुभगः मनसः प्रियः, इतरो दुर्भगः । सुस्मर दुस्सरं बेइन्दियाश्याणं सदो सरो येनोच्चारितेन
॥२१॥
Page #45
--------------------------------------------------------------------------
________________
प्रीतिरुत्पद्यते सा सुस्मरता, तव्विवरिया दुम्मरता । आपजं प्रमाणीकरणं आपजकश्मोदयाओं जं तरमचेट्ठियं जं वा तस्म घणं तं सव्यं मणुहि पमाणीकिजर, जहा जमणेण कयं तं अहं पमाणं ति, मध्यस्थमनुजवचनभरं मनुजचेष्टितवत, , (मध्यस्थमनुजवचनक्रियानुकूल्येनेतरमनुजचेष्टितवत्) विपरीतमणापजं । अथवा आदेयता श्रद्धेयता शरीरगता, सव्विवरीयमनादेयमिति । जसकित्ति कीर्त्तनं संशब्दनं कीर्त्तिः यशः इति वा शोभनमिति वा एकार्थ:, यशमा लोके कीर्तनं यशःकीर्तिः । तत्पुनः केन संसद्दनं ? पुण्यशीर्यसत्क्रियानुष्ठानाचलितरवाध्याय ध्यान शोभनार्थावलम्बनात् संसदनं कीर्त्तनं यशः कीर्त्तिकर्मविपाकाद्भवति अथवा यश इति इहलोके वर्त्तमानस्य परलो गगतस्यापि (घा) यद्यशः सा कीर्त्तिरिति । तव्विवरीयमयशः कीर्त्तिः । निम्माणं ति-निम्माणं सव्वजीवापि अप्पप्पणो सरीरावयवाण विश्वासनियमणं जेण भवइ तं पिम्माणणामं, जहा- मणुस्साणं दो हत्या दो पाया उरोसिराइविनासो, एवं सेसजीवाणंपि, जहा बट्टर अणेगकलाकुसलो पासायाइसु शास्त्रसिद्धलक्षणान् ( णेन ) जिम्माणेइ सहा निम्मापि । तित्थयरणामं जस्स कम्मस्स उदपणं सदेवासुरमनुस्स लोकरस अधियपूइयवन्दियणमंसिर धम्मतित्थङ्गरे जिणे केवली भवति तं तित्थगरणामं । नामं भणियं ॥ इयाणि गोतं ति गच्छर जावो उच्चाणीयं जातिमिति गोयं । तं दुविहं, उद्यागोतं नीयागोयं च अन्नार्णाथि विरुवोषि अघणोषि जाहमसादेव पूजा तं उच्चागतं । पंडिओषि सुरूषोषि धणवन्तोवि सव्जकलाकुशलोषिणिन्दिज्जइ उबहसिजर अवमाणि जर तं की यागोसं ॥ इयाणि अन्तराइगं ति-अन्तरे एह व्यवधानं गच्छ अणेण जीवस्स दाणाइपज्जयस्स दाणाइविग्धपज्जपणेति अन्तराइगं । तं पञ्चविहं. दाणलाभभोगपरिभोगधरियन्तराइयमिति । तत्थ दाणन्तराइर्ग णाम दब्यपडिग्गाहकस शिकवि दिनं महफलं ति जाणतोषि दायव्यं ण देह जस्स कम्मस्स उदपणं तं दाणंतराइगं । सब्वकालं सव्वेसि देन्तोषि जस्स ण देइ तस्म नं लाभन्तराइ गोदओ । एक्कसि भोतृण छट्टिज्जा तं उपयोगं मलाइगं, से विजमाणंपि जस्स कम्मस्स उदपणं ण भुंजर जहा सुबन्धू, सं उषभोगन्तराइगं, परिभुंजइ पुणो पुणो भुजति तं परिभोगं स्त्रीवस्त्रादिकं सन्निहियपि जम्म कम्मस्स उदपणं ण भुंजइ जहा सुबन्ध एवं परिभोगन्तराइगं । वीर्ये शक्तिः चेष्टा उत्साहः जो
Page #46
--------------------------------------------------------------------------
________________
शतक
॥२२॥
॥
समत्योषिणिरुजोवि तरुणोषि अप्पबलो भवइ जस्स कम्मस्स उदपणं एतं वीरियन्तराइगं । तस्स सब्वोदमो एगिन्दिपसु तमो उत्तरं कमेण खओवसमविसेसेण बेइन्द्रियाणं वीरियड्ढी साथ जा दुबरिमसमय छउमरथोति, केवलम्मि सम्यक् एवं पगहसमुत्तिणा पगणं अत्थविवरणा य कया । एत्थ बन्धं पहुच वसुन्तरं पगहसतं गहियं, संजहा- णाणावरणाणि ५, दंसणावरणाणि ९, सायासायं २, छब्बीसं मोहणिज्जं सम्मतसम्मा मिच्छु तब जं, माऊणि ४, गति ४, जाति ५, पंचसरीराणि य सरीरबन्धणसंघायणाणि सरीरग्गहणेण गहियाई, संठाण६संघयण अङ्गोष ३वध गन्धरसफास मेयव जाणि, भाणुपुन्वोओ ४, अगुरुल हु उषघा यपरा घाय उस्सास आयाष उज्जोय विहाय २तस्थावराइवीसं निम्माणं तित्ययरमिति उच्चं णीयं च अन्तरागाणि ति ॥ ३८ ॥ ३९ ॥ इयाणि मूलुत्तरपगईणं बन्धपश्च साइमनाइयपरूषणा भन्न
साइअणाई धुवअडवो य बन्धो य कम्मछकरस । तइए साइयबज्जो [सेसो] अणाइधुवसेसओ आऊ ॥ ४० ॥
a
व्याख्या -' साहभणार' साइयं णाम जस्स बधस्स आई अस्थि सह आरणा वट्टर सि साइओ बन्धो जस्त बन्धस्स सन्तति पहुच आई णत्थि सो अणाइओ बंधो, जरम बन्धस्स घोच्छेओ नत्थि सो घुषो कन्धो । जस्स बन्धस्स परिनिष्ठानमस्ति अन्त इत्यर्थः सो अधुवो कन्धो । एपणं अत्यंपवणं णाणावरणदंसणावरणमोह णिज्जणाम गोय अन्तराइगाणं एएसिं उन्हं कम्माणं बन्धो साइओवि कणाइओवि धुवोवि अधुयोवि सम्भवइ । कहं ? भन्नइ. मोहवजाणं पञ्चण्हं कम्माणं सुडुमसम्पराइगस्स जाब चरिमसमओ ताव सच्चे हेडिला सययबन्धगा। उवसन्तकसायरस तेसि कम्माण बन्धो णत्थि तओ भवक्खपण ठिक्खपण वा परिवडियस्त पुणो बन्धो भव, ततो पभिति साइको बन्धो । उवसन्तद्वाणं अप्पत्तपुब्वस्स अणाइओ बन्धो, बन्धस्य आद्यभावात् । धुवो अभवियाणं, बन्धवांच्छेदाभावान् । अधुवो भवियाणं बन्धवोच्छेओ णियमा होहि त्ति काउं । एवं मोहणि जेवि भाषणा । णवरि बन्धवोच्छेओ अणियट्टिचारिमसमए वक्तव्यो । 'तइए साइयवज्जो' [मेमो] ति तइयं निवेयणिजं तस्स
क
चूर्णिः
॥२२॥
Page #47
--------------------------------------------------------------------------
________________
साइगं मोनण सेसा तिनि सम्भवन्ति । कहं? भन्नइ, वेयणिजस्स सजोगिकेवलिचरिमममए बन्धवोच्छेओ, तना हेछिल्ला सव्वे नियमा बन्धन्ति, अजोगिस्स बन्धयोच्छिन्ने पुणो बन्धो णस्थि त्ति काउं साइओ णस्थि । मेसनिकभावनापूर्ववत् । अणाइधुवसेसओ आउत्ति आउगस्स अणादितं च धुवं च मोतण मेसाणि वे सम्भवन्ति, आउगम्स अप्पापणो आउगतिभागे बन्धाढवणं तं माइयं, अन्तोमुहुत्ताभो पुणो फिट्टर त्ति अधुवो, नम्हा अणादिकधुवाण सम्भवो गस्थि ॥ ४०॥ इयाणि उत्तरपगईणं___ उत्तरपयडीसु तहा धुविगाणं वन्धचउबिगप्पो य । साई अडुवियाओ सेसा परियत्तमाणीओ ॥४१॥
व्याख्या-'उत्तरपगडीसु नहा' उत्तरपगइसु सत्तचत्तालीसं धुवबन्धीओ, जहा-पंचणाणावरण, नव दमणावरण, मिच्छत्तं, सोलस कसाया, भयं दुर्गच्छा तेजइगकम्मइगवन्नगन्धरसफासअगुरुलहुउवधायणिम्माण पश्चअन्तराइकमिति । एएसि मत्तचत्तालीसाए चत्तारिवि भावा अस्थि । कह ? भन्नइ, पंचणाणावरणं उरिल्लचत्तारिदसणावरणं पंचण्हमन्तराइगाणं सुहुमसरागस्स चरिमसमए बन्धवोच्छेओ. हेडिल्ला णियमा बन्धका, उवसन्तकसायस्स बन्धो णस्थि, तो परिवडन्तस्स सादिकादयो योज्याः पूर्ववत् । चउहं संजलणाणं अणियट्टम्मि बन्धवोच्छेओ, नओ भावेयन्वं । णिद्दापयलाणं तेजइककम्मइकवनाइअगुगलहुउवधायणिम्माणभयद्गच्छाणं जहक्कमेणं अपुवकरणम्मि बन्धवोच्छेओ, नतो भावेयव्वं । पञ्चक्खाणावरणाणं चउण्हं देसविरयगि बन्धवोच्छेओ, ततो परिवडन्तस्स साइयादयो योज्याः पूर्ववत् । अप्पञ्चक्वाणावरणाणं ४ असंजयसम्मद्दिट्ठिम्मि बन्धवोन्छे ओ, तओ भावेयब्बं । थीणगिद्धितिगमिच्छत्ताणताणुवन्धीणं मिच्छद्दिट्ठिस्स उवसमसम्मत्तं पडिवनस्त बन्धवोच्छे ओ भवइ, तो परिवडन्तस्स भावेयब्वं । 'साइअध्ववियाओ मेसा परियत्तमाणीमो' त्ति परावृत्य पुणो पुणो बन्धइ त्ति परियत्तमाणीओ, तंजहा-सायाप्सायं, तिनि वेया, हासईअरईसोगजुगल, चत्तारि भाउगाणि, चत्तारि गईओ, पच जाईओ, ओरालियवे उब्वियाहारगसरीराणि, छसंठाणाणि, तिनि अंगोवंगाणि,
Page #48
--------------------------------------------------------------------------
________________
शतक
॥२३॥
छसंघयणाणि, चउरो आणुपुब्बीओ, पराघाय, ऊसास, आयब, उज्जोय, दो विहायगइओ, वीसं तसथावराईतित्थकर - उधाणीयमिति ७३ पते परस्परविरुद्धत्वात् जुगवं ण बन्धति ति परियतमाणीओ, पराघाय उस्सासा पज्जतगणामए सह बन्धइति, न अपत्तगणामए एएण परितमाणीओ, आयबुज्जामणि एगेंद्रियतिरियगईए सम्मं बज्झति ति परित्तमाणीओ, तीन्थगराहारगनामाणि सम्मत्तसंजम पश्च्चयाणि न सब्जेमि ति तेज परिवत्तमाणीओ । एसिसि साइओ अधुवो य बन्ध ॥ ४१ ॥सायापरूवणा कया । इयाणि पगट्ठाण भूओगाराइपरूवणा भन्न
चत्तारि पयडिठाणाणि निनि भ्रयगारअप्पनरगाणि । मृलपगडीम् एवं अवट्टिओ चउसु नायवो ॥ ४२ ॥
व्याख्या - चत्तारि पयडिट्ठाणाणि मूलपगईणं चत्तारि पगट्टाणाणि बन्धभेदा इत्यर्थः । तंजा - अट्ठविहं. मत्तव्विहं, छव्विहं एगविहं, अद्भुवि कम्मपगडीओ वन्धमाणस्स अट्ठविहं पगइट्ठाणं, आउगवजं तमेव सत्तविहं, आउगमोहवजं बन्धमाणस्स नमेव व्हि. पगं चिय वेयणीयं वन्यमाणस्स एकविहं ति । तिघ्नि भूयगारअप्परगाणि त्ति भूयोकारं णाम धोवाओ वन्यमाणो बहुकाओं बन्धर । अप्पतरं णाम बहुकाओं बन्धमाणो थोवाओं बन्ध । अवट्ठिओ चउसु णायव्वो' त्ति अवट्ठिओ बन्धो णाम जत्तियाओ पदमममए बन्धः तत्तियाओ चेव विश्यसमयाइसु बन्धर । एपनि अत्यो इमो एर्गावहं बन्धमणो छव्विहाइ बन्धर ति तिन्नि भूओकारा, एमो एकसमइओ पडिवत्तिकाले. मेसकाल अवट्ठिययन्धो । अट्ठविहाओ सत्तविहाइगमणं अप्पन रबन्धो, सो वि एकसमइओ तिप्पगारो य. मेसकालं अवट्ठियो । एवमवट्टियबन्धो चउविगप्पो अट्ठविहारसु ॥ अवन्त्तव्वबन्धों अबन्धामो बन्वगमणं. मूलपरासु णत्थि मूलपगईणं सव्वबन्धे वोच्छिन्ने पुणो बन्यो णत्थि त्ति का उतं च एकादहिगे पढमो एकादी ऊणगम्मि विइओ उ । तत्तियमेत्तो नहओ पदमें समय अवतव्व ॥१॥ " ति ॥ ४२ ॥ मूलपगईणं मूओकाराणि भणियाण इयाणि उत्तरपगईणं भन्नन्ति
N
चूर्णिः
በ▬ ፥ ║
Page #49
--------------------------------------------------------------------------
________________
निन्नि दम अट्ट टाणाणि दंमणावरणमोहनामाणं । पत्य य भृओगारो सेससंग हवड ठाणं ।। ४ ।।
व्यास्या-'तिन्नि दस तिन्नि दस अट्ठ ठाणाणि पगट्टाणाणि जहासंखण दसणाधरणमोहणामाणं नि। ' एस्थ य मूओकारो' एपसु चेव फम्मेसु भूभोकारादओ चत्तारि । 'मेमेमेग हवर ठाणं' ति मेसाणं कम्मपगईणं पके चेव पगइहाणं । दसणावरणीयस्स तिन्नि पगट्ठाणाणि तंजहा-णवहिवं छम्विहं चउविहं ति। सब्वपगईणं समुदओ जयविहं थीनिगविरहियं तमेव छबिह, णिहादुगरहियं तमेव चरविहं । एत्य य वे भूओकारा दोन्नि अप्पतराणि अवट्टियबंधाणि निनि, अवत्तव्यमे(द)गंति सब्वबंधवोच्छेए जाए पुणो बंधा अवत्तव्धगबंधो। मोहणिजस्स दस पगइट्टाणाणि । जहाबावीसा, पर्वामा, सत्तरस, तेरस, णघ, पंच, चत्तारि. तिन्नि, दो, एक त्ति । एएसि विधरणा जहा मत्तर्गए । एन्थ मुमोकाराणि नव । अप्पतराणि अट्ठ। कह? बाषीसाओ एकवीसगमणं णस्थि, मिच्छाहिट्ठी सासणभावं ण गच्छा ति। एक्कवीसाओ वि सत्तरसंबंधगमणं णस्थि, सासणो संमतं ण पडिपज्जा, णियमा मिच्छत्तं गच्छा त्ति, नहा बावीसाओ सत्तरसाइगमणं अस्थि । अवट्ठियबंधा बस । भवत्तब्धगो(गा) पको(दो)। णामकम्मस्स पगाहाणाणि भट्ट । जहातेवीसा, पमुवीसा, छब्बीसा. अट्ठावीसा, पगुणतीसा, सीसा. पकतीसा. पगं चेति । एपसि विवरणा जहा सत्तरीए । एन्थ मृमोकारामि सत्त. पणुवीसाइपगतीसपज्जवमाणाणि, पकाभाधि एकतीसाए जाइ त्ति भूओकारा सत्त । अप्पतरकाणि णाणाजीचे पाच सत्त, एकतीसाईतेवीसंताणि, एकतीसामो नीसगमणं देवत्तं गयस्स, तमो चयंतस्स एगुणतीमगमणं, महषीसाहतो पकगमवं. सामन्मजीवाणं सीसामो तेषीसंतगमण. सम्हा सामनेणं मत्त अप्पनराणि। अवडियाणि अह । भवत्तबगनीतिग) वाणावरणीयवेयणीयाउगोवर्मतराइगाणं एकेके पगहाण | बंधं पहुए पकं भवडियं । वेयणीयवजाणं अषत्तम्बाबंधो पको. ॥ ५३ ॥ एवं भूमोकारबंधाइणि वक्वाणियाणि इयाणि बंधसामितं मन्ना--
FARMINATumkumASHAIN
Page #50
--------------------------------------------------------------------------
________________
शतक
||२४||
सदासि पगईण मिच्छदिट्ठी उ बघओ भणिओ । तित्ययाहारदुगं मूचूर्ण सेसपयडीणं ॥ ४४ ॥
व्याख्या - सम्वासि पगईणं' पुम्बुद्दिष्टं वीसुत्तरं पराईसयं तस्य तित्यकरं च आहारगदुर्ग च मोतून सेसाओ सव्वपगईओ मिच्छद्दिकी मिच्छत्तारहिं हेऊहिं बंध विसेसहेऊहि य ॥ ४४ ॥ तित्थगराहारगदुर्ग च किं न बंधतीति चेत् ? भन्नइसम्मत्तगुणनिमित्तं तित्ययरं संजमेण आहारं । बज्झति सेसियाओ मिच्छत्ताईहि हेऊहिं ॥ ४५ ॥
व्याख्या—' सम्मत्तगुणनिमित्तं ' सम्मत्तगुणणिमित्तं तित्यकर, संजमेण आहारं बंधर ति । घीसाणं एगदुगाइगेहिं अनतरेहिं कारणेहिं तित्थकरणामपि वज्रं सम्महिट्टिणा, जाव तस्स संमत्तभावो धरइ ताव बंधर सम्मत्तभावे फिट्टे ण बंध, तेण तित्थकरणामं संमत्तपश्चयं। आहारगदुगं अप्पमत्तभावे षट्टमाणो संजओ बंधर, ण पमतो. तम्हा संजमपश्चागं - तेण पयाओ तिनि पगाओ मोनूण सेसाओ सत्तरसुत्तरस्यं पगणं बंधर मिच्छद्दिट्ठी मिच्छत्तारहिं हेऊहिं ॥ ४५ ॥
सोलस मिच्छत्तंता पणुवीसं होइ सासणंताओ । निन्यया । उदुसेसा अविरडअंताउ मीसस्स ।। ४६ ।।
व्याख्या- 'सोलस मिच्छत्तता' मिच्छत्तं, णपुंसगवेओ, णिरया उगं, निरयगई, एगिंदियजाई, वितिचउरिदियजाई, इंडसठाणं, छेय संघयणं, निरयाणुपुत्री, आयवं, थावरं, सुडुमं, अपजत्तगं, साहारणमिति । पयासि सोलसण्डं कम्मपगईणं मिच्छद्दिट्ठिम्मि चैव, अन्तो मिच्छत्तभावेण विणा एएस बन्धो णत्थि एयाणि एकंतेण गिरयनिदियविगलिंदियपाउग्गाणि णेरड्यएनिंदिय विगलिदियाणं णपुंसगं हुंडं व मोनूण मेसा णत्थि संठाणवेया, विगलिंदियाणं सेवमेव त्ति मेसाणि पडिसिद्धाणि, अप्पजत्तगमेता सुभमिति मिच्छद्दिट्ठिम्मि चेव । एयाणि सोलम पुञ्चनिकसहियाणि एगुणवीसंति । पयाणि मोत्तृण सासणो पगुत्तरं पराइसयं बंध | अस्संजय पञ्चयादिगेहिं हेऊहिं सासणनाओं पणुवीसं तु ति मासणनाओं पणुवीसं पगईओ सामणस्स उब
454
चूर्णिः
||२४||
Page #51
--------------------------------------------------------------------------
________________
HTT
रिल्ला ण बंधति त्ति भणियं भव । के ते भन्नइ थिणागिद्धितिगं, अनंताणुबन्धीणि, इत्थैिवेओ, तिरियाडंगं, तिरियगई, आद्यंतवजाणि चत्तारि चत्तारि संठाणसंघयणाणि, तिरियाणुपुब्वी, उज्जोमं, अप्पसत्यविहायगई, दुभगं, सुस्सरं, अणापजं, नीयगोत्तमिति । 'तिस्थगराउसेसा अविरअंताउ मीसस्स त्ति तित्यकरणामं भउदुगं च मोत्तृण जामो मस्संजय सम्मदिट्ठी अंतरगताओ पगईभ बन्धं पडुश्च ताभ चेव पगईओ सम्मामिच्छाद्दिट्ठी बन्धर । 'अंताउ' ति अन्तर्गता इत्यर्थः । अहवा असंयते जासि अन्तोऽतो अधिरइअन्ता तासि मिस्सो वि, किमुक्तं भवति ? मिस्सम्मि प्रत्येकं न्यवच्छेदप्रतिषेधसूचनार्थमुक्तं, तिन्नि सोलस पणुवीसा आउगदुगं च मोलूण मेसाओ चोवश्वरि पगईओ सम्मामिच्छदिट्ठी बन्धति । अस्संजयसम्मदिट्ठी ताओ चैव तिरथराउगदुगसहियाओ सतत्तरिपगईओ बंध ॥ ४६ ॥
अविरताओ दस विरयाविरयंतया उ चत्तारि । छच्चैव पमता एगा पुण अप्पमत्तंना ॥ ४७ ॥
व्याख्या - अविरयअंताओ दस ति असंजयाओ उधरिला दस पगईओण बन्धति, तंजहा- अपचवाणावरणा चत्तारि, मणुस्साउगं, मणुयगई, ओरालियसरीरं वज्ररिसभणारायसंघयणं, ओरालियअंगोषं गं, मणुयाणुपुब्बी य । मणुयाउगं मणुयगपाउग्गं च देवरहगा असंजयसम्मदिट्ठी बंधंति त्ति । तिरियमणुष पहुच मणुयगइपाओग्गाओ पगईओ ण संभवति । एए दस, पुव्युत्ता सोलस, पणुवीसा, आहारगदुगं च मोतृण सेसाओ सन्तट्ठि पगईओ देसविरओ बन्धर, विरयाविरयं ति काउं 'चचारि ति देसविरए पश्चक्खाणावरणाणं चउण्डं मंतो, " जो वेदेर सो बम्बर" चि वचनात् पुव्युता संजया संजयपामग्गाओ, पताओ चन्तारि मोनूण, सेसामो तेसठ्ठी पगईमो मचसंजओ बन्धर ति । 'छश्चेव पमसंता' इति पमतविरयंतामो छप्पगडीमो जहा-मसायं, मरई, सोगो, अस्थिरं, मसुमं भजसमिति । पयामो पमतप्पाभोग्गसहियाभो मोतून सेसामो भाहारगदुगंसहियाओ एगूणसद्विपगद्दयो अप्पमत्तसंजमो बन्धर । 'एक्का पुण अप्पमतंता' एगा पाई
ATTAC
Page #52
--------------------------------------------------------------------------
________________
शतक
॥२५॥
देवागं अप्पमचद्वार मे भांग ठार, अप्प्रमाभयोग्गाओ देवाडगं च मोनूण सेसाओ अट्ठावन्नं पगईओ अपुण्यकरणो बन्ध, ताव जा अपुष्यकरणद्वार संखेजड़मो भागो ति. ॥ ४७ ॥
दो तीस चत्तारि य, भागे भागे संखसन्नाए । चरमे य जहासंखं, अपुव्वकरणंनिया होंति ॥ ४८ ॥
व्याख्या- 'दो ती दोषि अपुव्यकरणया संखेन मे भागे गए णिद्दापयलाणं बन्धो वोच्छिजर, पुन्बुता अजग्गा णिद्दादुगसहियाओ मांणं संसाओं छप्पन्नं पगडीओ अपुव्यकरणों बन्ध, ताव जाव अपुव्यमद्धार संखेज्जभागा गतति । तीसं ति अपुव्यकरणद्धार संखेजभागसु गएसु नीसाए कम्मपगईणं बन्धो वोच्छिजर, संजहा-देव गईपंचेदि य जाइवेउब्वियआहारगतेयकग्मइगसरीरसम चउरंस वेउब्धियाहारग अगोवं गव गंधरस फासदेवाणुपुब्बिभ गुरुडउवधायपराधायउस्सास पसत्यविहाय गहत सबा परपजत्तकपत्तेर्याीथर सुभसुभगसुसर आए जण म्माणतित्थकरमिति । देवगइबन्धजग्गाओ पयाओ तीसं पगडीओ पुत्ताओं अयोग्गसहियाओ मांतून मेसाओ छन्दी पगडीओ अपुव्यकरणों अंतिमे भागे बन्धर, ताव जाव चरिसमओ ति ।' चारि यत्ति अपुव्यकरणस्स चरिमसमए चउन्हं पगईणं बन्धो वोच्छिजर, तंजहा -हासरह भयदुगुच्छति । 'दो तीसं गाहात्थो इमो दोपगईओ तीस पराईआं चत्तारि पगईओ अनुब्धकरणद्वार 'भागे भागेसु संखसन्नाएं त्ति संखेजरमे भागे गए संखेज्जइमे भागेषु गतेषु ति भणियं मधर । ' चरिमे य' चरिमसमए य जहासंखं अपुब्वकरणंमि बोच्छिजं ति । पर तिनि विगप्पा अपुत्रकरणंमि भवंति । एप चत्तारि कुत्ता अप्पाओगसहिए मोत्तृण सेसाओ बाबीसं पगईओ अणियट्टी घर, नाव जाव अणिपट्टिद्धार संखेज भागा गया, एक्को भागो सेसो ति ॥ ४८ ॥
संखेज्जइमे सेसे, आढत्ता बायरस्स चरितो । पंचसु एकेकता, सुहुमंता सोलस हवंति ॥ ४९ ॥
चूणिः
||२५||
Page #53
--------------------------------------------------------------------------
________________
व्याख्या - संखेज मे मे आढत्ता वायरस्त चरिमंती पंचसु पक्कता इनि वायराणियट्टी नस्ल अद्धाप संजइमे भागे मेसे आढत्ता जाब चरिमसमओ ति पंचसु टाणेसु पंचपगईओ एक्केताओं भवंति । अणियट्टिभाए संबं जेषु भागे गए पुरिसवेयस्स बंधो वोच्उिजर, तं सवेयगो बंधइ त्ति काउं । पुत्ते अपाओगे एगे पुरिसवेयस्स सहिए मात्तृण तओ एकवीसं पगईओ अणियट्टी बंब, ताव जाब सेसद्वार संखेजा भागा गयन्ति । संखेज्जइमे सेमे कोहसंजलणार बंधो वोच्छिजइ । अनंतरुते अप्पाभोग्गे कोहसंजलणासहिए. मो तृण सेसातो वीसं पगईओ आणिट्टी बंधर, ताब जाब, सेसद्वार संखेजा भागा गयति । संखेज्जइमे भागे सेसे माणसंजळणाए बंधो वोजिइ । अनंतरुते अपाओगे माणसंजलणासहिए मोतूण तओ एगूणवीसं पईओ अणियट्टी बंधर, ताव जाव सेसद्वार संखेज्जा भागा गयति । संखेजइमे भागे सेसे मायासंजलणाए बंधो वोच्छिज्जा । अनंतरुते अप्पाओगे मायासंजटणासहिए मोतृण सेाम्रो अट्ठारपगडीओ अणियट्टी बंधर, ताव जांध अणियहिभद्धाए चरिम समओ सि । एए पंच विगप्पा अशिय हिम्मि मणिया । 'सुडुमंता सोलस भवंति 'ति भणियट्टिबरिमसमय लोभसंज्ञरणाए बंधो वोच्छ्रित्रो, अप्रतरुते अप्पाओगे लोभसंजळणासहिए मोसूण सेसाओ सतरसम्म गईओ सुहुमसंपरायगो बंध ताव जाव सुडुमसंपरा गाए चरिमसमओ चि ॥ ४९ ॥
सायंनी बोगते पत्तों पर उनत्यि
| नायहो पयडीणं बंघसंतो अणंतो य ॥ ५० ॥
व्याख्या—' साततो जगते 'ति सुमपरागस्स चरिमसमए पंच णाणावरणा चचारि साधरणा जसकिती उच्चागोयं पंचण्डं अंतराइगाणं पयसि सोलसहं कम्माणं बंधे वोच्छिने अनंतरुतं अप्पाभोगे, एयाओ सोलस. कम्मपगईसो मोतृण सेसं सायावेयजि से उबसंतखीणकसाया सजोगिकेवली य बंधंति । कहं सजोगिणां चि कार्ड,
१ बंधो सन्तो' इत्यपि.
4KXXXXK
Page #54
--------------------------------------------------------------------------
________________
॥२६॥
सायावेयणिजस्स बंधतो जोगते भषा, सजोगिकेवली चरिमसमप इत्यर्थः । 'पत्तो परमो त्यि बंधो 'ति सजोगिचरिमसमयामो परमो जोगिकेवटीभावे इत्यर्थः, नन्थि धो सि-बंधमावेण णास्थ कम्म, उदयसंतभावे मास्थि व । 'णायम्बो पगई धस्संतो मणतोय' ति उपसंहारो पवं,आणि यम्बो पगईणं बंधो ममुको भमुकाणं पगईणं बंधगो, तेर्सि चेव मंतो भमुर्गमि ममुगो घोविनाति । अणतो यति ममुगाणं कम्मःणं अमुगो अतो ण मवासि। महवा सेतो बंधो अणतो य भवाभव्ये पहुच ॥ ५० ॥ पयं ओघेण धसामित्तं मणिय । इयाणि मापसस्यणत्यं मना
गइयाइएस एवं तपाओग्गाण मोहसिद्धार्ण । सापित्तं नेयवं पयहीणं ठाणमासज्ज ॥५१॥
व्याख्या-गरमाइगेसु' ति गाईदियाईसु चोरूम ममाणवाणेसु एवं' ति मणियविहिणा, 'तप्पामोग्गाणं 'ति णेरायाईणं जोग्गाणं, ‘मोघसिखाणं' ओघसामित्ते पसि दाणं, पण ठाणमासज सामित णेय व्यं भवति । रागाणं णिरयाउगं, जिरयगई, देवाउगं, देवगई, तेसिं चेव आणु पुस्खीओ, पगिदियवितिचाउरिदियजाई, वेउम्वियमाहारगसरीरं, पतेसिं चेव अंगोवंगाणि, आयर्व, थावरं, सहुमं, अपज्जत्तकं, साहारणमिति पयाओ एगणवीसं पगईमो अप्पामोम्गामो । पयाओ मोत्तूण सेसं पगुत्तरं पगइसयं एपहिं सामित्तं णायव्ध पूर्ववत् । तिरियाणं आहारगदुर्ग तित्यकरणामं च अप्पाओग्गाणि एए मोत्तूण सेसाणि सत्तरससयं पगईणं पपहिं सामित्तं गायब्वं । णवरि तिरिया सम्मामिच्छद्दिही असंजयसम्म हिट्ठी य देवगइपाओग्गमेव बंधंति, ण सेसं ति। मणुयाणं जहा ओघपयाओ । णपरि सम्मामिच्छदिही असंजयसम्मबिट्ठी य मणुयगइपाओग्गं ण बंधति, तेसु ण उपवजा त्ति काउं। देवरस जाणि रहगइ अप्पाओग्गाणि ताणि चेव अप्पाओग्गाणि | गवरि पगिदियजाइ आयावं थावरं च मोत्तण सेसाणि सोलस । एयाओ सोलस मोतण सेसं चउरुत्तरं पगइसयं बंवंति, पत्य मामित्तं णयन्वं । इयाणि इदिएमु एगिदियवितिच उरिदियाणं णिर याउगं, देवाउग, जिरयगई,
Page #55
--------------------------------------------------------------------------
________________
देवगई, तेसु आणुपुब्बीओ, वे उधिय, आहारग, तेसिं अंगोवंगाणि, तित्थकरणामं च अप्पामोग्गाणि । एयामो पक्कारसपगईओ मोत्तूण सेसं पवुत्तरं पगइसब, पत्व सामितं यब्वं । पंचिदिया जहा ओघो। पर्व कायाइकेसु जाणित्त जोग्गाजोग्न सामित्तं माणियब्बति । अहवा बंधसामिसं वि जओ पत्थ पदियम्वो ॥ पगावंधो समत्तो ॥५१॥ इयाणि ठिबंधस्स अवसरो पत्तो तं भन्ना, तत्व ठिबंधपुन्वं गणिजाणि चत्तारि मणुमोगदाराणि, तंजहा-ठिबंधट्ठाणपरूषणा, जिसेगपरूवणा, अबाहाकण्डयस्स परुयणा, अप्पाबहुगं ति एयाणि जहा कम्मपगडिसंगहणीए । मबाच्छेदं करिस्सामि तत्थ पदम मूलपगईण भन्ना
सत्तरि कोडाकोडी अयराणं होइ मोहणीयस्स । तीसं आइतिगते वीसं नामे य गोए य॥५२॥ . तेत्तीमुदही आउंमि केवला होइ एवमुक्कोसा । मूलपयडीण एत्तो ठिई जहन्नो निसामेह ॥ ५३॥
व्याख्या-'सत्तरि' ति तेत्तीसु' ति णाणावरणीयदसणावरणीयवेयणीयअंतराहगाणं एपसिं चउण्हं कम्माणं उकोसतो ठिाबंधो तीसं सागरोवमकोडाकोडीयो, तिनि वाससहस्साणि मबाडा, अबाहणिया कम्महि कम्मणिसेगो । मोहणिजस्स कम्मस्सुकोसो ठितिबंधो सत्तरिसोगरोवमकोडाकोडीमो, सत्तवाससहस्साणि मबाधा, मवाणिया कम्मठिती कम्मणिसेगी। णामगोत्साणं उकोसओ ठिबंधो वीसं सागरोवमकोडाकोडीमो, बेवाससहस्साणि अवाहा, अबाहूणिया कम्मठिती कम्मणिसेगो । भाउगस्स उक्कोसओ ठितीबंधो तेत्तीसं सागरोत्रमाणि पुम्बकोडितिभागम्भहियाणि, पुष्यकोडितिभागो अवाहा, अबाहए विणा कम्महिई कम्मणिसेगो ॥ ५२ ॥ ५३॥ याणि जाहनिया भमा
वारस अंतमुत्ता वेयपिए मट्ट नामगोयाणं । सेसातमुहुचं खुहमवं आउए जाण ॥१॥
व्याख्या-'पारस' ति पाणदसणावरणमोहणिजंतराइगाणं जहनमो ठिइबंधो अग्तोमुहुच, अन्लोमुकुल अवाहा, अबाइणिता कम्महिई कम्मणिमेगा। वेयणिजस्स जहन्नो ठिईबंधो वारस मुहत्ताणि, अंतोमुत्तमबाहा, अबाइणिता कम्म
का अचार
Page #56
--------------------------------------------------------------------------
________________
शतक
॥२७॥
XXXXXXXX
ट्ठिई कम्मणिसेगो । नामगोत्ताणं अहमओ ठिहबंधी अट्ठमुहुचाणि, अंतोमुडुतमवाहा, अबाहूनिया कम्महिं कम्मणिसेगो । आउगस्स जहनमो बिन्धो खुड्डागमवग्गहणं, अन्तोमुडुत्तमबाहा, सबाहूनिया कम्महिई कम्मणिसेगो ॥ १ ॥ इयाणि उत्तरपगईणं उक्कोसमो भद्धाच्छेमो तंजहा पंचन्हं णाणावरणीयाणं, नवन्हं दंसणावरणीयाणं, असायावेयणीयस्स, पंचमंतराइगाणं, उक्कोसओ ठिइबन्धो नीलं सागरांवमकोडाकोडीओ, तिन्नि वाससहस्साणि अयादा, अबाहूणिया कम्मट्टिई कम्मणिसेगो | सायवेयणीयइत्थित्रेयमणुयगइमणुयाणुपुन्क्षीणं सकोसमो ठिइबन्धो पन्नरसमागरोषमकोडाकोडीओ, पन्नरसघाससयाणि अवाहा, अबाहणिया कम्मट्ठिई कम्मणिमेगो । मिच्छत्तस्स उक्कोसओ ठिबन्धो सत्तरिसागरोवमकोडाफोडीओ, सत्तवाससहस्साणि अवाहा, अबाहणिया टिई णिमंगो | सोलसकसाया उक्कोसओ टिबन्धो चत्तालीसं सागरोवमकोडाफोडीओ, चत्तारि बाससहस्माणि अग्राहा, अबाहूणिया ठिई णिमेगो । नपुंसकवेय अरह सोगमय दुगंछाणिरयगइतिरियगइएर्गिदियपंचिदियजाइ ओरालियवेउब्वियतेय कम्मइगसरीरहुड संठाण ओरालियवेडब्बियां गोवंगमेषट्टसंघयणवन्नगंधरसफामणिरयाणुपुत्रि तिरियाणुपुब्धि अगुरुलहु उवधायपराघ्राय ऊसास मायावउज्जोय अपसत्यविहाय गहत सथावरबायरपजत्त गपत्तेयत्रथिरअसुभ मग दुसर अणाएजअजस कितिणिम्माण णीया गोत्ताणं उक्कस्सगो ठिबन्धो बीसं सागरोवमफोडाफोडीओ, दोबास सहस्साणि अबाहा, अवाहणिया टिई णिग्नेगो । पुरिसवे यहासरहदेवगइसम चउरंस संठाणवजरिसभणाराय संघयणदेवगइआणुपुव्विप सत्यविहायगइथिर सुभसुभगसुस्सरआएज्जजस कित्तिउच्चागोयमिति एएसिं कम्माणं उक्कोसगो ठिबन्धो दससागरोबमकोडाकोडीओ, दमवासस्याणि अबाहा, अबाहूनिया ठिई णिसेगो । जग्गोहसंठाणरिसह
णा राय संघयणाणं उक्कोसमो ठिइबंधी वारस सागरोवमकोडाकोडीओ, वारसवाससयाणि अवाहा, अवाइणिया ठिई जिसेगो । साहसंठाणणा रायसंघयणाणं उक्कोसभां ठिइबन्धो चोद्द खसागरोवमकांडाफोडीओ चोद्द सवाससयाणि अवाहा अबाहूणिया ठिई णिसेगो । गुज्जसंठाणभद्धनारायसंघयणाणं उकोसओ ठिबन्धो सोलससागरोवमकोडाकोडीओ, सोलसवासस्याणि
चूणिः
॥२७॥
Page #57
--------------------------------------------------------------------------
________________
अबाहा, मबाहूणिया ठिा णिमेगा ! वामणसटाणवीलियसंघयणवेइंदियतेइंदियचोरिदियजाइमामअपजत्तगमाहारणणामाणं उकोसमो ठिबन्धो अट्ठारससागरोबमकोडाकोडीमो, अट्ठारसवाससयाणि भवाहा अबाईणिया कम्मट्टिई कम्मणिमेगो । आहारगसरीरमंगोवंगतित्यकरणामाणं उक्कोसमो ठिबन्धो मंसोकोडाकोडी, मंतमुहुत्तमबाहा, अबाहणिया कम्मट्टिई कम्मनिसेगो। देवणिरयाउगाणं उकोसगो ठिबन्धो तेत्तीसं सागरोवमाणि, पुन्यकोडितिभागहियाणि, पुव्वकोडितिभागो मवाहा, अबाहाए विणा कम्महिई कम्मणिमेगो । मणुयतिरियाउगाणं उकोसहि तिनी पलिओषमाणि पुषकोडितिभागसहियाणि, पुवकाोडतिभागो मबाहा, मबाहाए विणा कम्मठिई कम्मणिसेगो उकोसो अशाच्छेमो सम्मत्तो ॥ याणि जहन्नमओ अशाच्छेमो-पंचण्हं णाणावरणाणं घउण्हं दसणाधरणाणं लोभसंजलणपंचण्हर्मतराहगाणं जहन्नतो ठिबंधो अंतोमुहुत्तिओ, मंतोमुहुत्तमबाहा, मबाहुणिया कम्मट्टिा कम्मणिसेगो । पीणगिनितिगनिहापयलामसायावेयणीयाणं अहममो ठिाबंधो सागरोषमस्स तिनि सत्तभागा पलिमोषमस्स असंखेजामागेणूणया, मंतोमुत्तमबाहा, भवाणिवा कम्महिती कम्माणिमेगो। सायाषेयणीयस्स जहन्नमो ठिपंधो बारसमुहुत्तिमो, अंतोमुत्तमबाहा, अबाहाए विणा ठिी पिसेगो । मिच्छत्तस्स जहनो ठिाबंधो सागरोषमस्स सत्त सत्तभागा, पलिमोषमस्स असंखेजामागेण ऊणया मंतोमुत्तमबाहा अवाहूणीया कम्मठि कम्मनिसेगो। संजणवजाणं बारसहं कसायाणं जहनमो हिबंधो सागरोबमस्स चारि सत्तमागा पलिमोवमासंबमाण ऊणया, मंतोमुत्तमचाहा। कोहसंजसणाए जनमो विवम्धो मासा, तोमुत्तमचाहा । माणसंजटणाए जहनमो विबन्धो मासो, अंतोमुत्तमवाहा । मायासंजलणाए जहन्नमो द्विबंधो अबमासो, मंतोमुत्तमबाहा। पुरिसवेयस्स जहनभो तिबन्धो महवासाणि, मंतोमुत्तमचाहा । पुरिसवेयजाणं णोकसाया मणुपतिरिवगा(गतिचड पंचेंदियजाइमोरालियनेयाकम्मगसरीरं हं संठाणार्ण मोरालियबंगोवंग छह संघवणाणं बचायतिरियमणुयाणुपुस्विमगुरुलाहुउपमातपयधातासासमायावउसोवपसत्यापसत्यदोविहायगइतसथायराइबीर्स जसवनं जिम्मार्ण जीयगोवाणं जहन्नमो हिन्धो मागरोषमम्म सत्तमागा
Page #58
--------------------------------------------------------------------------
________________
॥२८
P
तो वाहादेवनचगउदयसरीरचें उदयमंर्वनमिवार्णवर्सि कम्माची 'वमन्स बेसमा सहसमुनिया ) पतिभोजमस्तऽसंखमानेनया, मेसोमवारा। गिट्टियन्न आणि कांति तानि मोतृण सेसाणि वापरणनिदिपसर्गमि हम्मेति । माचरसूतीकारकांबोरंगत्यिकरणात्मानं ब्रहको बन्धमंतोकोडाकोडी, अंतोमुडुतमचाहा । उनोसानो सं अहधणीमियो । जसकिसिकागोयाणं नमो को महमुदुता, मुतमवाहा (सन्वत्व अमहार बि कम्माई कम्मनिगो) देवरियाडनाणं जहलमो ठिहबंधो वस्तवाससहस्साण, समुदुसमवाहा, मवाहार बिणा कम्मम्मसेगो । मणुयतिरियाङगाणं जहन्नमो विबन्धो खुड्डागमवहणं मेसोमुडुतप्रयाता अवाहार विजय कम्महि कस्म जिसेवीः ॥ जलओ अाच्छेओो सम्मतो, इयाणि मृसुत्तरपाईचं साइनाइपरूवणा मन्नह
पश्चिमो
मूलठिईण जहन्नो सत्तण्र्ण्यं साइयाइओ बंधो । सेसतिगे दुबिंगप्पो आउचउकेवि दुर्विकप्पो ॥ ५४ ॥
व्याख्या— मूलठिईण अजहन्नो' मुलपगईणं ठिई मूलठिई । पुव्वं ताव जहनाईणं लक्खणं भन्नइ - जो मो खुलतरओ विंधनथिति सो जहओ ठिइबंधो बुच्चर, तं मोतून सेसो सम्वो समयाहिगाइभ मजहस्रो ठिहबंधो ताब जाव उक्कोसगो ति । एपसु दोसु सब्वे ठिइविसेसा पविठ्ठा । जय अन्नो उक्कोसतरो ठिहबंधो णत्थि त्ति सो उक्कोसो तं मोतृणं सेसो मन्त्रो समयाइणा ऊणो तात्र जाव जहनो त्ति सो अणुकोसो बुच्चइ । एपसु वा दोसु सब्वे ठिइबिसेसा पविट्ठा । एरण अट्ठपण मूलपगईणं आउगवज्जाणं मत्तण्हं अजहनओ ठिहबंधो साइयाइच उर्विगप्पो लम्भ । कहे ? मन्नह, मोहवज्जाणं छण्हं जहन्नमो ठिइबंधो मुदुमरागखवगस्स चरिमो ठिहबंधो, सो य साइओ मधुवो य । कहं ? भन्नइ, लवगस्स सभ्यथोत्राओं अजन्नडिडवंधाओं जहन्न विड़यं संकमंतस्स जहन्नस्स साइओ, तओ बंधोवरमं जहन्नम अधुषो, तं मोतृणं मेसो
क
||२.८||
Page #59
--------------------------------------------------------------------------
________________
HTT
अजहन्नो, सुडुमोवसामगम्मि तओ दुगुणो ठिइबंधो ति अजहनो । उवसंतकसायरस बंधो णत्थि, तओ पुणो परिवर्ततस्म अजहन्नविध साइमो । बंधोपरमो जेण ण कयपुब्धो तस्स मणाइओ । घुषो अभव्वस्स बंधो, जओ बंधवोच्छेयं जहन्नगं या ठिइबंधंण करेहित्ति । अद्भुवो भव्वाणं, नियमा बंधवोच्छेयं काहिति ति । एवं मोहणिज्जस्सवि । णवरि सब्वजद्दन्नो भणियविवगस्स चरमो ठिहबंधी तओ भावेयव्यं । 'सेसतिगे दुविगप्पो' उक्कोस अणुकोस जहन्नगेसु दुविगप्पो, साइओ अवो य । जहन्नगे विगप्पे कारणं पुब्बुन्तं । उक्कोसो ठिइगंधो सत्तण्डवि सन्निम्मि मिच्छदिट्ठिम्मि सव्वसंकिलिट्ठमि लग्भइ सो साइओ अद्भुवो य । कई ? (समयाओ) आढतो अंतो मुहुत्ताओ नियमा फिट्टइ त्ति, तभो परिवर्डतस्स अणुक्कोसस्स साइओ, पुण जनेणं अंतोमुडुत्तेणं उक्कोमेणं अनंताहिं ओसप्पिणिउस्सप्पिणीहिं उक्कोसं ठिरं बंधमाणस्म अणुक्कोसस्स अद्भुवो, उक्कोसस्स साइओ, पुणो अजुवो, एवं उक्कोसाणुकोसेसु परिभमंति प्ति दोन्हवि साइओ अद्भुवो य । सेसा धुवअणाइयबंधाण संभवति । 'आउचक्केवि दुविगप्पो' त्ति उक्कोसो अणुकोसो जहनो अजहूनगो य ठिहबंधो साइगो अद्भुवो य, मयुवबंधादेव ॥ ५४ ॥ इयाणि उत्तरपगईणं भन्न
अट्ठारसपयडीणं अजनो बंर्धचडविगप्पो य । साईअअधुवबंधो सेसतिगे होइ बोद्धवो ॥ ५५ ॥
व्याख्या-' अट्ठारसपगईणं अजनो बंधच विगप्पो' त्ति पंचन्हं णाणावरणीयाणं, चउन्हं दंसणावरणीयाणं, चउण्हं संजलणाणं, पंचण्डमंत राइगाणं, एएसिं अट्ठारसण्डं अजहन्नओ ठिहबंधो साइयाइचउविगप्पो लग्भद्द । कहं ? भन्नइ णाणावरणाणं दंसणावरणाणं अंतराइगाणं जहन्नमो ठिहबंधो सुडुमसंपरा याव गस्स चरमे ठिरबंधे लम्भह, सो साइगो अनुवो य । उवसामगम्मि अजहने बंधे घोच्छिको पुणो तस्स साइमो बंधो, तं ठाणमपत्तपुम्वस्स मणाइमो, धुवो अभब्वस्स, अद्भुवो भव्यस्स । संजलण चउकस्स मणियट्टितवगंमि अप्पप्पणो बंधवोच्छेयकाले जो ठिहबंधो सो सम्बजहस्रो,
१ घो. २ सातितमखुष. ३ दुबिगप्पो.
CPCT
Page #60
--------------------------------------------------------------------------
________________
शतक
॥२९॥
सेसो अजहन्नो। तमो भाषेयब्वं एएसि अट्ठारसहं जहन्नम ठिश्बंधो खवगसेटिं मोतूण अन्नहिं ण लम्भइ ति साईयाईि लखाणि ! 'साईममधुवबंधो सेसतिगे होइ' उक्कोसाणुको जहगे ठिइबंधे साइगो मनुषो य लम्भा । कहं ? भन्न जहन्नगे कारणं पुब्वुतं । उकोसाणुकोसा जहां मूलपगणं तहा चेष भाणियव्वा ॥ ५५ ॥
उक्कोसाणुकोसो जममजहन्नगो य ठिइबंधो। साईअअधुवबंधो सेसाण होइ पयडीणं ॥ ५६ ॥
व्याख्या -' उक्कोसाणुकोसो' त्ति उक्कोसगोवि, अणु को सगोवि, जहन्नगोवि, अजहन्नगोवि ठिइबंधो भणियमेसाणं सव्यपगणं साइगो अद्भुवो य । कहं ? भन्नइ, थीणगिद्धिनिगं णिद्दा पयला मिच्छत्तं आइमा बारसकसाया भयदुगुच्छा णामधुवबंधिणो णव तंजा-तेजइंग कम्मइगसरीरवन्ना ४ अगुरुलघुउवघार्याणम्मेणमिति पगुणनीसा। एपर्सि सब्बेसि जनगो ठिइबधो वायरपगिदियम्मि पज्जत्तगंमि सम्बविसुम्मि लम्भर, अंतोमुडुत्तमेतं कालं, पुणो संकिलिट्ठो अजहन्नं वंधर, पुणो विसुद्ध कालंतरेण वा तंमि चैव भये, अनभवे वा जहन्नगं बंधर, एवं जहन्नाजहन्नपरिवत्तणं करोन्ति ति दोण्हवि साइओ अद्भुवो य बिंधो।
सिउकोसो सनिम्म मिच्छाद्दिट्ठिम्मि पजत्तसव्वमंकिलिमि लब्भइ अंतोमुदुत्तमेत्तं कालं, पुणो विसुद्ध अणुकोसं बंधर, पुणोवि किलिट्ठो तम्भवे वा अनमेते वा वट्टमाणो उक्कोमं दंधर, एवं उक्कोसाणुकोसेसु परिवत्तणं साइगो अद्भुवो य सव्वत्थ । मसाणं परियन्त्तमाचीणं सव्वपगईणं अद्भुवबंधित्तादेव मव्वत्य साइओ अद्भुवो य ठिइबंधो ॥ ५६ ॥ एवं साइयाइपरूवणा कया, इयाणि टिईवं शुभाशुभनिरूवणत्थं भन्नइ
वासिंपि ठिईओ सुभासुभापि होंति अरुनाओ। माणुसतिरिक्खदेवाउगं च मोतृण सेसाणं ॥ ५७ ॥
व्याख्या -' सब्बासिपि ठिईओ सुभासुभाणंपि होत असुभाओ' त्ति सव्वासि कम्मपगईणं सुभाणं असुभाणं च ठिइओ साओ असुभा चैव । कई ? भन्न, कारणाशुद्धत्वात, किं तं कारणं ? भन्नइ, संकिलेसो कारणं, संकिलेसवुडिओ farai भवर, संकिलेसो य कसाया, तवृद्धों स्थिति वृद्धिरिति, तस्मात्कारणा शुद्धत्वात् कार्यमप्यशुद्धं यथा - अप्रशस्त द्रव्य
चूणिः
॥२९॥
Page #61
--------------------------------------------------------------------------
________________
कृतघृतपूर्णवत् । अन्नणावि कारणेण पसत्थावि अपसन्थाओ भवन्ति । कहं नीरसत्ताओ जत्तिय २ ठिई बड़ेर, तत्तियं २ शुभकम्माणि णीरसाणि भवति, रसगालितेचयष्टिवत् । अप्पसत्थाणं कम्माणं ठिडबुडीमो रसो वडा त्ति । तम्हा सुभाणं असुभाण च ठिइओ असुभाओ चेव । अइप्पसत्तं लक्षणंति तस्स अववाओ वुधा 'माणुसतिरिक्खदेवा उगं च मोत्तृणं मेसाणं' ति मणुयाउर्ग तिरिक्वाउगं देवाउगं च मोत्तूण सेसाणं सवपगईणं ठिइभो मसुभाओ सब्बाओ। एपसि तिण्हपि ठिईओ सुभाओ, कह ? कारणसुभत्वात् , कि तं कारणं? विसोही, विसोहितो पपसि कम्माणं ठिईओ वडुति त्ति सुभामो,यथा शुभद्रव्यनिष्पन्नमोदकवत् । अन्नं च कारणं पपसि ठिवुडीओ अणुभागो वा सो य सुभकारणंति ॥ ५७ ॥ इयाणि सब्बासि उकोसठिई जहन्नठिई य केण णिव्यत्तिजा त्ति तं णिरूषणत्थं भन्ना
सबहिईणमुक्कोसगो उ उक्कोससंकिलेसेणं । विवरीए उ जहन्नो आउगतिगवज्जसेसाणं ॥५८ ॥
व्याख्या-'सन्यद्विणिमुक्कोसगो उ उक्कोससंकिलेसेणं' ति सम्पपईणं उमस्सो ठिाबंधो सबुकस्ससंकिलेसेणं भवा त्ति । जे जे सव्यपगईणं बंधका तेसु तेसु जो जो सब्यसंकिलिट्ठो सो सो उकोसं ठिई धा सम्पपगईणं । 'विवरीए उ जहन्नो' ति सव्यपगईणं मयियविवरीयाओ जहनगो ठिबंधो भवा । कहं ? मन्त्रा, जे जे सम्वपगईणं बंघका तेसु तेसु जो जो सब्यविसद्धो सो सो सन्वपणं जहन्नगं ठिई बंधा। 'माउगतिगवज्जसेसाणं' ति पुम्युक्तं आउगतिग मोतृणं मेसाणं पर्गाणं पसविही। लिहंपि आउगाणं उकोमं जहन्नगं विवरीयं । कह? तबंधकेसु जो जो सवषिसुद्धो सो मो सबुक्कसियं ठिा बंधा, तेसु चेव जो जो सचमकिलिछो सोमो सम्बजनियं सन्यासि ठिई बंधई, जहा जहा ठिई हस्सति तहा तहा अणुभागो हस्सा ॥ ५८ ॥ इयाणि उक्कोससामित्तणिरूवणत्यं मन्ना
सब्बुकोसठियण मिच्छादिट्ठी उ बंधओ भणिओ। आहारगनित्ययरं देवाउँ वा विमुत्तूणं ॥ ५९॥ व्याख्या-'सब्बुकोसठिणं ति मन्वासि पगईणं उकोसंठिा मिच्छट्टिी सब्याहिं पज्जतीहिं पजत्तो सम्बसंकिलिट्ठी
Page #62
--------------------------------------------------------------------------
________________
वक
॥३०॥
बंधह । कह ? भन्नइ, जे जे बंघका सम्वेसि तेर्सि मिच्छदिष्ठी सम्बसंकिलिकृतरोत्ति काउं । 'माहारगतित्थयर देवार्ड वा विमोचूणं 'ति माहारगतित्थकरणामाणं मिच्छद्दिडिग्मि बंधो गुणपश्चययो गस्थि। देवाउगस्स उकोसं ठिई ण बंधा, कह! भण्णा, सम्बठ्ठसिशिप देवाउगस्म उक्कोसा, तंमि मिच्छदिही ण उववजा ति उकोसं ण बंधर ॥५२॥ पयासि तिण्हं उक्कोसं को बंधा त्ति त णिरूषणत्य भन्न:
देवाउयं पमत्तो आहारगमप्पमत्तविरओ उ । तित्थयरं च मणुस्सो अविरयस-यो समज्जे ॥६॥
ब्याख्या-'देखाउयं पमत्तो 'त्ति देवाउगस्स उकोसं ठिई पमत्तसंजमो पुवकोडितिभागाइसमए यमाणो अप्पमताभिमुहो बंघह। अप्पमत्तो उकोसं किं ण बंधति त्ति चेत् ? तदुच्यते, मप्यमत्तो आउर्ग बंधिउंणाढप्पाइ, पमत्तेजादत्तं मप्पमत्तो बंधा त्ति सो य उकोसठियं बंधो एकं समयं लम्मा, परमओ अवाहापरिहाणि त्ति न लम्भह । माहारगमप्पमत्तविरओ'त्ति साहारगद्गस्स उक्कोसं ठिई अप्पमत्तसंजओ पमत्ताभिमुहो तम्बंधकेसु सब्यसंकिलिट्ठो बंधर । 'तित्थयरं च मगुस्सो अविरयसम्मो समञ्जा'त्ति तित्थकरणामस्स उकोसं ठिई मणुस्सो असंजओ बेयगसम्महिही पुत्वं नरगबखाउगो णिरयामिमुहो मिच्छत्तं पडिवजहि त्ति अतिम ठिबंधे वट्टमाणो बन्धा, तम्बंधकेसु अचतसंफिलिट्ठो ति काउं । जो संमत्तण खइगेणं णरंग गच्छद सो तत्तो विसुद्धतरो त्ति तम्मि उक्कोसो ण भवद । 'समजेई 'त्ति बंधा ॥ ६॥ पुर्व मिच्छविट्ठी सव्वपगईणं उक्कोसं ठिई बंधा ति सामनेणं भणिय | याणि मिच्छद्दिट्ठीसुवि विभागदरिसणत्यं भन्नइ
पत्ररसहं ठिइमुक्कोसं बंधति मणुयतेरिच्छा । छाई सुरनेरइया ईसार्णता सुरा तिई ।। ६१॥ व्याख्या-पन्नरसह ठिमुक्कस्सं बंधति मणुयतेरिच्छ 'त्ति देवाउगवजाणि तिन्नि आउगाणि, णिरयगई, देषगई, १'सब्वसं 'क.
॥३०॥
Page #63
--------------------------------------------------------------------------
________________
बेईदियतेईदियचउरिदियजाइवेउब्बियसरीरं, वेउब्धिगोवंर्ग, णिरयदेवाणुपुन्वी सुडुमं अपजत्तगं साहारणमिति एपसि पन्न रसण्डं उक्कोसं ठिई तिरियमणुया मिच्छद्दिहिणो बंधति । कहं देवणेरइगा ण बंधति इति चेत् ? भन्नइ, तिरियमणुयाउग मोत्तुणं सेसाओ सवपगईओ देवणेरहगा तेसु ण उवरजति त्ति ण बंधंति । तिरियमणुरा उगाणं उकोसठिई देवकुफ उत्तरकुरुसु तेसु देवणेरडगा न उववजति त्ति काउं उक्कोमठिई ण बंधति | तम्हा पंचिंदियतिरिक्मो मणुश्री वा मिच्छद्दिट्ठी तप्पाओगविसुद्धो पुब्धकोडितिभागाइसमए घट्टमाणो म गुयतिरियाउगाणं उक्कोस ठिई बंधा । अञ्चनविमुद्धस्स ण बंधो इइ तिरियमणुया सम्मदिट्ठी एताणि ण बंधंति । णिरयागस्मवि एए चेव, पवार नपाओगर्मकिलिट्ठो बंधइ. अञ्चंतसंकिलिट्ठो आउगं न बंधा। णिरयदुगवे उब्धियद्गाणं अच्चंतसंकिलिट्ठो वीप्तं सागरोचमकोडाकोडीओ बंधमाणो उकोमं ठिइं बंधा । देवदुगविगलतिगमुहमतिगाणं उकोमठिई तपाओगमकिलिट्ठो बंधइ, अञ्चनमकिलिट्ठो णिरयपाओग यंधर ति, तओ विमुद्धो तिरियपाओग, तो विसुद्धो मणुयपाओगं, तओ विसुद्धो देवपाउगति । · छण्हं सुरणेरड्या' इति तरियगई ओरालियसरीरं सेवट्ठमंघयणं ओरालियंगोवगं तिरियाणुपुब्बी उज्जोवमिति पार्मि छपहं कम्माणं उनोसगो ठिावधो नेवणेरइगाणं भवइ । कहं ? देवणेरइगा अञ्चनमकिलिट्ठा पंचिदियतिरियगइपाओग्ग बंधनि, तेसु वीम सागरोवमकोडाकोडीओ भवइ । पसि उ. कोना ठिई मणयतिरिगसु अट्ठारम मागरोवमकोडाकोडीओ । कहं ते संकिलिट्ठा णिरयपाओग्ग बंधनि, ननो विसुद्धतरा मणुयगइपाओग्गं नि । मेवट्टओरालिबंगोवंगाणं ईसाणाओ उग्लिा देवा उक्कोसं ठिई बंधति, इसाणतेमु ण भवह । कह ! ते अश्नमंकिलिट्ठा जनिदियपाओगां वीमं सागरोवमकोडाकोडीओ बंधंति, ताम एणसिं दोण्हं अट्ठारम भवंति, सओ :सुद्धतरो एयाओ बंधा त्ति । 'ईसाणता सुरा तिण्हं "नि इसाणाओ हेहिल्ला देवाओ तिहं एगिदियआयवथावराणं उक्कोसं ठि वीसं सागरोक्मकोडाकोडीओ बंधति । कम्हा ते अञ्चंतसंकिलिट्ठा पगिदियपाओगं बंधति त्ति | तओ विसुद्धा पंचिदियतिरियपाओग्गं अट्ठारस, तो विसुद्धतरा मणुयपाओग्गं पन्नरस त्ति । जेसि कम्माणं देवणेरगेसु उकोमा ठिई तेर्मि तिरि
Page #64
--------------------------------------------------------------------------
________________
॥३१॥
यमणुयाण अणुकस्सा, जेमि कम्माणं तिरियमणुएसु उक्कस्सा ठिई, तेसि कम्माणं देवणेरडगाणं अणुकस्सा ठिई। कहं ? तिरियमणुया अश्चंतसंफिलिट्ठा णिरयगहपाओगे वीसं सागरोवमकोहाकोडीमो बंधति, तमो विसुद्धा तिरियगापामोग्गं अट्ठार. सकोडाकोडीओ, नओ विसुद्धा मणुयगइपाओग्गं पन्नरससागरोवमकोडाकाडीमो, तो विसुद्धा देवगइपाओगे दस सागरोवमफोडाकोडाभो बंधति, तओ विसुद्धा खुइतरागं जाव अंतोसागरोवमकोडाकोडी ॥ ६१ ॥
सेसाणं चउगइया ठिइमुकम्मं करेंनि पगईणं । उक्कोससंकिलेसेण ईसिमहमज्झिमेणावि ॥ ६२ ।। व्याख्या-'मेसाणं चउगइया ठिामुकस्सं करेंति पगईणं' ति भणियसेसाणं पंच णाणावरणं, नव दंसणावरण, सायामायं, मोहणिजं सवं, णामंमि इमे मोनुं मणुअगइवजाओ तिम्नि गईओ, पेयासि चेवाणुपुब्बीओ, पचिदियजाइवज्ञाओ चनारि जाईओ, तेयकम्मरगमरीरवजाणि तिन्नि सरीराणि, निग्नि अंगोवंगाणि, असंपत्तसेवट्ट, (आयर्व, उज्जोवं, थावरं, मुहुमं, अपजत्तगं, साहारणं, तित्थकरनाममिति । एयाहिं विरहियाणि सचणामाणि, उच्चाणीयगोतं, पंच अंतराहगमिति एयामि सवामि उकोसं ठिबंध च उगायाधि मिच्छद्दिही बंधति, सव्वासुधि गईसु उक्कोसो संकिलेमो लम्भर त्ति काउं| धुवबंधीणीणं ४७ परियत्तमाणीणं असुभाणं अमातनपुंसकशोकारतिनीचर्गोत्रमप्रशस्तपिहायोगतिथिरछक पते द्वादश १२ (९डसंहाण) पंचिदियजाइपराघाय उस्सासतसवायरपजत्तगपत्तेगाणं च उक्कोसं ठिई सव्वसंकिलिट्ठो बंधह । सायपुरित्यिवेदहासरति उच्चागीयमणुयदुगहुंडासंपत्तवज्जसंघयणसंटाणदसर्ग पसत्यविहायोगतिथिराइछण्णमेयासिं पण साप तप्पाओग्गसंकिलिट्ठलरी त्ति । परियत्तमाणीणममुभाणं उकोसठितो समयूणादिठिओ जाव तजाइयं अन्नपगाउकोसठिबंधठाणं ण पावा ताप तप्पाओगमंकिलेमेण ताओ चेव पगईओ तम्मतसिओ बंधा । नो पडिनियत्ते परिणाम परियत्तमाणीणं सुभाणं उकोसठिन तपाओगसंकिलेसेणं बंधइ। ' उझोससंकिलेसेण इसिमहमज्झिमेणावि 'त्ति सवजहन्नगे ठिठाणे ठिबंधझवसाणठाणाणि असंम्बजलोकाकासपदेसमेत्ताणि विसेसवुडिणिप्फन्नाणि तिरियं बड़ेति । तेहिं सब्वेहि सवेव जहन्निया ठिई जिब्बत्तिजइ त्ति
Page #65
--------------------------------------------------------------------------
________________
KENYASATHIYARTHATAYACE
एकव्यापारीनयुक्ताऽनेकशकिप्रचिनपुम्यममुदायवत वारावारेण । नतो समयुत्तर ठिणिवत्तन्ति जाणि अ झवसाणठाणाणि, ताणि अन्नाणि तेहिनो विमसाहिकाणि । ता वि ममयुत्तरं ठिई णिवत्तन्ति जाणि अज्झवसाणाणि ताणि अन्नाणि तहिता विमेसाहियाणि. विसेसवुडीए तिरियं वडुनि । एवं णे यवं जाव दुचरिमुकासिया ठिइत्ति । दुचरिमुकोसाओ सव्वुकोस ठिा णिवत्तेन्ति जाणि अज्झवमाणाणि ताणि अन्नाणि तेहिनो विमसाहिकाणि । तेण वुश्चति उकासकलेसणं जाणि मंफिलमठाणाणि उकोसठि णिवत्तन्ति, तेसु सम्वनिमो उकाससंकिलेसो वुच्चड, तेण उक्रोमियं ठिई णिवत्तन्ति 'ईसिमहर्मान्झमेणावित्ति तओ उकाससंकिलेमाओ ऊणऊणतराणि य ठिइयंधज्झवसाणठाणाणि, तेहिंपि तमेव उक्कसियं ठिई णिवत्तन्ति ते इसिमाज्झिमा बुञ्चति, अहवा सव्वसंकिलेसे पदुध मज्झिमाईया ते चेव ईसिमज्झिमा खुचंति, अहवा उक्कोमियं टिई णिवत्तान्त जाणि अमवसाणठाणाणि तेसु सन्वखुड्ग ईषत् , तेणवि तमेव उकासियं ठिई णिवत्तेति, जनुकोसाणं मम जाणि अज्झवसाणठाणाणि ताण मज्झिमाणि तेहिंतोषि तमेव उक्कोसियं ठि णिवत्तेन्ति ॥ ६२ ॥ उक्कोससामित्तं समतं, इयाणि जहन्नाठिईसामित्तं भन्नइ
आहारगतित्थयरं नियहि अनियट्टि पुरिससंजलणं । बंधइ सुहमसरागो सायजसुच्चावरणविग्धं ॥ ६३ ॥
व्याख्या-'आहारगतित्ययरणियष्टि 'ति माहारगड्गतित्थकरणामाणं जहन्नगं ठि'णियहि 'त्ति अपुष्पकरणो तस्मवि खवगो चरिम ठिाबंधे घट्टमाणो बंधा. तम्बंधकसु अञ्चतषिसुयो ति कार्ड। 'अणियट्टि पुरिससंजलणं'ति अणियट्टिखवगो अप्पप्पणो बंधवोच्छेयकाले जो जो टिइबंधी अंतिमो महिं नहिं बट्टमाणो पुरिसबेयसंजलणाणं जहनगं ठिई बंधति, तम्बंधकसु अच्छतविसुयोति काउं । 'बंधा मुहुमसरागो मायजसुचावरणविग्धं ति सहममंपरागखवगो चरिमे ठिापंधे घट्टमाणो पंचहंणाणावरणीयाण, चउहं दसणावरणीयाणं, सायवेयीयं, जसकित्तिउच्चागोर्य, पंचण्हमतराइगाणं, पपसिं सत्तरसण्इं कम्माणं जहन ठिी बंधा, तम्बंधकेसु अवंतविमुखो ति काउं ॥ ६३ ॥
Page #66
--------------------------------------------------------------------------
________________
शतक
॥३२॥
छहमसन्नी कुणइ जहन्नाठिई आउगाणममयरो । सेसाणं पजत्तो वायरएगिदियविसुद्धो॥ ६४॥
व्याख्या-छहमसन्नी कुणहत्ति णिरयगइदेवगइसदाणुपुब्बीओ वेउम्वियद्गमिति। एपसिं छहं कम्माण जहअगं असन्निपंचिंदिओ सब्बाहि पज्जातहिं पज्जत्तगो सम्वविसुखो सबजहनिय ठिई बंधा । णिरययुगस्सवि तप्पाओगविसुखो ति वत्तव्यं, हेहिला एगिदियादी ण बंधति । सन्निम्मि किं ण भवति इति चेत् ? भण्यते, सविम्मि सभावादेव ठिई महती, असन्निम्मि समावादेव खुइली, बालमध्यमपुरुषाहारवत् । 'आउगाणमन्नयरोत्ति नेवणिरयाउगाण सन्त्री वा असन्नी वा जहन्नग करेड, असंनिप्पशा दोण्हवि लभाति, मणुयतिरियाउगाणं एनिदियादयो सवजहन्नगं ठिकति, असंखिप्पडा । सम्बेसि लम्भइत्ति काउं । 'सेसाणं पजत्तो वायरएगिदियविसुयो 'त्ति सेसाणं ति भणियसेसाणं ८५ पगईणं सब्वासिं यायरपगिदियपजत्तगो सवविसुद्धो सबजहानिय ठिई बंधा । सन्नी विसुद्धतरो, तहावि तर्हि मभाषादेव ठिई महल्ली, पगिदिएसु सबखुडली समावादेव, पगिदिपसु सम्बविसुद्धो वायरएनिदियपज्जत्तगो त्ति तंमि सव्वजहन्ना ठिई भवद ॥ ६४ ॥ ठिइबंधो ममत्तो॥ याणिमणुभागबंधस्स अवसरो भण्णइ, तत्थ पुवं ताव साइयभणाइयपरूवणा कजा
घाईणं अजहन्नोणुकोसो वेयणीयनामाण। अजहन्नमणुक्कोसो गोए अणुभागवंधमि ॥६५॥ साई अणाइ धुवअडवो य बन्धो उ मूलपयडीणं । सेसमि उ दुविगप्पो आउचउक्केवि दुविगप्पो ॥ ६६ ।। व्याख्या-घाईणं अजहनो' 'साई अणाइ'त्ति संबन्झइ, घाएति णाणदसणचरित्तदाणाइलामे त्ति घाइणो, णाणावरणदंमगावरणमोहणिजअंतराइगाणं अजहनो अणुभागधो 'साई अणाइ' साइयाइचउविगप्पो । कहं ! भन्ना, णाणदंसणावरणतराइगाणं जहन्नाणुभागं सुदुमसंपराइगखवगो चरिमममए वट्टमाणो बंधइ एग समय, मोहणिजस्स अणियट्टिखवगो चरिमसमए वट्टमाणो अ जहनाणुभागं बंधा, सोय साइओ अद्धवो य, तं मोनण मेस सबं अजहन्नं जाव उकसं ति| सुहुममरागउवसामगंमि अजहन्नस्स बंधो फिट्टर: उवसंतो जाओ, ततो पुणो परिवडंतम्म अजहन्नस्स साइओ बंधी । तं ठाणमपत्तपु
|||
|
Page #67
--------------------------------------------------------------------------
________________
व्यस्स अणाओ। भुवो अमव्वस्स, बंधवोच्छेदाभावात् । अदुवो भन्बस्स, णियमा बंधचोच्छेयं फाहिति ति। जहन्नउकोसाणुकोसे य पडुच भन्नार, 'सेसंमि उ दुविगप्पो'ति जनाउकोसमणुकोसेसु जहन्नगे कारणं पुबुतं । याणि उकोसाणकोसं पहुच भन्ना-पपसिं चउण्डं घारकम्माणं उकोसगो मणुभागबंधो सनिम्मि मिच्छदिहिम्मि पज्जत्तगंमि सम्बसंकिलिट्ठमि एक वा दो व समया लन्मति, सो साइओ अदुवो य। तं मोत्तूण सेसो सवो जाव जहनो ताव अणुकोसो। ततो उक्कोससंकिलेसाओ परिवडतस्स भणुकोसं बघतस्स साइमओ, पुषो जहन्नेणं अंतोमुहुरोणं उक्कोसेणं अर्णताणंताहिं ओसप्पिणिउस्सप्पिणीहिं पुणो उकोससंकिलिट्ठो णियमा उक्कोसाणुमागं बंधा, तं बंधंतस्स अणुक्कोसस्स अयुवो, उक्कोसस्त साइओ, एवं उकोसाणुकोसेसु परियन्ति त्ति सम्वत्थ साइओ अघुवो य, दोवि मिच्छहिहिम्मि लम्भंति त्ति काउं| अणुकोसो वेयणीयणामाणं ति साइयप्रणाइया संबसंति, वेयणीयणामार्ण भणुक्कोसो अणुभागबंधो साइयाइचउविगप्पो वि लम्मा । कहं! भनाइ, वेयणीयणामाणं उकोसो भणुभागबंधो सुर्मसंपरागखवगस्स चरिमसमए लम्भा एक समय, तम्बंधकेसु सम्वविसु. खो ति काउं, सो य सामो अबुवो य। तं मोत्तूणं सेसो जाव जहनो ताव सब्योवि अणुकोसो, सुमसंपरागउवसामगस्स चरिमसमए णामवेयणियाणं बंधे वोच्छिन्ने उवसंतकसायट्ठाणाओ परिवडतस्स अणुक्कोसाणुभागबंधंतस्स साइयो, तं ठाणमपत्तपुब्धस्स अणाहओ, धुवो अभव्याणं, उक्कोसबंधस्स तम्बंधवोच्छेयस्स वा अभावात् । अबुवो भन्याणं, णियमा बंधयोच्छेय काहिति ति। 'सेसंमि दुविगप्पो' ति उकोसजहाजहानेसु ठाणेसु साइको अबुवो य बंधो, उक्कोसे कारणं पुयुतं, एपसिं दोण्हं जहन्नगं अणुभागबंधं सम्मदिड्डी वा मिच्छदिडी वा मजिसमपरिणामो बंधा । कहं ? मन्नाइ, जा विसुयो सुभाणं तिम्वं रस बंधा, मह संकिलिडो तो मसुमाण रसं तिब्वं बंधह, तेण मजिसमपरिणाममाहणं, जहण पक समयं उकोसेणं चत्वारि समया, तमो विसुयो वा संकिलिडो वा मजलं घर, तस्स साइमओ, पुणो मजिझमपरिणामो कालंतरेण जहाचं बंधा, तस्स मजहबस्स भयो, जहनस्स साइओ, पवं जहाजहनेम परिममंति संसारत्था जीव चि.तेण सम्वत्य सामो
-
Page #68
--------------------------------------------------------------------------
________________
शतक
४३३॥
*****
अनुषो य बंधो। 'मजहन्नमणुकांसो गोए अणुभागबंधंमि 'ति गोयस्स बजहभाणुकोसो बंधो साइयाहचउविगप्पोषि लम्भर, कई ? भन, गोयस्स उक्कोसाणुकोसो य जहा बेयणीयणामाणं तहा भावेयब्वं । इयाणि जहभाजनो मन्नइ । गोचस्स सवजह अहे समपुढविणेरइयस्स सम्मत्तउप्पारमाणस्स अहापवचाई करणाई करेत्तु मिच्छत्तस्स अंतकरणं किंवा पढमठिईए परिहायमाणी जाव चरिमसमयमिच्छदिट्ठी जाओ, तस्स णीयागोयतिरियदुगाई भवपश्चपण जाव मिच्छन्तभावो ताष यज्ञ्ज्ञंति ति तस्स चरिमसमयमिच्छद्दिष्ट्ठिस्स णीयगोत्तं पडुश्च्च सव्वजहन्नगो अणुभागबंधों एवं समयं लब्मा, तम्हा साइको अजुषो य, तओ से काले सम्मतं पडिवन्नस्स गोत्तस्स अजहन्नम बंधो, सम्मद्दिट्ठी उच्चागोत्तं बंधर, तं जहन्नं न भवर सि तत्थ अजहन्नस्स माइओ अणाइओ तं ठाणमपत्तपुब्वस्स, धुवाऽध्रुवौ पूर्व्ववत्।' सेसंमि उ दुविगप्पो 'ति उक्कोसजहनेसु साहको अद्भुवो य. कारणं भणियं । 'आउचउक्केवि दुविगप्पो' ति आउगस्स उक्कोसाणुकोस जहन्नाजहन्नो अणुभागबंधो साइओ अद्भुवो य, मदुवबंधित्वादेव || ६६ ॥ मूलपगणं साइयाइपरूवणा कया । इयाणि उत्तरपगईणं भन्न
अट्ठण्हमणुकोसो तेयालाणमजहन्नगो बंधो । ओ हि चडविगप्पो सेसतिगे होइ दुबिगप्पो ॥ ६७ ॥
व्याख्या- 'अट्ठण्हमणुकोसो' ति 'अट्ठण्हमणुकोसो 'णेओ हि चडविगप्पो'त्ति संबज्झर, तेयकम्मइगसरीरपसत्यवन्नगंधरसफासअगुरुलदुगणिम्मेणमिति । एएसि मट्टण्डं पगईणं मणुकोसो अणुभागबंधो साइयाहचउविगप्पोषि लम्भह । कई ? भन्नह, एएसिं अटुण्डं कम्माणं अव्वकरणखवगस्स तीसाणं बंधवोच्छेयसमए उक्कोसो अणुभागबंधो भवद एवं समयं तम्बंधकेसु अयंतविसुद्धा ति काउं तं मोत्तूण सेसं सव्वं अणुकोसं जाव जहनंपि । उवसामर्गमि बंधवोच्छिन्ने उवसंतकसायो जामो, तओ परिवडित्तु तं ठाणं पत्तस्स अणुक्कोसबंधंतस्स साइभ भवति, तं ठाणमपत्तपुन्यस्स अणाइम, धुवाऽध्रुवौ पूर्ववत् । 'सेसतिगे होइ दुबिगप्पोति उक्कोसजहन्नाजहन्नेसु साहओ अद्भुवो य । कई ? भन्नर, उक्कोसस्स साइअद्भुवत्तं पुन्वन्तं पि अट्ठण्द्दं जहन्नगं सन्निमिच्छदिट्ठिम्मि पञ्चत्तगम्मि उक्ससंकिलिट्ठमि लब्भर एकं वा दो वा समया, तमो विसुद्धो अज
चूर्णि
॥३३॥
Page #69
--------------------------------------------------------------------------
________________
ACHCHAC
नं बंधर, पुणो कालंतरण संकिलिट्ठो जहन्नयं बंधर, एवं जहनाजहत्रेसु सव्वे संसारत्था जीवा परिभमंति त्ति दोसुवि साइओ अद्भुवो य । 'तेयालाणमजहन्नगो बंधो मेओ हि चडविगप्पो ति पंच णाणावरणा नव दंसणावरणा मिच्छत्तं सोलस कसाया भयदुर्गच्छअपसत्यवन्नगंधरसफास उवघायपंच अंतराइगमिति । एयासि तेयालीसाए पगईणं अजहन्नो अणुभागबंधो साहयाइचउविगप्पोषि लम्भर । कहं ? मन्नर, पंच णाणावरणं चचारि दंसणावरणं पंचण्हमंतराइगाणं जहन्नगो अणुभागबंधी सुडुमरागखवगस्स चरिपसमए वट्टमाणस्स लम्भर एवं समयं तं साहयं अधुवं तं मोत्तूण सेसं सव्वं अजहनं जाव उक्कोपि, उषसामगंमि बंधे घोच्छिन्ने तओ परिवडंतस्स साइयाइया योज्या पूर्ववत् । चउन्हं संजलणार्ण अणियट्टिस्वचगंमि अप्पप्पणी बंधबोच्यसमए जहनगो अणुभागबंधो एक्केऊं समयं लम्मा, सो साइयो अद्भुवो य । उवसमसेदीए बंधवोच्छेयं करे पुणो परिषडंतस्स अजहन्नस्स साइयादयो योज्या पूर्ववत् । निद्दापयला अप्पसत्यवनाइउवधाय भयदुर्गुच्छाणं अपुब्धकरण खवगमि अप्पप्पणो बंधवोच्छेयसमए जहनगो अणुभागबंधी एकेकं समयं लम्भह, तं मोत्तूण सेसं सव्यं अजद्दनं, उबसमसेटीप घोच्छेयं करे तु पुणो बंधकस्स मजहन्नस्स साहयाई योज्या पूर्ववत् । चउन्हं पश्चक्खाणावरणीयाणं देसबिरो- संजमं पडिवनिकामो अयंतविसुद्ध चरिमसमयदेसविरमो सम्वजहणं मणुमागं बंधर, तम्बंधगेसु सव्वविदो ति काउं एकं समयं, सो साइयो अयुषो य । तं मोतून सेसं सम्बं अजहनं, बंधवोच्छेयं कार्ड संजयठाणाओ पुणो परिषडतस्स अजहअस्स साइयाई योज्या पूर्ववत । चउन्हं अपश्चक्खाणावरणीयाणं मसंजयसम्मदिट्ठी बहगसम्मतं संजमं च जुगवं पडिजिकामो अभ्यंतविसुद्धां चरिमसमयअसंजयसम्मद्दिट्ठी सब्वजहचमणुभागं बंध एवं समयं तं मोतृण सेसं सव्यं म अहनं, बंधवोच्छे कार्ड संजय देसविरहठाणाभ षा परिवडंतस्स साइबाई यांज्या । धीणगिदितिगमिष्ठत्तस्स चउण्ह्मणंतापुर्वधिषं मनु कम्मानं मिच्छदिट्ठी सम्मतं संजमं च जुगवं पडिवजित्तुकामो अर्थतविसुद्ध चरिमसमयमिच्छद्दिही सम्वजहचाणुभागं बंधा वगं समयं तं साहथं मखुषं मोतृण सेसं सब्वमजहणं, बंधवोच्छेयं करेतु संजय संजयाऽसंजय
Page #70
--------------------------------------------------------------------------
________________
॥३४॥
मसंजयसम्मरिडीठाणामो परिवतस्स मजहबंधकस्स साइयाईया योग्या पूर्ववत् । 'मेसतिगे हो विगप्पो 'सि जहकोसाणुकोसेसु अणुभागबंधो सारमो भवो या कह । मन्त्रह, जहनगे कारण पुग्युत्त, पतेसि सेयालीसाए पगडीर्ण उफोर्स सचिपचिविमो मिच्छरिवी सम्बपजत्तगो सम्बसंकिलिट्ठो बंधा एक वा दो पा समया, च साश्यमयुर्व, पुणो विसुयो मशुसं बंधा, तस्स साइमो, पुणोवि कालंतरेण सम्युकोससंकिलिङ्गो उकोर्स बंधा, एवं पुणो विसुयोमणुकोस बन्धति, एवं पुणो उकसं, एवं उकोसमणुकोसेसु. परिममंति सम्बे संसारत्या जीवा इति सम्वत्य सायमधुवं ति । ६७ ॥
उकोसमणुकोसो जहन्नमजहबगो य अणुभागो। साईअडुवबंधो पयडीण होइ सेसाणं ॥६॥
व्याख्या-उकोसाणुकोसो'त्ति उकोसो अणुकोसो जहन्नो मजाहनो य मणुमागबंधो सेसाणं सम्बपगई ७३ सामो मजुवो य, कह ? अध्रुवबन्धत्वादेव ॥६८॥ साइयमणाइयपकवणा कया।इयाणि सुमासुमाणं पगईणं उकोसजनाणुमार्ग केण णिव्वत्तेहात्ति तनिरूवणत्यं मना
मुभपयडीण विसोहीइ तिब्बममुहाण संकिलेसेणं । विवरीए उ जहरो अणुभागो सब्वपयडीण ॥६॥
व्याख्या-'सुभपगडीण विसोहीद तिब्ध'ति सव्वसुभपगईणं उकोसाणुमार्ग सम्वविसुखो तम्बंधकेसु णिवत्ते । 'असुमार्ण संकिलेसेणं' ति सबभसुभाणं पगइणं उनोसाणुभार्ग तम्बंधकेसु सब्बुकोससंकिलिट्ठो बघा । 'विवरीप उ जहनो अणुभागो सञ्चपगडीणं ति उक्तविवरीयामो जहन्नगं भवइ, सुहपगईणं तन्वधंकेसु सम्बसंकिालट्ठो जहन्नयं बंधा। असुभपगईण तम्बंधकेसु सम्वविदो जहन्नाणुभार्ग बंधा ।। ६९ ॥ सुभासुभपगइणिकवणयं मन्नइबायालंपि पसत्वा विसोहिगुणउक्कडस्स तिवाओ। बासीइमप्पसत्या मिच्छुकडसंकिलिहिस्स ॥७॥
व्याख्या-बायालंपि पसत्या विसोहिगुणउकडस्स तिब्वओ 'त्ति सायावेयणीय, तिरियमणुयदेवाउगाणि, मणुयगई, देवगई, पंचिदियजाई. पंचसरीराणि, समचउरंससंठाण, बजरिसमणारायसंघयणं, तिनि अंगोवंगाणि, पसत्यवत्रगंधरसफासमणुयदेवा
॥३४॥
Page #71
--------------------------------------------------------------------------
________________
णुपुग्विमगुम्बापरावायउस्सासमायवलोक्पसत्यषिहायगइतसाश्वसर्ग जिम्मेणं तित्वरज्यागोमिति पयामो बायालीसं सुमगपगईमो विसोहिगुणेणं जो उमडो-प्रकृष्टो तस्स 'तिब्वाओ'त्ति तिब्वाणुमागामो भवंति । 'बासीइमप्पसत्या मिकरसंकिमिट्ठस्स' ति पंच णाणावरणा, जव सणावरणा, मसायवेवणीय मित्तं सोलस कसाया णपणोकसाया निरयाउगं, णित्यगई, तिरियर्न, एगिदियविगलिवियजाई माइमवजाणि सठाणसंघयणाणि, अप्पसत्यपागधरसफासणिश्यतिरियाणपुष्वी उवधायं अप्पसत्यविहायगई चापरावसक 'णीयागोतं पंच तराइकमिति । एवाओ वासिई सुमपंगईओ | मिमादिहिस्स उकोससंकिलेसे वहमाणस्स तिव्यामो उकोसागुमागाओ भवति ॥७॥ बायालीसं सुमपामो विसोहिगुणउकास्स तिब्वामो भवंतीति सामनेणं भणियं, तस्स विभागदरिसणत्यं मन्नति
आयवनामुज्जोयं माणुसतिरियाउगं पसत्याप्छ । मिच्छम्साहुति तिव्वा सम्मदिहिस्स सेसायो ॥७२॥ व्याच्या-'आयषणामुज्जोय माणुसतिरियाउगं पसत्यासु। मिस्स होति तिब्वं' ति आयवणाम, उघोषणाम, मणुयाउर्ग, तिरियाउर्ग च । पसत्यगईसु पयायो यत्तारि पगईमो मिच्छबिहिस्स तिवाणुमागाओ भर्वतिा कह ? मन्त्रा, तिरिया उगमाय धुजोवणामाणं बंध एव सम्महिट्ठीर्ण परिय, मणुयाउगस्स उकोसो तिपलियोवमठिसु लम्मा तिरियमणुया सम्महिद्विणो मणुस्साउर्ग ण बम्धति, देवरागा सम्महि द्विणो मगुस्साउर्ग 'कम्ममूमिजोरगं बन्धति, कम्मभूमिसु उन्यनंतित्ति काउं, मोगभूमिजोगण पन्चंति तिकम्हा तिसुण उववजति सिकाउँ, तम्हापयासिं चउह उकोसोमिच्छाविहिस्सेव । सम्मदिहिस्स 'सेसाउ' सि पयामो चत्वारि मोतूण सेसामो सम्बामोवि सुभपगईमो सम्मदिहिस्स उकोमागुभावामओ भवंति। कई! भन्ना, मिच्छविडीओ सम्मदिष्टी मत्तगुणषिसुयो सिकाई ७१'याणि विसेससामि मचा
देवासमप्समचो तिवं स्वगा करिति पचीस पन्धति तिरियमणुया एकारस मिच्छमाविका ७२|| म्याच्या-"देवाउप्रेमप्पमत्तो सिदेवाउगस्स मेम्पमतमो तिध्वाणुमार्ग बंधदा कह भिन्ना, तम्बंधकसु भश्चतवि
Page #72
--------------------------------------------------------------------------
________________
शतक
॥३५॥
XXXNNNNNNN
सुखो ति कार्ड । मिच्छद्दिट्टी असंजयसम्म दिट्ठी संजया संजयपमत्त अप्पमत्त संजया य परंपराओ मणंतगुणविसुद्ध त्ति । ' तिष्यं खवगा करेंति बत्तीस' ति बचीसाए पगईणं जवगा तिब्बाणुभागं बंधेति । कई ? भन्न, देवराई, पश्चिदियजाई, चेउब्वियआहारगतेय गकम्मइगशरीरं समचउरंससंठाणं वेडब्बियमाहारगमंगोबंगं, पसत्थबन्नगंधरसफासदेवगइपाभोग्गाणुपुथ्वी, अ गुरुलहुगं पराधायं उस्सासं पसत्यविहायगई तसाइदसकं जसकिन्ति वज्रं, विम्मेणतित्थकरमिति । एयासि एगुणतीसार पगणं अपुव्वकरणो स्ववगो तीसाए कम्मपगईणं बंधवोच्छेयसमए घट्टमाणो तिब्बाणुभागं बंधर, एकं समयं । कहं ? बंध अन्नो तो विसुद्धो णत्थि त्ति । साय वेयणीयजसकित्ति उच्चागोत्ताणं सुदुमसंपरायस्वगो चरिमसमए घट्टमाणो उक्कोसाणुभागं बंधर, पक्कं समयं । कहं? भण्णा, दुचरिमसमयाओ चरिमसमए अणेतगुणविसुद्ध त्ति काउं । 'बंधंति तिरियमण्या एक्कारस मिच्छभावेर्ण' ति देवाउगवज्जाणि तिनि भाउगाणि निरयदुगं विगलिंदियतिगं सुडुमं अपजत्तकं साधारणमिति यासिं एक्कारसहं पगईणं उक्कोसाणुभागं तिरियमणुया मिच्छद्दिद्वीणो बंधंति । कहं ? भन्नइ, तिरियमणुयाउवज्जाओ सेसाम णववि पईमो देवणेरहगा भवपश्चरणं ण बंधंति । मणुयतिरिया उगाणं उक्कोसाणुभागो भोगभूमिगेसु होइ, तेसु देवरहगा ण उघववंति त्ति अओ तेसु उक्कोसो ण लग्भइति । तम्हा तिरियमणुया सनिणो मिच्छद्दिट्टिणां तप्पा ओगविसुद्धा तिरियमणुयाउगाणं उक्कोसाणुभागं बंधंति, तओ विसुखतरा देवाडगं बंर्धति, अश्चंतविसुद्धो माडगं ण बंधर, तम्हा तप्पाभोगविसुद्ध ति । णिरया उगस्स तप्पा ओगसंकिलिट्ठो उक्कोसाणुभार्ग बंधर, अश्चंतसंकिलिट्ठस्स आउगबंधो णत्थि त्ति । जिरयगइणिरयाणुपुब्बीणं उक्कोससंकिलिट्टो उक्कोसाणुमागं बंध एकं वा दो वा समया, उक्कीससंकिलेसस्स एस्तिओ कालोत्थि । विकलसुडुमतिकाणं तिरियमणुया सन्निणो मिच्छद्दिट्ठी मो तप्पा ओग्गसंकिलिट्ठा उक्कोसाणुमागं बंधेति । तओ संकिलिgar नरयगइपाओग्गं बंधंति सि तम्हा तप्पा ओग्गगहणं ॥ ७२ ॥
1
पंच सुरसम्पदिट्ठी सुरमिच्छो तिनि जयइ पयडीओ । उज्जोयं तमतमगा सुरनेरइया भवे तिणं ॥ ७३ ॥
ACHECK TREE
॥३५॥
Page #73
--------------------------------------------------------------------------
________________
व्याख्या-पंच सुरसम्म दिहि' सि मणुयगई ओरालियसरीरं ओरालियअंगोमं बजरिसभणारायसंघयणं मणुयाणुपुब्बी य। एपसिं पंपण्हं पगईणं उक्कोसाणुभागं देवो संमहिट्ठी अश्चंतविसुद्धो बंधा एक वा दो वा समया, विमुद्धिपवि पत्तिमो कालो, मिच्छदिट्ठीमो सम्मद्दिट्ठी अणंतगुणविसुद्धो ति। रहगावि सम्महिट्ठिणो अञ्चतविसुद्धा एताओ बंधति, तेसिं किं उकोसं ष भवति इति चेत् ? उच्यते, रागा तिब्ववेयणाभिभूतत्वात् संकिलिट्ठतरा । अनं च तित्थकररिद्धिदसणवयणसुणणामो देवाणं तिव्वा विसोही भवति, रहकाणं तं पत्थि, तम्हा देवेसु चेव उकोसो लम्मइ । 'सुरमिच्छो तिमि जयह पगईमो' ति पगिदियआयवयावराणं उक्कोसाणुमागं ईसाणाओ हेडिल्ला देवा बंधति । कह ? भन्ना, ते अश्चंतसंकिलिट्ठा एगिदियपाभोग्ग बंधंति त्ति काउं| आयवस्स तप्पाओग्गविसुखो, कहं ? जो एगिदियजाईए सम्वखुइलं ठिई | बंधा तव्यंधकेसु अचंतषिसुखो 'सुभपयडीण विसोहीह' सिषयणायो । तमो विसुद्धो बेइंदियजाई घा. तमो विसुयो तेहदियजाई, तमो विसुखो चडरिदियजाई, तमो विसुबो पंचिंदियतिरियपाउगं, तो विसुबो मणुयगापामोग्गं बंधा ति, सम्हा तप्पामोग्गगहणं 'जयर' तिबंधद। 'उज्जोयं तमतमग' ति उजोषणामं तमतमाए एगो तिमि करणाई करेत्त संमतं परिवजिउकामो चरिमसमयमिच्छद्दिष्टी उजोयणामस्स उकोसमणुभागं बंधह। कई भवपश्चयामो तिरियगरपामोग्ग बंधार, तम्बंबकेमु मनो सम्बिसुयो णस्थिति काउं| 'सुरनेराया भवे तिण्हं' ति तिरियगासेवसंघयणतिरियागुपुख्खीणं देषणेराका सम्बसंकिलिहा उक्कोसाणुमागं बंधति, तिरियमणुया अचंतसंकिलिट्ठा णिरयपामोग्ग बंधति ति तेसु ण लम्मा । छेवहस्सं उकोसो ईसाणतेसु देवेसु ण लम्मद । कह! ते मचंतसंकिलिड्डा पगिदिवपामोर्ग तित्ति काउं ।७३॥
सेसाणं चम्मइया विवाणुभागं करिति पयडी । मिच्छपिट्ठी नियमा तिबकसारकहा भीवा ॥४॥ व्याख्या-'सेसाणं बडगाय 'त्ति मणियसेसाणं सम्बपर्गा उकोसाणुमागं घडगाकाधि मिच्छादिहीणो तिम्बकसाया १ गाथा ६९।
Page #74
--------------------------------------------------------------------------
________________
शतक
॥३६॥
一、进出出、手作渐飞出飞出地
तिब्वसफिलिडा य जीवा बंधंतिं । कई ? मन्नद्द, सब्वेसिं सब्वामो जोग्गामो सि काउं । जाणावरणं दंसणावरणं असायवेयणीयं मिच्छतं सोलसकसाया नपुंसकवेयमरहसोकमयगुच्छा 'हुडसंठाणं 'अप्पसत्यक्त्रधरसकास उर्वधायमप्पसत्यविहायगमधित्सुमदुमतुस्सरमणापखमजसकितिणीबागोत्तपंच अंतरारर्णमिति । चपसि कम्मार्ण गावमिच्छादियो सव्यंसंकलित उक्लेसाणुभागं घंति । दासरइइस्थिवेव पुरिसवेय बाइमसवासंठाणसंघयणाणं तप्यानकिलिहोति वतव्यं । जं तिरियमनुया तो जिण्यगासहियं बद्धमाणा एपर्सि उकोसम्णुमार्ग बंघंति, जाव' मट्ठात्ससागरीवमकोडाकोडीओ बंति । तभो विसुखतरा एगिदियजाइसुडुम अपात्त गसाहारणतिगसहियं तिरियगद्दणामं महारसस्तनरोधनकोडाकोडीमो बंधति । तभो विसुखतरा वैदिचजाई सेवट्टसहियं महारस किंचूर्ण । तमो विसुद्धतरा तेरदियाइसहियं अट्ठा रसंसागरोवमं किंचूर्णः । तभ चउरिदियसहियं अट्ठारससागरोवमं । तमो वामणं कीलियं च पंचिदिबजारसहियं मड्डारससागरा किंवृणा बंवंति, एवं जाव सोलससागरोवमकोडाकोन्डीमो बंधेति । तनो विसुद्धतरो खुजमखनारायसहियं तिरिवगइपायोग्गं सोलससागरोक्कोडाफोडीमो बंधर जब पनरस ति । तमो विसुद्धतरो अतीयसंठाणसंघयणसहियं मनुस्सगइपायोगं पारससागरोवमंकोडाफोडीओ बंधन्ति, तो विसुद्धतरो साइणारायसहिये चोइससांगरोवमकोडाकोडीओ बंघन्ति, तयो विसुखतरो निग्गोहसंठाणवज्जणारायसंश्रयणसहिये बारससागरोवमफोडाफोडी बंधन्ति, एएसि पंचन्हं संठाणं संघयणाणं अप्पप्पणो उक्कोसठिरबंधे उोसाणुभागसंभवो 'होजा, मसुमत्ताओ, तम्हा माइतिमवजाणं तप्पामोसांलिडोति तवं । जइ देवणेरइगा तो पुन्बुत्ताणं उकोर्स उक्कोससंकिलेसेर्ण तिरियगडुंडंसेवट्टसहियं बंति, तो विसुखतरा वामणकीलियसहियं तत्तो विसुद्धतरा सुखद्धणारायसदियं, तो विसुद्धयरा सांइणारायसहियं ततो विसुतरा जिग्गोहसं अणक्जणारायसहियं उक्कोसं बंधेति । जइ ईसाणंता देवा तो पुन्वतार्ण उक्कोर्स वीसं सागरोषमोडाफोडी चारपfर्गदियजाइसहियं बंधेति । ततो विसुखतरा पचिदियजाइतससेक्सहियं अट्ठारस, तो विसुरा
चूर्णि
॥३६॥
Page #75
--------------------------------------------------------------------------
________________
वामणस्त्रीलियस हिमं किंचूणं अट्ठारससागरोवमकोडाकोडी संबंति । तम्रो बिद्युद्धकर खुजणारायसहियं सोलसनारोवमकोडाफोडीओ, तयो विसुखतरा मणुस्साहसहियाणि ताणि चेव आईयसंठाण संघयणाणि पन्नरससागरोवमको डाकोडी | सओ विद्धतरा सादिणारायसहियं चोइस सागरोत्रम कोचाकोडी तओ विसुजतरा णिग्गोहवजणारायसहियं वारसवागरीवमकोडाकोडी । तम्हा पपसिं तप्पाओोमासंकिलिट्ठो ति वत्तभ्यं एत्य सम्मदिद्विमिच्छदिद्धि ति जं नाममाहणं जयं तं तेसु चेव सम्मद्दिद्विमिच्छदिट्टिसु उक्कोसाणुभागपाओगाणं पयडीनं जाणावणत्थं । तिब्वकसाउक्कड तिजं भणियं, तत्य इगविगलअसण्णि पंचेंद्रियमपज्जत्तगनरतिरियअसं खेज्ज वा साउयमणुसोववायदेवा य एपर्सि सन्वाणुकोससंकिलि विउकोसाणुभागबंधप्पाडग्गा न भवन्ति त्ति तेसिं पडिसेहणत्यं भणियं । उक्कोसाणुभागबंधो भणितो, इयाणिं जहन्नणुभागबंधो भन्न ॥७६॥
चोइस सरागचरिमे पंचगमनियट्टि नियट्टिएकारं । सोलस मंदणुभागं मंजमगुणपत्थिओ जयइ ॥ ७५ ॥
व्याख्या- ' चोइस सरागचरिमेति पंच णाणावरणं च दंसणावरणं पंचण्दमंतराइगाणं एतेसिं बोसण्डं कम्माणं सुडुमसंपरायस्त्रवगो वरिमसमय वट्टमाणो जन्भाणुभागं करे, कई ? तब्बंधकेसु अयंतविसुद्धो चि काउं, एवं समयं लब्भति । ' पंचगमनियट्टि ति पुरिसवेयस्स चण्ई संजलणाणं य, अणियट्टिखवगो अप्पप्पणो बंधवोच्छेदसमए घट्टमाणो जभाणुभागं करे एकेकं समयं । कां ? तम्बंधकेसु विसुद्धो ति काउं । नियट्टि एक्कारं ति णिद्दापयला अप्पसत्यवन्नगंधरसफासउवघातहासरति भयदुगुच्छाणं एतेर्सि एक्कारसण्डं अपुन्धकरणस्त्रषगो एएसि अप्पप्पणो बंधवोच्छेदसमय बट्टमाणो जनाणुभागं करेद्र पक्केकं समयं, तबंधकेसु सव्यविसुद्धो ति । 'सोलस मंदणुभागं संजमगुणपत्थिमो जयति ' सि थी गिद्धति मिच्छतं संजलणवजबारसकसाया एएसि सोलसण्ड कम्माणं संगम से काले पडिवजन्ति ति तस्स अहर्भ भवति । कई ? चीणगिखितिगमिच्छताणताणुवीणं एतेसिं भद्वन्दं कम्माणं चरिमसमयमिच्छदिडी से काले संमतं संजम च जुगवं परिषजितकामो जहस्राणुभागं करे। भप्पचक्खाणावरणानं मसंजयसम्महिठ्ठी से काले संजमं पडिवजिउकामो जद
ESANCHARACTICENCE
Page #76
--------------------------------------------------------------------------
________________
माणा
तक
॥३७॥
कर, कारणं भणिय । पक्वाणाधरणाणं देसविरयस्स से काले संजम परिवजिटकामस्स जहन्नं भवति, कारणं भणियं ॥ ७५ ॥
आहारमप्पमचो पमचमुदो उ अरइसोगाणं । सोलस माणुसतिरिया सुरनारगतमतमा तिमि ॥ ७६ ॥
व्याल्या-'आहारमप्पमत्तो' सि आहारगद्गस्स अप्पमत्तसंजमो से काले पमत्तभावं पडिजिउकामो मंदाणुभाष करेमि । कह ? तब्बंधकेसु अचंतसंकिलिट्ठो ति कार्ड। 'पमत्तसुरो उ अरतिसोगाणं' ति अरतिसोगाणं पमत्तसंजी मे काले अप्पमत्तभावं पडिजिउकामो जहन करे । कह? तबंधकेस अचंतविमुद्धो त्ति काउं । 'सोलस माणुसतिरिय'त्ति चत्तारि आउगाणि णिरयदेषगतिनदाणुपुयीओ बेउब्बियमरीरं वेउन्वियं गोवर्ग विगलतिगं सुहुमं अपजत्तकं सा. हारर्ण नि पतेसि सोलसण्हं कम्माणं तिरियमणुया जहन्नाणुभागं करेंति । कह! भन्नर, णिरयाउगस्स जहन्नाणुभागं दसवाससहस्मियं ठिति णिवत्तेतो तप्पाओग्गविसुद्धो बैधर, विसुद्धस्स बंधो स्थिति मेमाणं तिण्हमायुगाणं अप्पप्पणो जहसकं ठिति णिवत्तेनो सप्पामोग्गमंफिलिट्ठो जहन्नाणुभार्ग फरेह, अइसकिलिट्ठस्स बंधो पत्थि त्ति काउं। देवणेरगा तिरियमणुयाउगाणं जहनियं ठिति ण णिवत्तेति, तेमु ण उषषजति ति कार्ड । निरयद्गस्स अप्पप्पणो जहाठिा बंधमाणी तप्पाओग्गविसुद्धो जहनाणुभागं करो, नम्बंधकेमु अञ्चतविसुद्धो त्ति काउं| बिसयरा तिरियगइयाई बंधति त्ति तप्पाओमागहणं । वेउब्धियदुगरस जहनाणुभार्ग निरयगासहियं वासं सागरोवमकोडाकोडिं बंधमाणो बंधति । कहं मन्ना, तम्बधकेसु अश्चतसंकिलिट्ठो त्ति काउं। देवदुगस्स अप्पप्पणो उक्कोसठितिबंधमाणो तप्पामोग्गसंकिलिट्ठो जहन्नं करेह, तबंधकेसु अचंतसंकिलिट्ठो ति काउं| तओ संफिलिट्टतरी मणस्सगतिआदि बंधति ति तप्पामोग्गगहणं, विगलतिगमुहमतिगाणं तप्पाओग्गविसुद्धो जहन्नं करो, जर विस्खो तो पंचेंदियजाई बंधा त्ति तेण तप्पाओग्गगहणं, पयाओ भवपञ्चयाओ देवणेराका ण बंधति ति | 'मरणारगतमतमा तिन्नि 'त्ति मरणारगा तिनि तमतमा तिनि ति ओरालियसरीरं ओरालियंगोवर्ग उजावमिति पतामि तिण्हं जहनाणुभागं देवा रागा तिरियगतिसहियं वीसं सागरोवमकोडाकोडिं बंधमाणा, तत्थवि उक्कोसे
॥३७॥
Page #77
--------------------------------------------------------------------------
________________
मंफिलेम बट्टमाणा बंधति, तप्यंधकेसु अनमकिलिट्ठा त्ति काउं| तिरियमणया मतसंकिलिट्ठा णिरयपाओग्गं बंधति त्ति तेण तेसु ण लभति, ओरालियअंगोवंगस्म ईसाणतेसु देवसु जहन्नं ण लम्भर । कह ? ते अञ्चंतसंकिलिट्ठा एगिदियजाति बंधंति त्ति । 'तमतमा तिन्नि' त्ति तिरियगतितिरियाणुपुग्विीयागोताणं अहे सत्तमपुढविणेरइको सम्मत्ताहिमुहो करणाई करेत्तु चरिमसमए मिच्छट्टिी भवपश्चरण ते तिन्निवि वंधह, जाव मिच्छत्तभावो, तस्स सब्बजहन्नो अणुभागो भवति । कहं ! तम्बंधक अश्चंतक्सुिद्धो त्ति ॥ ७६ ॥
एगिदियथावरयं मंदणुभागं करेंनि तिगईया। परियत्तमाणमज्झिमपरिणामा नेरइयवज्जा ॥ ७७॥
व्याख्या-'पगिदियथावरयं' ति एगिदियजातियावरणामाणं जहन्नाणुभागं रहगे मोनूण मेसा तिगतिगावि परियतमाणमज्झिमपरिणामा अंधति, परावृत्य परावृत्य पगतीओ बंधति त्ति परियत्तमाणं, जहा एगिदियं थावरय, पचिंदियं तसमिति । तेसुवि जे मज्झिमपरिणामो जइ विसुद्धो तो पचिंदियजातितसणामाणं तिन्वाणुमागं करेति, अह संकिलिहोतो पगिदियजातियावरणामाणं अणुभाग तिव्यं करेति, तम्हा मज्झिमपरिणामो तुलादंडवत् । णेराका भव्यपचएण ण बंधंति ति ।। ७७॥
आसोहम्मायावं अविरइमणुओ य जयह वित्ययरं । चउमइउकडमिच्छो पन्नरस दुवे विसोहीए ॥ ७८॥
व्याख्या-'आसोहम्मायावं ' ति आसोहम्मो ति सोहम्मग्गहणात् ईसाणोवि गहिओ, पकणित्वात् आसोहम्मा देवा मातवनामस्म सब्यसंकिलिट्ठा पर्गिदियजाति वीसं सागरोवमकोसाकोडिं बंधमाणा आतपस्स जहनं अणुभार्ग बंधंति, सम्बंधकेसु अञ्चंतसंकिलिट्ठ ति काउं । 'अविरामणुओ य जयति तित्थकरं' ति असंजतसम्मद्दिही मणुमो णरकं बदायुगो बिरयाहिमुहो मिच्छत्तं से काले पडिवजिाह ति तित्यकरणामस्स जहाणुभागं करेइ, तम्बंधकेसु मचंतसंकिलिट्ठो त्ति काउं। 'बउगतिउकडमिच्छो पञरस' ति पंचिदियजातितेजाककम्मइकसरीरं वशगंधरसफासा पसत्था भगुरुलघुपराषायउस्सासतसवायरपज्जत्तगपतेगणिम्मेणमिति । पतासि पारसहं पगतीणं जहमाणुमागं चउगतिगाधि मिच्छदिड्डी
Page #78
--------------------------------------------------------------------------
________________
शुवक
॥३८॥
HAACHARACHNICHACHARI
सम्बसंफिलिया वंति। ई। भर तिरिबमया मिरयगतिमाहियं शोर-ठिति क्षमाया मतिसंविखिम पवासि बार पाणुमार्ग बंधति, सुदामो ति काउं। ईसाजंतवजा देवा पदमा बिरिषमापचिवमजासहियं बंधमाणा जहमाणुभा.करेंकि, पंचेंदियजातितसणामबजाणं ईसाणता देवा पार्गदियजातिसहि धमामा सयाकिविला अहनं बंधति, पचिरियजाति: तसणामार्ण सत्य अहर्ष ण ळम्मति । कह। विमुखतरो बंधति चिकाई। 'दुबे विसोहिय'ति णखयात्यिवेदा महा वर्ग चउगतिगा मिच्मदिवी सप्पाभोमाविमुखा बंधंति, तमो विमुक्तये पुरिसमेवं बधति हि फाउं । तस्यति पसगवस्त्र जहा संफिलिङ्गतरो बंधा, तमो विसुखतरो इस्थिवेदस्स ॥ ७८ ॥
सम्मरिही मिच्छो व अट्ठपरियचमजियो जयति । परिपत्रमाणबजिाममिच्छडिीओ.तेवीस ॥७९॥
न्याच्या-'सम्मरिही मिच्छो व महापरियत्तमजिनमो जयति 'सि सातासानं थिरापिरं सहासुदं जसवित्तिमजसकित्ति पतेसि भट्ठण्हे कम्माण अहवाणुभाग सम्महिही वा मिच्छादिड्डी वा बंधति । कह | सातावेदणीतस्स उबोसिया ठिती पचरससागरोक्मकोडाकोडीमो तप्पामोम्गसंकिलिट्ठो बंधा, तमो पमिति जाव असातस्स उसोसिता हिछि सिवाय संकिलिट्ठो संकिसिहतरो संकिलिद्वतमो य उत्तरुत्सरं बंधति, तेण पतेसु ठितिक्षणेसु जान्नयं प लम्भति, त सकिमिडो कि काउं। समऊणामो उकोसठितिमो माढवेत्तु जावं असातस्स संमरिविजोग्गा जहाठिठी तात्र पतेसु छितिठाणेसु सम्मदिछिमिच्छद्दिहिजोग्गेसु सब्वेसुषि सब्वजहनगो परिणामो तनुल्लो लम्भाति, परियत्तिय परियत्तिय ठिई बंधमाणस्स सम्मद्दिविजोग्गस्स असायजहन्नठितिओ आढवेत्तु जाव सातस्स सम्मादिहिजोम्गा जामिया ठिति ति ताव विसुरो विमुखतरो विमुखतमो य ऊर्ण चंति ति पतेसु ठितिठाणेसु जाहलयं न लम्भति, जो पकं चेव पगर्ति बंधा सो संकिलिलो वा विसुद्धो वा मवति ति, तेण परियन्नमाणमलिमपरिणामम्गहणं, पगतीओ पगतिसंकमणे मंदो परिणामो लम्भति ति । पर्व थिराथिरसुहासुहजसकित्तिाजसकित्तिर्ण भावेवव्वं । 'परियत्तमाणमज्झिममिच्छदिडीओ तेवीसं ' ति मणुयगती तयाणुपुब्धी
॥३८॥
Page #79
--------------------------------------------------------------------------
________________
KRIT
छठाणं संघयणं विहायगतिदुगं सुभगभगं सुस्सरवुस्सरं आपजअणाएवं उच्चागोत्तमिति एतेसिं तेवीसाए पगडीणं चउगतिगावि मिच्छदिट्ठी परियत्तिय परियत्तिय ते बंधमाणा मशिमपरिणामा जहन्नाणुभागं बंवंति । कहं ? मन्नद, सम्म दिट्ठी पतासि परिवत्तणं णत्थि त्ति काउं । कथं नास्ति इति चेत् ? भन्न, संमद्दिट्ठी जो मणुयदुगवज्जरिसभाणं वैधको सो देवदुगं पण बंघति, देवदुगबंधको मणुयदुगवञ्जरिसभं ण बंघति । समचउरंसपसत्यविहाय गतिसुभगसुस्सर आवेज्ज उच्श्चागोताणं परिवक्वा सम्मद्दिद्वीसु णत्थि ति तेण ण लब्भति । सुभपगतीणं अप्पप्पणो उक्कोसठितिओ आढवेत्तु जाव असुमपगतीर्ण अप्पप्पणो सम्बजहनिया ठिइति ताव प्रत्यंतरेसु सम्बठितिठाणेसु ण विसुद्धो णाघमो संकिलेसो पगतीओ पगतिसंकमे लब्भति त्ति तेज पत्थ सव्वजहभाणुभागो तेवीसाए पगतीणं । छसंठाणच्छसंघयणाणंपि मुंडासंपत्तयज्जाणं अप्पप्पणी उक्कोसठितीओ आढवेत्तु समचउरंसवज्जरिसभनारायचज्जाणं जाव अप्पप्पणो जहनिया ठिति त्ति पत्यंतरे सव्वजद्दन्नाणुभागो लग्भति । हुंडासंपत्ताणं वामण स्त्रीलिय संठाणसंघयणाणं उक्कोसम्पभिति जाव अप्पप्पणो जहन्नगो ठितिबंधो ताव पतेसु ठितिठाणेसु जहन्नगं लम्भति । समचउरंसत्र जरिसभाणं अप्पप्पणो उक्कोसठितीओ जाव णिग्गोहं घजनारायं जहनिया ठिती ताव एतेसु ठितिठाणेसु जहन्नगं लब्भर, हेडभो विपक्खाभावात् विसुद्धत्वाच्च जहन्नाणुभागो ण लब्भति, जामो तप्पा ओग्गविसुद्धस्स सकिलिट्ठस्स वा अक्खाताओ पगतीओ तासि सव्वासि एस कमो ॥ ७२ ॥ सामित्तं भणितं, इयाणिं घातिसुभासुभठाणपश्च्चयविपाका य पदंसिज्जंति, अणुभागसभाव ति काउं पढमं घातिसंज्ञा, सव्वाओ पगतीओ सामनेणं तिप्पगराओ हवंति, तं सव्वघाती देसघाती अघाती ति । तत्य सव्वघातिनिरूवणत्यं भन्ना
केवलनाणावरणं दंसणछक्कं च मोहबारसगं । ता सवघाइसन्ना हवंति मिच्छत्त वीसइमं ॥ ८० ॥
व्याख्या- 'केवलनाणावरणं' ति केवलणाणावरणं वक्तुमचक्खुओहिदंसणवज्जाणि छावि दंसणाणि संजलणवज्जा यारसकसाया एते सम्यघातिणामा सर्वति, 'मिच्छत वीसहमं ति । कहं ? णाण सणसद्दद्दणचारिचाणि सब्वं घार्तेति ति
赤
Page #80
--------------------------------------------------------------------------
________________
शुवक
॥३९॥
FXXXXXANCE
सम्वधारणो, केवलणाणावरण सव्वावबोहावरणं, सेसचउणाणविसपतु तस्स आवरणविसयो णत्थि, जर होज अयणा जीवा होजा । " सुवि मेहसमुदय होंति पमा चंदसुराणं " वि तेसिं मेघाणं सभावादेव तारिसी सती णत्थि, बड़ा सम्बं न किंचि दीसति, एवं केवलणाणावरणस्सवि सदावादेव तारिसी सत्ती णत्थि जहा ण किंचि जाणा ति । मेघावरियसेसपहार म पुणो वाघायकरा कडकवाडादयो तरतमेण जहा ण किंचिवि दोसति तेहिंपि तम्मामा मत्थि, एवं केवलणाणाघरियसेसस्स णेयविसयस्स तस्स य चत्तारि बाघातकरा मतिणाणावरणादयो, तेसिं खयोषसमतरतमेण विषाणविखुड़ी भवति, एर्गिदियादि जाव सव्वखओवसमलद्धिसंपन्नोति । एवं सव्वत्थ सम्वदेसघातिम्मि जोपज्जा । 'दंसणछ' ति णिद्दापण केवल सणावरणं च एतेसिं उदय वट्टमाणो सव्वंपि पक्षियव्यं ण पेक्खर, सव्वस्व दंसणमाचरेति ण देसस्स, जओ णिद्दाषत्थायामधि केन्तियोधि अचक्खुदंसणविसयो अत्थि, एत्यधि पुष्षुतमेहदिद्वतो देव्यो । महवा कोधि राया क Fafe रुट्ठो सम्वस्तहरणादि अवराहाणुरुवं दंड करे, एवं सव्वघातितम्मते ठाति, दंडियसेसस्स दव्यस्त सरीरादिस्स या मने दायिकादयो विणासकरा तरतमेण उडेज, जाव सरीरविणासो ति । एवं सव्वघातिअणावरिय दरिसणविसर मन्त्र खुदंसणावरणादिणो तिनि तद्देसमाधरेति तेसिं स्वयोवसमतरतमेण दरिसणबुडी भवति, एगिंदियादि जाव सम्वस्वयोषसमलद्धिसंपन्नो त्ति । चक्खु अचक्खु मोहिदंसणपाओग्गे अत्थे ण पेक्खर चि केवलदंसणावरणोदम ण भवति, किंतु तेसिं चेत्र तिष्णप्रावरणेण ण पेक्खर, एतेसिं जे अप्पाभोग्गे अत्थे ण पेक्खति ति सो केवलदंसणाबरणोदयो, केवहिस्स तयावरणस्वर छउमत्यविसयाऽणववोह विषयमेदात् इति चेत् ? तन सर्व्वशेयाघबोधलाभे देशलाभानुप्रवेशात्, ग्रामलाभे क्षेत्रलाभादिवत् । (चारेत ) ' मोह बारसर्ग ति भगवया पेणीतं पंचमद्दव्ययसहियं अट्ठारससीलिंगसहस्तकलिये चारितं घाति सि सव्वधारणो ण देस [विरह ] बाइजो, ता तेसि खओवसमविसेसेण मंसविरयादि जाव वरिमाणुमति तिथि -
१ तब्बो २ पमणियं.
C
चूर्णिः
॥३९॥
Page #81
--------------------------------------------------------------------------
________________
どれもいただいまーくんともかく
ति विसेमो न भवति । जहवि अचंतादओ तहावि अयोग्गाहारादिविरनि भवति, पल्यवि मेघदिह्रतो । मिच्छत्तं सम्बत्यवीयरागोपदितचपदत्यरुचिपडियातं करेति ति सव्वघाती, तस्म मओवसमविसेसेण माणुस्स मद्दहणादि जाव जीवादीणं च मदहणता । अञ्चनोदपवि केसिंचि दबविसेमाणं महहणता मपति, एन्थषि मेघदिहतो ॥८॥ इयाणि देमघातीओ भन्नति
नाणावरणचउकं दंसणतिगमंतराइए पंच । पणुवीस देसाई संजलणा नोकसाया य ॥ ८१॥
व्याख्या-'नाणावरणचउर्फ ' ति केवलणाणावरणवजाणि चन्नारि णाणावरणाण, चक्खुमचमखुमोहिंदसणावरजाणि, पंचवि अंतराइगाणि, चत्तारिवि संजलणा, जव णोकसाया, एते देस घायंति त्ति देसघाइणो, कई? भन्ना-आभिणिबोहियणाणावरणादीणि चत्तारिवि केवलणाणावरणीपण अणावरियणेयविमयदेसो संघार्पति सि देसघातिणो, पंचमिदियाण मणोउहाणं जे धिमया ते आवरेति त्ति अभिाणिवाहियणाणावरणं, तन्धिमयातीते अत्थे न जाणति सि तस्सोदयो ण भवति । एवं सूबणाणषिसया जे अत्था से आषरेर ति सुयणाणावरणं, रुग्विदन्वाणि ण जाणा त्ति मोहिणायावरणं, अरुवाणि ण जागा सि तस्सोदयो ण भवति, अणताणतपपसियसंधषिसए अत्ये आवरे ति मणपज्जवणाणावरणीयं सब्धिसयभसीए पोग्गले अरूचिदग्वेय ण जाणा ति तदुल्यो ज भवति ति । चक्खुदंसणादीणि तित्रिवि सणाणि केवलदसणावरणीयेच मणावरियदसणविसयदेसो तं पापंति सि देसघातिणो। गुरुलहुकाणंतपदेसियाणि संघाणि आवरेति तिसदसणावरण, सेसे पोग्गले अरुषिदब्वाणि यण पेक्वाति ति तस्सोदयो ण मवति । सेसिदियमणोषिसए प्रत्ये भाषरेवि तिमबाखदसणाधरणं, तमिसयातीते अत्थे ण पेक्सति सि तस्सोदओ ण मवति । मोहिदसणं बोहिणाणवत दाणतयागादीणि पंचषि देसं पाएंति । कह? भन्ना-गहणधारणजोग्गाणि पोग्गलबन्याणि वाणि ण देर, ण बहा. ण अंगाव परिभंजा ति, दाणलाममोगपरिभोगतरायिकाणि सम्बदब्याणमणतिमे भागे तेर्सि विसयो, कमेव बजाति चिदेसघायो, सम्वदवाई ण देति, ण लहति, न भुजति ति, न परिभुजा ति, तेसिं उदयोण भवा, अशष्यत्वात् प्रहणधारणस्य ।
Page #82
--------------------------------------------------------------------------
________________
शतक
॥४०॥
पतेसि सायोषसमविसेसामो अणेगा लविषिसेसा उप्पज्जति । पीरियंतगास्स देसपातितं कह! मना-सम्ब पीरियं भाषरा त्ति, (सम्बधाई) एवं णस्थि, जमो पगिदियस्स वीरियंतराइगस्स कम्मस्स अट्ठवप वट्टमाणस्सवि माहारपरिणामणकम्मगहणगस्य न्तरगमणादि अत्थि, तमो पमिति बीरियषिसेसं पातेति त्ति देसघाती,देसघाइपस्स समोवसमविसेसेण पगिदियादि उत्तरुत्तरं वीरियवही अणेगमेयभिन्ना जाव केवलि ति। केवलिमि खयसंभयं सब्जीरियं. मब्वं पीरियं ण घातेति सि देसघाति । 'संजलणा णोकसाया य' त्ति लखस्स चारित्तस्स देसघाते बट्टति । कई ? मन्त्र-मलत्तरगुणातियारो पतेर्सि उदयामो भवति सि । उक्तं च-" सब्वेवि य अतियारा संजलणाणं तु उदयो होति । मूलच्छेनं पुण बारसण्हमुदए कसायाणं ॥१॥" कसायसहपत्तिणो णोकसाया ॥१॥
अवसेसा पयडीओ अघाइया घाइयाहि पलिमागा। ता एव पुन्नपावा सेसा पावा मुणेयन्वा ॥ ८२ ॥
व्याख्या-'अवसेसा पयडीओ मघाश्या घायाहि पलिभाग' ति सेमामो वेयणियायुगणामगोत्तपईमो अधाश्याओ। कहं ! णाणदसणचरित्तादिगुणे ण घातेति त्ति । 'घाश्याहि पलिमाग'त्ति घाइकसरशा इत्यर्थः। तेहिं साहया तत्तुल्ला भवंति, जहा अचोरो स्वभावात् चोरसहयोगेन चोरो भवति, एवं अघातिणोवि घातिमाहिता तग्गुणा भवति, दोषकरा इत्यर्थः । इदाणि सुभासुभ त्ति'ता एव पुनपावा सेसा पावा मुणेयच'त्ति'ता एव'ति अघाइणो 'पुनपाव'त्ति बायालीसं पसत्यपगतीओ पुन्नं सुभमित्यर्थः । वेयाणियाउगनामगोत्तेसु जाओ अप्पसत्यपगतीओ ताओ पावं असुभमित्यर्थः । 'सेसा पाव'त्ति सेसाणि घातिकम्माणि पावाणि असुभानीत्यर्थः । ८२ ॥ दाणि ठाण त्ति
आवरणदेसघायतरायसंजलणपुरिससत्तरस । चाउविहभावपरिणया तिविहपरिणया भवे सेसा ॥ ८३ ॥ व्याख्या-'आवरणदेसघायंतरायसंजलणपुरिससत्तरम'त्ति चत्तारिणाणावरणाणि, तिन्नि दमणावरणाणि, पंच अंतराइगा, चत्तारिवि मंजलणा, पुरिमवेद इति फ्यामओ सत्तरम कम्मपगतीओ 'चाबहभावपरिणय'त्ति पगठाणदुगठाणतिठाणचउठाण
॥४०॥
Page #83
--------------------------------------------------------------------------
________________
भावसंजुत्ता। कहं ! अणियट्टिप्रद्धाए संखेजेसु भागेसु गएमु एतेमि कम्माणं एगट्ठाणिगो अणुभागबंधो भवति । सेसाणि तिन्निविद्वाण णि संसारत्थाणं, तत्थ पन्चयराइसमाणकोहस्स चउट्ठाणिगो रसो भवति, भूमिराइसमाणकोहस्स तिठाणिओ, बालुगउदगराइसमाणकोहस्स दुवाणिभो, घोसातकिणिबादीणं जातिरसतुल्लो एगठाणिओ रसो, तस्सवि अणेगा मेदा, जहा पाणीयभागतिभागचउम्भागसंमिस्सादि जाव अंतिमो जातिरसलवो बहुपाणीयमिस्सो वा । दो भागा कदिजमाणा २ एगभागावट्टितो एरिसो दुट्ठाणिभो रसो, तस्सवि अणेगमेया पूर्ववत् । निन्नि भागा कदिजमाणा २ एगो भागो अवडिओ एरिसो तिठाणिो रसो; नस्सवि अणेगमेया पूर्ववत् । चत्तारि भागा कढिजमाणा २ एगभागावट्ठियो परिसो चउट्ठाणिको, तस्सवि अणेगमेदा पूर्ववत, पवं सव्वाऽसुभाणं । सुभाणं तु कम्माणं दगवालुगराइसमाणेणं कोहोदएण चउट्ठाणिो रसो बाति, भूमिरासमाणेणं कोहोदपणं तिठाणिगो रसो भवति, पञ्चयराइसमाणेणं कोहोदएणं वुढाणिो रमो भवति, पत्य झारेक्षविकारादि रान्ता योज्याः इति । 'तिविधपरिणया भवे मेस'त्ति जामओ सत्तरसपगतीओ भणिताओ ताओ मोत्तूण मसाणं सुभाणमसुभाणं च सव्वपगडीण तिनि ठाणाणि भवंति, तं० चउवाणिो तिट्टाणिओ विट्ठाणिो ति । एगट्ठाणिो ण संभवति, कहं ? भन्नइअणियट्टिपभितीमु सेसाणं असुभपगतीणं बंधो गरिथ त्ति, तेण सेसअसुभाणं एगठाणओ रसो नस्थि । सुभपगतीणं कहं ? भन्नइ-जाणि चेव संकिलेसठाणाणि ताणि चंब विसोहिठाणाणि पश्चयातिचडणोत्तरणपदवत् । संकिलेसठाणेहिंतो विसोहिठाणाणि विसेसाहियाणि । कहं ? भन्नर-जो सवगसेदि पडिवजति सो ण णियट्टति, तेहिं विसोहिठाणेहिं विसोहिठाणाणि अधिकाणीति । सवगसेढिवजेसु जाणि विसोहिसंकिलेस ठाणाणि तेसु एगठाणियरसभावो णस्थि । जो असुमपगतीणं चउट्ठाणबंधको सो सुमपंगतीणं दुठाणियं रसं बंधति । जो सुभपगतीण चउट्ठाणबंधको सो असुभपगतीणं दुठाणबंधको, खवगसेटिं पहुच पगठाणबंधको वा, तेण सुभपगतीणं एगठाणिमो रसो ण संभवति ॥ ३ ॥ इदाणि पगतीर्ण पचयणिकवणत्यं भन्ना
Page #84
--------------------------------------------------------------------------
________________
शतक
॥४
॥
चउपञ्चय एग मिच्छत्त सोलस दु पच्चया य पणतासं । सेसा तिपञ्चया खलु नित्थयराहारवज्जाओ ।। ८३ ।।
म्याख्या-चउपचय एग 'सि एगा पगती मिच्चत्तादिचउपवाका । पहसातावेदणीयं मिच्छहिडिम्मि वर्ष पनि त्ति मिच्छत्तपश्चरकं, संसा पञ्चया नवंतग्गया, सासणादि जाव असंजओ त्ति एतेसु मिच्छत्तभावे वि बंधो मत्थि त्ति असंजमपञ्चओ, मेसपचयदुगं तदंतम्गतं, पमत्तादि जाव सुहमरागो एतेसु मिच्छत्ताऽसंजमाभावे वि बंधो अस्थि त्ति कसायपश्चयओ, उवसंतकसायादिसु तिमु पतेसु मिच्छत्ताऽसंजमकसायाऽभावेऽवि बंधी अस्थि त्ति जोगपञ्चाइगो त्ति । 'मिच्छत्त सोलस नि जाओ मिच्छत्तताओ सालसपगाओ ना मिच्छत्तपश्चयाभो, स्व.हं? मिच्छत्ताभावे बंधं ण पंनि ति । 'दुपश्चया य पणतीसं ति मासणमम्मद्दिष्ट्ठी असंजमसम्मटिअंताओ पंचासं पाओ मिच्छत्तमसंजयपश्चयाओ । कह ? पतेसि मिच्छबिट्टिम्मि बंधी अस्थि त्ति मिच्छत्तपाइकाओ, सासणादिसु वि तिमु बंधी अधि ति असंजमपञ्चतिकाओ । ' सेसा निपत्रया मलु 'त्ति मेमाओ नित्थकराऽऽहाग्वजाओं सव्वपगतीओ जाओ संजयाऽसंजयपमत्ताऽपमत्तअपुन्वाऽणियट्टिस्हुमरागंताओ नाओ मिच्छत्ताऽसंजमकसायपचरकाओ । कह? मिच्छद्दिहिम्मि बंधं पंति ति मिच्छत्तपश्चरकाओ. मसंजएमुवि बंधं पंनि ति अजमपञ्चकाओ, कसायसहिपसुवि बंधं पंति त्ति कसायपचयाओ ति । तित्यकराऽऽहारणामाणं पमओ पुरवुत्तो ।। ८३॥ इयाणि विवाकनिरुवणत्यं भन्ना
पंच य छत्तिन्नि छ पंच दोन्नि पंच य हवंति अव । सरिराई फासंता पयडीओ आणुपुछीए ॥ ८४ ।।
व्याख्या-पंच छ तिनि छ पंच दोन्नि पंच मह त्ति सरीरातिफासंता पगतीओ 'आणुपुवीए 'त्ति सरीरा ५ संठाणा ६ अंगोवंगा ३ संघयणा ६ वन्न ५ गंध २ रम ५ फासा ८ यथासंखण घेतव्याणि, पंच सरीराणि छसंठाणाणि त्ति (एवमाइ)।
अगुरुलहुग उबघायं परघा उज्जोय आयव निम्मेणं । पत्तेयथिरसुभेयरनामाणि य पोग्गल विवागा ॥ ८५ ॥
॥४२॥
Page #85
--------------------------------------------------------------------------
________________
व्याख्या-अगुरुलहुगं उबघायं पराघातं उजायं आतवणाम णिम्मेणं 'पत्तर्याधरसुतरणामाणि य 'त्ति पत्तगं साहारणं पिराधिरसुभाभणामाणि य एताणि सवाणि पोग्गलविवागाणि । कहं! भन्नइ-पोग्गलो विवागो अस्मेति, पोग्गलेसु वा विवागो अस्मति पागल विवागा, पंचण्हं सरीरकम्माणं उदए वट्टमाणो तप्पाओग्गपोग्गले घेतण मरीरत्ताए परिणामेह त्ति सरीराणि पोग्गलविवागाणि । एवं गहिपसु चेव पोग्गलेमु मंठाणअंगावंगमंघयणवन्नगंधरसफामगुरुलदुपराघायउवघायआयवउजावनिम्मेणनामपत्ते गधिरसुभाणि मेयराणि नामाणि विवागं गच्छति त्ति पोग्गलविवागिणों पोग्गलधम्मा सम्ववि करंतु ॥ ८५॥
आऊणि भवविवागा खित्तविवागा य आणुपुबीए । अवससा पयडीओ जीवविवागा मुणेयवा ॥ ८६ ॥ व्याख्या-'आऊणि भविषार्ग ति देहा भयो त्ति वश्च देहमाश्रित्य आऊणि बियाग देति । आह-अंतरगतीए पट्टमाणस्म णिरयसरीर त्यि त्ति तत्य आउगोदयों कह ? भन्ना-णिरयपाओग्गादयसहिओ कम्मरगसरीरोदयो णिरयभवो सुधा लम्हा ण दोसी, एवं सम्वत्थ । 'वेत्तविषागा य आणुपुव्वीओ'सि बत्तमागास तम्मि उदओ जेसि ते खित्तविवागिणो, अंसरगतीए बट्टमाणस्स चउण्हमाणुपुब्बीणं उदयो सदुपग्रहत्वात् , मीणरस जलवत । 'भवसेसा पगतीओ जीवविषागा मुणेयब्ब' त्ति पोग्गल विवागि आउग आणुपुब्बीओ यमोस्तुण सेसामो मव्यपगतीमा जीवविधागामो। कह! भन्ना-णाणावरणोदयपरिणओ जीया अनाणी भति, जीवम्मि अस्म विधागो त्ति जीवधिवागी. मद्यपीतपुरुषपरिणामबत् । दंमणावरणोदएणं अदसणी, मायाऽसायोदएणं सुही दुक्खी, मोहोदया दंमणं चारित्तं च प्रति व्यामोहं गच्छति, गतिजातिऊमासविहायगतितसथावरवादरसुहुमपजत्ताऽपज्जत्तगसुभगद्भगसुस्सरदुस्मरआएजअणाएजजसाजसतित्थकरउचाणीयपंच अंतराइमिति पतेसिं उदए बट्टमाणो जीवो तं तं मावं परिणमति, द्रव्याश्रयं प्रतीत्य स्फटिकपरिणामषत् । पोग्गलविवागिमायुगाणुपुबीण जीवविपाकत्ता जीविपाकाओ कह ण भयंति इनि चदष्यने, नत्प्रधाननिर्देशात जीवस्स होंतमषि
Page #86
--------------------------------------------------------------------------
________________
शतक॥४२॥
SAN
पुलमाश्रित्य विपाको, नारकतिर्यग्मनुष्यामरमवमाश्रिस्य विपाकः, विग्रहगतावन्यत्रोदयाभावात् ( तमाश्रित्य विपाकः, ) पोम्गलभवम्वेत्त विवागिणो दुबंति ति । उत्तरपयडिर्हितो सव्यत्यवि सव्यमूलपयडीर्ण समं परुवियन्वा सुभासुभपरूवणादीया ॥ ८६ ॥ अणुभागध भणिओ । इयाणि परसबंधस्स अहकम्मं पत्तस्स परूवणा किजइ । पुरुषं ताव ताई पोग्गलदम्बाई कहि ठियाई ? कहं गेण्डर ? करिसाइ ? केरिसगुणोष वेताई ? केन्तियाई ति ? तं णिरूवणत्थं मन्न
एगपएसो गाढं सवपसेहि कम्मुणो जोगं । बंधड़ जहुतहेउ साईयमणाइयं बावि ॥ ८७ ॥
व्याख्या- एगपदेसो गाढं ' ति पगम्मि परसे भोगाढं एगपएसोगाढं, केण समं ? भन्नह-जीवपप सेहिं समं, एगम्मि आकासपपसे ठिए पोगलद०वे 'सव्वपरसेहि' त्ति सर्वात्मप्रदेशः जीवपपसाणं अन्नोनं सह संबंधो शृंखलावत्, तेण अन्नोनोपकारे वर्हति ति सब्वजीवपदे मेहिं सञ्वजीवपदेसत्ये 'कम्मुणो जोग्गं' ति कम्मणो जोगे पौग्गले घेत्तूण कम्मत्ताए परिणामेइ । जीवपएसबाहिरत्तट्ठिए पोग्गले ण गेण्डर, किं कारणं अनाश्रितस्य तत्परिणाभावात्, जहा अग्गी तव्विसयट्ठिए तप्पाओगे दव्वे affare परिणामे त्ति ण अबिसयगए इति, तहा जीवोवि तप्पएसट्ठिए गेण्डर ण परतो, कम्मणो जोग्गं ति वृत्तं । केरिसा कम्मजोगा ? केरिसा वा अजोग्गत्ति जोग्गाजोग्गवियारंणत्थं वग्गणाओ परुविजंति परमाणुर्वग्गणा अग्गहणवग्गणा, दुपसियवग्गणा अग्गहणवग्गणा, तिपदेसियवग्गणा अग्गहणवग्गणा, एवं चउपपमिय पंचछजाव संम्बेज्जाऽसंखेज्जपदेसियवग्गणा अग्गहण वग्गणा, अनंतपएसियवग्गणा अग्गहणवग्गणा, अनंताणंतपदेसियवग्गणाणं काइ गहणपाओग्गा, काई अम्गहणपाओग्गा, जे गहणपाओग्गा ते तिन्हं ओरालियवेउच्चिय आहारगसरीराणं, आहारगवग्गणा जहन्ना, जहन्नाओ उक्कोसो केवाओ ? विमाहिओ को विसेसो ? तस्मैवाणन्तिमो भागों, तस्सुवरि एके रुवे छूटे अम्गहणवग्गणा ब्रहना, जहन्नाओ उकोसो केवइओ ? तो अनंतगुणों को गुणकारी ? अभव्वसिद्धिएहिं अनंतगुणो सिद्धाणं अनंतमो भागो तस्सुवरिं एक्क रूवे छूटे
१. 'ण' इति क.
चूर्णिः
॥४२॥
Page #87
--------------------------------------------------------------------------
________________
तेयिगसरीरवग्गणा जहन्ना, जहन्नाओ उक्लोसो केवहओ ? तो विसेसाहिओ को विसेसो ? तस्सेव अणतिम्रो भागो, तस्सुवरि एक्के रूवे छूटे अग्गहणवग्गणा जहन्ना, जहन्नाओ उकोसो केवइओ ? अनंतगुणो, को गुणकारो ? अभव्यसिद्धिकेहि अनंतगुणो सिद्धामतमो भागो तस्सुवरिं एके रूवे छूटे भासाद व्ववग्गणा जहन्ना, जहन्नाओ उक्कोसो केवतिओ ? विसेसाहिओ, को विसेसो ! तस्सेव अनंतिमो भागो तस्सुवरिं एक्के रुवे छूटे मग्गहणवग्गणा जहन्ना, जहन्नाओ उकोसो केतिओ ? अनंतगुणो, को गुणकारो ? अभव्वसिद्धिएहिं अनंतगुणो सिद्धाणमणंतमो भागो । तस्सुवरिं एके रूवे छूढे आणापाणुवग्गणा जहन्ना, जहन्नाओ उकोसो केवतिओ ? विसेसाहियो, को विसेसो ? तस्सेव अनंतिमो भागो तस्सुवरिं एगे रूवे छूटे अग्गहणवग्गणा जहन्ना, जहन्नाओ उक्कोसो केवतिओ ? अनंतगुणो को गुणकारो ? अभव्वसिद्धिपहिं अनंतगुणो सिद्धाणमणंतिमो भागो । तस्सुवरिं पक्के रूवे छूटे मणोदव्ववग्गणा जहन्ना, जहन्नाओ उकोसो केवतिओ ? विसेसाहिओ, को विसेमो ? तस्सेव अनंतमो भागो । तस्सुवरिं पगे रुने छूटे अग्ग्रहणवग्गणा जहन्ना, जहन्नाओ उक्कोसो केवतिओ ? अनंतको गुणो, को गुणकारो ? अभव्वसिद्धिकेहि अनंतगुणो सिद्धाणं अनंतिमो भागो । तस्सुवरिं एगे रूवे छूढे कम्मइगसरीरवग्गणा जहन्ना, जहन्नाओउकोसो वह ? विसेसो, को विसेसो ? तस्सेव अर्णतिमो भागो । तस्सुवरि एगे रूवे छूढे धुवाचित्तत्वग्गणा जहन्ना, जहन्नाओ उक्कोसी केत्तिओ ? अनंतगुणो, को गुणकारो ? सव्वजीवाणं अनंतगुणो । तस्सुवरि एके स्त्रे छूढे अधुषाचित्तवग्गणा जहन्ना, जहन्नाओ उकोसो केवहओ ? अनंतगुणो को गुणकारी ? सब्वजीवाणं अनंतगुणो तस्सुवरिं पक्के रुपे छूटे पद्मसुन्नवग्गणा जहन्ना, जहन्नाओ उक्लोसो केवहओ ? अनंतगुणो, को गुणकारो ? सब्वजीवाणमनंतगुणो । तस्सुवरि एके रूबे छूटे पत्तेगसरीरवग्गणा जहन्ना, जहलामो उक्लोसो केसिओ ? असंखेज्जगुणो, को गुणकारो ? पलिओषमस्स असंखेज्जरमो मागो तस्सुवरिं एगे रूबे छूटे दिया सुन्नवम्गणा जहस्रा, जहनाओ उक्लोसो केवहभो ? असंखेज्जगुणो, को गुणकारो ? म संजाणं लोगाणं असंखेज्जरमो भागो, सोवि भागो असंखेजा लोगा । तस्सुवरिं एके रूवे छूढे बायरनिगोयवग्गणा जहन्ना,
AAPKE
Page #88
--------------------------------------------------------------------------
________________
शतक
॥ ४३ ॥
TEXT
जहन्नाओ उक्लोसो के सिओ ? असंलेज्जगुणो को गुणकारो ! पलिओषमस्स असंखेज्जइभागो । तस्सुवरिं एगे रूबे छूटे वतिता सुभवग्गणा जहस्रा, जहन्नाओ उमोसो केवतिमो ? भन्न, भसंखेज्जगुणो, को गुणकारो ? अंगुलस्स असंखेजतिभागमेनस्स खेत्तस्स जावइया आवलियाऽसंखेज्जहभागे समया तावइयाई वग्गमूलाई घेप्पंति तस्स वरिमघग्गमूलस्स असंखेजाभागे जावया मागासपएसा तेसिं असंखेज्जाभागो गुणकारो । तस्सुवरिं एके रूवे छूढे सुहुमणिगोदवग्गणा जहन्ना, जनाओ उकोसो केत्तिओ ? असंखेजगुणो, को गुणकारो ? आवलियाए असंखेजइभागो तस्सुवरिं एगे रूवे छूढे चउत्थ सुन्नवग्गणा जहन्ना, जहन्नाओ उक्लोसो केतिओ ? असंखेजगुणों को गुणकारो ? असंखेजाओ सेढीओ पतरस्स असंखजतिभागो । तस्सुवरिं एगे रूवे छूटे महाखंधवग्गणा जहन्ना, जहन्नाओ उक्कासी केवतिओ ? असंखेज्जगुणो, को गुणकरो ? पओिवमस्म संजरभागो असंखेज्जइभागो ति पाठः । एतासि अत्यो जहा कम्मपगडिसंग्रहणीए, जाओ अग्गहणवग्गजाओ ताओ सव्वाओ हेडिलोवरललक्षणओ ति दुबिहाओ हवंति । एतासु कम्मइगसरीरवग्गणाओ जाओ ताओ कम्मपाओग्गाओ ताओ कम्मत्ताए वंर्धनि । 'जहुत्तहेउं' ति सामन्नविसेमपश्चता पुग्दुत्ता तेहिं बंबंति 'साईयमणाइयं वाषिति बंधवोच्छेदकार्ड बंधनस्म सातिओ बंधो, तस्मि वा अनंमि वा फोले बंधवोच्छेदमकरेतु वंर्धतस्स अणादिओ देवी संतत्या अपिशब्दाद् भुवाऽधुवावपि सूइया, कम्मइगसरीरवग्गणापाओग्गा कम्मस्स, मेसाओ अजोग्गाओं ॥ ८७ ॥ कम्मजोग्गाणं दव्वाणं वण्णादिनिरूपणत्यं भन्न
पंचरपंच नेहि मंजुयं दुविहगंधचउफासं । दवियमणं तपएसं सिद्धेहि अनंतगुणहीणं ॥ ८८ ॥
व्याख्या-'पंचरस' ताई एक्केकाई बंधवाई पंच धन्नाई, दु गंधाई, पंच रसाई, निडुण्डं, णिद्धसीयलं, लुक्वुण्डं, वसीयलं मउयं लहुयमिति चड फासाई, 'दवियं ' ति एगदव्वं 'अनंतपदेस ' ति अणंताणंतपरमाणूर्ण संघातो, तं कियत्प९. भावे. २. 'बंध' इति नास्तिक.
正正地近中午飞出飞球发球
चूर्णि:
॥४३॥
Page #89
--------------------------------------------------------------------------
________________
ACHARCHANNERNMahwaasRSANE
रिमाणं इति चेत् ? जीवेहि अणंतगुणहीणं, जीवा सिद्धाः, सुदवानदर्शनसहितत्वात, संपूर्णजीवलक्षणा इति, तेहि अर्थतगुणहीणाणं परमाणूणं अमविपहिं अणंतगुणन्भहियाणं समुदाएणं एको खंधो, सव्येऽवि तलक्षणा बंधा जहा भणिता । कत्तिया ते? अभविताणं अणंतगुणा सिद्धाणमणंतभागमेत्ता खंधा एगसमपणं गहणं पंति कम्मत्ताए । ते य बंधगा मूलपगतीणं नरविहा, तं० एगविहबंधगा, छविहबंधगा, सत्तविहबंधगा, अट्ठविहबंधगा य । जो एकविहं बंधति तस्स तम्मि समए जाण वा उक्कोसेण वा मजहन्नुकोमेण वा जोगेण गहियं दलिय सन्यमेव एकस्म वेयणिजस्स कम्मणो भवति । जो य्यिहं बंधति तस्स तमेव दलिय उण्डं कम्माण छ भागा भवति । जो सत्तविहं बंधति तस्स तमेव दटियं सत्तण्हं कम्माणं सत्तमेदं भवति । जो अढविहं बंधनि तस्स तमेव दलियं अदुहं कम्माणं अट्ठमेदं भवति । एगसमयहियं दलिय अट्ठविधादिबंधत्ताए किह परिणमति इति चेत् ? उच्यते, तस्स अज्झवसाणमेष तारिसं जेण अविहाई बंधत्ताए परिणमति, जहा कुंभकारो मृत्पिडे मत्तगसरावादीणि णिवत्तइ, तस्स सारिसो परिणामो, जहा पत्थ एकरूपाइं अणंगवापि या पत्तियाई दन्याई णिकाएमि त्ति एवं सम्वन्नुदिह्रो परिणामो, पतेण परिणामेण संजुत्तस्स अट्ठविधादित्ताए दरियं परिणमति ॥ ८८ ॥ तहिपि एनस्स कम्मणो अमुक अमुकं पत्तियं दलियंति, एवं विभत्तस्स दलियस्म परिचामणिकवणत्वं भन्ना
आयुगभागो थोवो णामे गोए ममो नओ अहिओ। आवरणमंतराए तुष्टो अहिगो य मोहे वि ॥ ८॥ सन्बुवरि वेयणीए भागो अहिगो अ कारणं किंतु । सुहदुक्खकारणत्ता ठिईविसेसेण सेसाणं ॥ ९०॥
व्याख्या-'आयुगभागो' ति जो अवषिहबंधको तस्स मायुगस्स भागो सबस्थोषो, णामगोत्तार्ण दोपहवि भागो नुहा, आउगभागाभो बिसेसाहिमो । 'आवरणमंतराए तुल्लो महिगो य' ति णाणावरणदसणावरणभंतराइयाणं मागो मिहवि तुलो, णामगोत्तेहि विसेसाहिगो मोहे वि' नि मोहणिजम्स भागो विमेसाहिगो । 'मखुवरि वेयणीए भागो
Page #90
--------------------------------------------------------------------------
________________
श्वक
॥४४॥
CONNEC
महिगो चि मोहणिञ्जभागामो वेयणीयमागो विसेसाहिको ति । 'कारणं किं तु' त्ति किं कारणं आउगादिवेदणीयपावसाणा भागविभागो ति भन्न सुहदुक्खकारणत्त 'ति वेयणीयस्स सम्वमहंतो भागो सुहदुक्थकारणंति बहूहिं दलिपहि सुहदुखाई फुडीभवति, आहारवत्, जहा माहारे असणपाणखाइमाणं बहूहिं दव्वेहिं तित्ती भवति, साइमेण थोवेणवि, असणार तुष्टं वेयणीजं साइमतुल्लाणि सेसाणि, विषवद्या सेसाणि सि स्तोकमपि विषं स्फुटीभवति । 'ठिईविसेसेण सेसाणं ' ति सेसानि आउगादीणि मोहपज्जवसाणाणि ठितिविसेसानेव तेसिं दलियविसेसो, एवं चेव आउगाओ णामगोत्ताणं संखेज्जगुणं पावर ? सचं, माउगाधारत्वात् शेषप्रपंचस्य, तम्हा आउगस्त बहुगं दलितं तहावि णामादयो धुवयंघिणो ति काउं विसेहिकाणि । आह-जाणावरणादिहिंतो मोहणिज्जस्त भागो संखेज्जगुणो पावति ठितिविशेषत्वात् सर्थ, चरितमोहस्स चत्तालीसंति कार्ड णाणावरणाओ विसेसाहिय एव, मिच्छेत्तदलियं चरितमोहस्त अनंतिमो भागो ति तं अहिचि ण भणितं ॥ ८९ ॥ ९० ॥ इयाणि सादियणाइयपरूवणत्थं मन्ना -
छपि अणुकोसो परसबंधो चउव्विहो बंधो । सेसतिगे दु विगप्पो मोहाउ य सबहिं चैव ॥ ९१ ॥
व्याख्या -' छण्हपि अणुकोसो पदेसंबंधो चउव्धिहो बंधो त्ति णाणावरणदंसणावरण वेदणीयणामगोतमंत राइगाणं पाम उन्हे कम्माणं अणुकोसगो पदेसंबंधी सादियाइचडविगप्पो भवति । कहं ? भन्नइएपनि छण्हं कम्माणं उक्कोसगो पदेसंबंधो मोहणिजस्स बंधे वोच्छिन्नं सुदुमसंपराइगस्स उवमामगस्स ववगस्स वा उक्कोमे जोगे वट्टमाणस्स उक्कोसो लम्भति एक वा दो वा समया । हेट्ठिलोवि उकोसो जोगो लग्भन्ति, तहिं आउगस्स मोहणिजस्म य भागो लग्भति त्ति तहिंपि उक्कोसो पदेसबंधो ण भवः । एत्थ दोण्डं विभागा पतेसु छवि पविट्ठत्ति काउं उकोसो लम्भति, स सादिओ अघुवोय । बंधवोच्छेदं करेत्तु पुणो वंर्धतस्स अणुकस्स सादिओ अहवा मुदुमरागस्म आदीप उक्कोसो लो, न उकोसो फिट्टे अणुकोसं बंधनस्ल अणुकोसस्स सादिओ, तं ठाणमपत्तपुत्रस्स अणादिओ ध्रुवाsध्रुवौ
ANC
चूर्णि:
॥४४॥
Page #91
--------------------------------------------------------------------------
________________
पुर्ववत् । - सेसतिगे दुविगप्पो ' ति उकोसजहन्नाजहन्नेसु सादिओ अधुवो य । कहं ? उक्कोसे कारणं भणितं । पतेसिं छण्हं जहन्नको पदेसबंधो मुहुमणिगोयस्त अपज्जत्तगस्स सञ्चमंदवीरियलशिस्म पढमसमए वट्टमाणस्स सत्तविहबंधकस्स लभइ एकसमयं, ततो वितियसमयादिसु अजहन्नस्स सादिओ बन्धो, पुणो परिम्भमिय संमेजेण वा असंखेजेण वा कालेण सुहुमणिगोदअप्पजत्तगअप्पलद्धिपढमसमयभावं पत्तस्म जहन्नो, एवं जहन्नाजहन्नेसु जोगेसु संमारत्था जीवा परिभमंति त्ति काउं मञ्चत्य सादिश्रो अधुवो य । 'मोहाउ य सव्वहिं चेव' त्ति मोहाउगाणं उक्कोसाणुक्कोसजनाजहन्नो पएसबंधो साइओ अधुवो य । कहं ? आउगस्स अधुवबंधत्तादेव मिद्धं, मोहणिजस्म मत्तविहबंधगस्स उकोमो पएसबंधो लम्भइ, सो सम्महिट्टिमिच्छदिट्ठीणं सामन्नो, तम्हा मिच्छद्दिट्ठिस्स लभर त्ति काउंमिच्छदिट्ठी उनोसाणुकोसेसु परियतणं करेइ त्ति दोमुवि साईओ अधुवो य । जहन्नाज हनभावणा सुदुमनिगोयजीवो जहा नाणावरणस्म तहा भाणियन्वं, नम्हा मोहणिजस्स मूलपगती पडुच्च चत्तारिवि सादिय अधुवा य ॥ ११ ॥ इदाणि उत्तरपगतीणं भन्ना
तीसहमणुकोसो उत्तरपयडीमु चोन्त्रिहो बंधो । सेसतिगे दुविगप्पो सेसामु य चरविगप्पो वि ॥ १२ ॥
व्याख्या-'तीसहमणुकोसो उत्तरपगतीमु चोविही बंधो' त्ति पंचणाणावरणाणि, थीणनिगवजाणि छ दसणावरणाणि. अणताणुबंधिवजा- 'बारस कसाया, भयदुगुंछा पंचअंतराइगमिति पतासिं तीसाए कम्मपगतीणं अणुक्कोसो पदेसबंधो सादिआइच उविगप्पो भवति । कई ? भन्नइ-पंचण्हं णाणावरणाणं सुहुमसंपराइगस्स छविहं बंधगस्स पूर्ववत भावना, मोहाउगमागोवि लम्मा त्ति । चउण्हं दसणावरणाणंपि एमेव मोहाउगभागा लभंति, सजातियभागलंभो य । णिहादुगम्म सत्तविहबंधगस्स उक्कोसजोगिस्स सम्महिडिस्स थीणगिद्धितिगभागो लम्भति त्ति असंजवादि अपुष्वकरण तेसु उकासो लम्भति, पकं वा दो वा समया, सो य सादियो, अधुषो य । उकोसाओ परिवर्डतस्स बंधवोच्छेदाभो वा अणुक्कोसस्स सादिओ, समत्तभावे उक्कोसजोगं अपत्तपुवस्स अणादियो, धुवाऽधवा पुर्ववत् ।
Page #92
--------------------------------------------------------------------------
________________
घृणि
रक
E8:11
अप्प नक्वायरस असजयसम्माहटम्म उकोसजागिरम उकोसो भवति, मिच्छत्तअणताणुबंधाणे भागो लम्भा पक वा दो वा समया । ततो परिवद्धतस्स अबंधातो वा अणुक्कोसस्स सादिओ, असंजयसम्महिद्विभावे सकोसजोगं अपत्तपुच्चस्स अणादियो धूवाऽ धुवा पुर्ववत् । पञ्चक्वाणावरणस्त संजतासंजतो उक्कोससजोगी उकोसं करेर ति, मिच्छतअणंनाणुधिपश्चकवाणावरणाणंपि भागो लम्भति त्ति एक वा दो वा ममया, मंसं जहा अप्पञ्चमखाणावरणस्म तहा भाणियच्वं । भयदगुच्छा मंदृिढिरस उकामजोगिम्म अमंयतादि जाव अपुवकरणी त्ति एनेसु उकोसो लब्भा, पक्क वा दो या ममया । कई भन्ना-मिच्छत्तभागी उम्मति त्ति । मसभावणा जहा निद्दापयलाणं नहा भाणियवा । कोहमजलणाए अणिर्याट्टम्स चयिह बंधगम्म उकासजोगिम्स उकासा मति, एकं वा दो वाममया । कहं ? भन्नइणोकमायभागो न नि कार्ड, उकामा परिवडं नस्म बंधवोच्छेदाओ वा मादिओ, तं ठाणमपत्तपुव्वस्म अणादिओ. ध्रुवाऽध्रुवा पुर्ववत् . माण मजदणाए नस्मय तिविहं बंधगस्म कोहमंजलणाग भागो रति त्ति । शेषप्रपश्चः पुर्ववत् । मायाए दुबबंधकस्म माणभागा भति नि । शेष पुर्ववत । लोभमंजटणाए तम्मेव पवितबंधगस्स उस्स जागिरम उकोमा भनि मब्यमोहभागी नस्म नि । शेष पुर्ववत । पंचण्हमंतराइगाणं मुटुममंपरागरस विहवंधगस्स उकोमजोगे वट्टमाणस्म उकोसो लमह । कह ? माहाउग भागो लम्भइ नि । शेषं पुर्ववत् । 'संसतिगे दुर्विगप्या ति उकोमजहन्नाजहन्ने म सादिओ अधुवो य । कह? उकामे कारणं पुबुत्तं, जहन्नाजहन्नंसु जहा मृलपगतीणं नहा भाणियब्वं । 'मेसामु य चम्विगप्पोवि' ति थीणगिद्धितिर्गामच्छत्तणताणुबंधिणामधुवबन्धगाणं परियत्तमाणीणं च सव्वामि उक्कोमाऽणुक्कोसो जहन्नोऽजहन्नो य मादिओ अधुवो य । कहं ? भन्नइ-परियत्तमााणं अध्रुवन्धित्वादेव मिद्ध, धीतिमिच्छत्ताणताणुबंधीणं उकोमा सविहबंधकस्म मिच्छद्दिविस्म लम्भइ, एकं वा दो वा समया, ममहि ट्ठिस्म एतेमि बंध एव स्थि, तओ परिवर्डनम्म अणुकोसस्म सादिओ, तओ पुणो उकोमजोगं पत्तरम उक्कामो, पवं उकोमाणुकोसेसु परिभमंति त्ति दोमुषि
४ा
Page #93
--------------------------------------------------------------------------
________________
मादिः अधुवा । णामधुवाणं णवह चि मिट्ठिा मावबंधको उम्मजागी णामस्म तेवीसबंधको उकामं बंधति, पकं वा दो वा ममया मसनामाण भागो हि दम्भति त्ति, महिटिम्मि एनेमि उकासी ण लम्भा, सम्हा मिच्छद्दिट्ठा उकोसाणुकोममु परिम्भमद ति दोमुवि मादियां अधुवो य । एनेमि धुवबंधीणं अधुवबंधीणं वा मुहुर्माणगोदाऽपजनकस्स अप्यविरियलद्धिजुत्तस्म पदमसमए बट्टमाणस्स सञ्चजहन्नो पदेसबंधी, नी जहन्नाजहन्नमु परिवत्ता ति दोमुवि सादिओ अधुवो य ॥ ९ ॥ एवं मादियाऽणादियपरूवणा भणिया. इदाणि सामित्तं मूलुत्तरपगतीणं भन्ना
आउकस पएसम्म पंच मोहरस सत्त ठाणाणि । मेसाणि नणुकमाओ बंधड उकोसगे जोगे ।।३।।
व्याख्या-'आउकस्म पएमस्स पंच 'त्ति मिच्छहिहि असंजतादि जाव अप्पमत्तमंजओ एतसु पंचमुवि आउगस्स उकोसो पदेसबंधो लम्भह । कहं? सव्वत्थ उकासो जोगो लव्भा त्ति काउं| अग्ने पदति । आउकोसस्स पदेसस्म छ त्ति । सासणोविउकोसं बंधीत त्ति. तंण, जेण अणंताणुबंधीणं मिच्छदिट्टिम्मि उकोमो पदेसयंधो दिट्ठो त्ति, जहसासणेवि अर्णताणबंधीणं उकोसो पदेसबंधो होज.तो अणताणुबंधीणं अणुक्कोसो सादियादिचडव्विहो बंधो लमज, मिच्छत्तभागो लम्भाति । अन्नं च 'मेमपपसुक्कडं मिच्छो ति उवरि भणिहिति तेण सामणस्स उक्कोसो जोगो न लति त्ति । नेण पंच जणा उक्कोसं करति । 'मोहम्म सत्तठाणणि 'त्ति मामणसम्मामिच्छट्टिवजा मोहणिजबंधका सत्तविहयंधकाले मध्यसि उक्कासपनसबंध यति । कई ? भन्नइ, मध्यमुवि उक्कोसा जोगो लम्भति त्ति । अन्न पदति । मोहम्म णव उ ठाणाणि नि मासणसम्मामिच्छेहि मह । न ण संभवति । कहं ! सासणस्स कारणं पुन्वुत्तं, सम्मामिच्छद्दिट्टिम्मि जर उकोमो लभेन तो 'अजईबिनियकसाए 'ति उरि भणिहिति नं ण भणजा, असंजयसम्महिटिमम्मामिछट्ठिीणं जागं मोनणं अन्नो अप्पतरादिषिमेसी मूलुत्तरपगनिबंध मेदो स्थिति नेण सत्त मोहणिजस्म उक्कामपनमबंध बंधन । मासणसम्मामिच्डसु उक्कामो जोगाण लम्भति नि
Page #94
--------------------------------------------------------------------------
________________
शतक
॥४६॥
EL KH
ते ते ण गहिया । ' मंमाणि तणुकसाओ बंधर उक्कोसगे जोगे 'ति सेाणि मोहाउवज्जाणि तणुकसाओ सुडुमसरागो उको जोगे वट्टमाणो उक्कोसं बंधति, कहं? मोहाडगाणं भागो लग्भति सि काउं, उनको मजांगाऽभावे तस्सवि उक्कोसो ण लम्भइति ॥ ९३ ॥ इदाणि जहन्नगसामित्तं भन्न
सुमनिगोयाऽपज्जत्तगस्स पढमे जहन्नगे जोगे । सत्तण्डं तु जहन्नं आउगबंधेवि आउरस ।। ९४ ।।
व्याख्या -'सुमणिगोयाऽपज्जत्तगस्स पढमे जहन्नगे जोगे। सत्तण्हं तु जहनं ' ति सुहमस्स णिगोदस्स अनंतकाहगस्स अपज्जन्त्तकस्स लद्धीए अप्पलद्धिस्स वीरियं पहुच पढमसमए वट्टमाणस्स आउगवजाणं सत्तण्डं कम्माणं जहनको पदेसबंधो भवति, एक्कं समयं । कहं ? अपजत्तका सन्देवि असंखेज्जगुणेणं जोगेणं समय समय वहन्ति ति वितियसमयाइसु जहलगो पदेसबंधो न लग्भद्द, सव्यजहन्नजोगी पढमसमए लम्भति त्ति काउं । आयुगधंधेवि आउस्स 'न्ति सो चैव सन्तण्डं जहन्नकसायी अप्पणो आउतिभागपदमसमए वट्टमाणो आउगस्स पदेसबंधं जहन्नगं करेइ, एक्कं समयं । कहं? बीयसमए असंखेजगुणेणं जोगेणं बड़ति त्ति ण लम्मति त्ति ||१४|| मूलपगईणं (सामित्तं) भणियं, इयाणि उत्तरपगतीणं सामित्तं भन्न, तत्थ पुव्यमुक्कोसं भन्नति
सत्तर सुहुमसरागो पंचगमनियट्टि सम्मगो नवगं । अजई वितियकसाए देसजई तड़यए जयइ ।। ९५ ।।
व्याख्या - सत्तर सुडुमसरागो 'ति पंच णाणावरणाणं चत्तारि दंसणावरणाणं सातावेदणीयं जसकित्तिउच्चागोयं पंचमंतरायिगाणं पतेसि सत्तरसण्डं कम्माणं सुदुमरागो उक्कोमे जांगे घट्टमाणो उक्कोसं बंधति । कहूं ? भन्नइ सब्वेसिं मोहा उगमागा लम्भंति त्ति । चउन्हं दंसणावरणीयाणं जसकित्तीय य सजातिभागलंभो अस्थि ति हेट्ठओ उक्कोसं ण लब्भति, तदभावात् । पंचगमणियट्टि ' ति पुरिसवेदस्म चउण्डं संजलणाणं अणियही उक्कोस जोगे वट्टमाणो उक्कोसं पदेसबंधं बंधति । कहं ? भन्नइ - अणियट्टि पंचविहबंधको पुरिमवेदस्स उक्कोसं करेंइ, हासरतिभयदुगुंछाणं भागो लम्महत्ति काउं । कोहसंजलगाए चउव्विबंधको उक्कोसजोगी उक्कांसं करेइ, पुरिवेयस्स भागो लग्भइ ति काउं । माणस्स
先に
चूर्णिः
॥४६॥
Page #95
--------------------------------------------------------------------------
________________
तिविहबंधको उक्कोसं बंधर, कोहभागो लम्भइ त्ति । मायाए दुविहबंधको उक्कोसजोगी उक्कोसं करेड, माणमागो लम्भइ ति। लोहसंजलणाए एगविहबंधको उक्कोसं करेइ, सव्व मोहभागो तस्सेति । 'सम्मग्गो णवर्ग ' ति णिहादुगछणोकसायतित्थकरणामाणं जो सम्मद्दिट्ठी उकोसजोगी उक्कोसं पदेसं बंधति | कहं ? भन्नइ-णिद्दादुगस्त असंजतप्पभिति जाव अपुत्रकरणाशाए संखेजामो भागो त्ति ताप पतेसु सम्वेसुषि उक्कोसो पदेसो लम्भति, थीगिद्धितिगभागो लम्मति ति काउँ, सम्मामिच्छस्स उक्कस्सजोगाभावे तमि ण लम्भति त्ति । हासरतिअरतिसोकभयदुगुंछाणं जे जे तब्बंधका सम्महिद्विणो ते ते उक्कोसजोगे वट्टमाणा उक्कोसं पदेसबंध करेंति, मिच्छत्तभागो लम्भति त्ति काउं, सब्वेसि सामन्त्रं विसेसाभावा। तित्थगरणामस्स देवगतिपाओग्गं तित्थगरसहितं पणतीसं बंधमाणाणं उक्कोसजोगीणं असंजतादि अपुवंताणं उक्कोसो पनेसबन्धो भवति, सब्वेसि तप्पाओग्गं नि काउं, तीसएक्कतीसबंघेसु उक्कोमो पनेसबंधो ण लम्भति, बहुगा भागा भवंति त्ति काउं । 'अजई बिसियकसाय ' ति असंजयसम्म हिट्ठी उक्कस्सजोगी अप्पञ्चम्वाणावरणीयाणं उक्कोसं पदेसं बंधति त्ति | कहं ? मिच्छत्तअणताणुबंधीणं भागो लम्भति त्ति, सम्मामिच्छे योगाऽल्पत्वादेव ण लम्भति । 'देसजई तइयए जयइ' त्ति संजतासंजओ पश्चक्माणावरणाणं उक्कोसजोगी उक्कोसं पदेसं बंधति त्ति । कई ! मिच्छत्ताऽणताणुबंधिअप्पचक्खाणावरणाणं भागो लन्भात, सेसेसु तदभावा ण लम्भति ॥ १५ ॥
तेरस बहुप्पएमं सम्मो मिच्छो व कुणइ पयडीओ । आहारमप्पमत्तो सेसपएसुक्क मिच्छो ।। ९६ ॥
व्यास्था-तेरस बाप्पएसं सम्मो मिच्छो व कुणा पगतीओ ।' ति असातादेवणीयमणुयदेवाउगदेवगवेउब्धियदुगसमचउरंसवधरिसमणारायपसत्यविहायगतिसुमगसुस्सरावेजणामाण पतेसिं तेरस पगतीणं सम्मरिहिस्स वा मिच्छदिहिस्स वा सत्तविहबंधकस्स उक्कस्स जोगिस्स उक्कोसो पदेसबंधो मवति । कहं ? भन्नाइ-जो असात बंधति सो सम्महिट्ठी मिच्छहिट्ठी वा सत्तविहबंधको, तेसिं दोहवि अविसिट्ठो उक्कोसो जोग्गो, तेण दोसुवि उक्कोसपदेसबंधो
Page #96
--------------------------------------------------------------------------
________________
शतक
॥४७॥
अविरुद्धो । एवं मणुस्सदेवाउगाणि दोण्हषि अधिरुयाणि । देवदुगवेउब्धि यदुगसम चउरंसप सत्यविहायगति सुभगसुस्सराएञ्जणामाणि देवगतिपाओगे मट्ठावीसं बंधमाणस्स बंधं पंति, हिट्टिलेसु ण पंति, तेण सम्मद्दिद्विमिच्छद्द्द्विीणं उक्कोसजोगीणं उक्कोसो सबंध अविरुद्ध, एगूणतीसादिसु एतेसिं उबकोसो ण लब्भति, बहुगा भाग सि काउं । बजरिस मणारायसंघयणं मणुयगतिपाओग्गं वज्जरिसभणारायसहियं एगुणतीसं बंधमाणस्स बंधं पति, हेडिल्लेसु ण पति, तेण दोन्हवि उक्कोमजोगीण उको सो पदे संबंधो ण विरुद्धो, मिच्छद्दि ट्ठिस्स तिरियगतीयवेि समं लम्भति उज्जोषतित्थगर (वज्ररिसह) सहिप य तीसह बंधे वज़रिसहस्स उफ्फोसो पदेसंबंधो ण लभति बहुगा भाग त्ति फाउं । आहारमप्पमत्तो 'ति आहारक दुगस्म अप्पमत्तां त्ति अप्पमत्ताऽपुब्वकरणा य दोषि गहिता तेसि उक्कोसजोगीणं देवगतिपाऔग्गं आहारकदुगसहितं नीसं बंधमाणाणं उक्कोसो पदेसवंधो भवति, एक्कतीसे उक्कांग लभति बहुगा भागा भवंति प्ति कोउं । 'सेसबदेसुक्कडं मिच्छो' त्ति भणियाणं कम्माणं उफ्कोपपदेसबंधं मिच्छद्दि ट्ठी बंधा । कहं ? थीणति गमिच्छत्ताणताणुबंधीणपुंसगित्थि वेद [ निरयदुग ] तिरियदुगणिरयतिरिया उगणीयागांताणं संमद्दिट्टिम्स बंधो णत्थि मिच्छहिट्टी मत्तविहबंधको उक्कांसं बंधति, आउगभागो लग्भति त्ति काउं । अन्नेसिंपि संमद्दिट्ठिअयोग्गाणं ( योग्गाणं च ) पगतीणं सो चेष णामस्म जाओ तेवीसबंधे बंधं एंति, तासि नहिं चेव उक्कोसो पीओ सव्वत्थोवाओ त्ति । आउगबंधकालं योत्तॄण उक्कोसजोगिस्स जासि तेवीसे बंधो णत्थि मणुयदुगविगलिदियपंचिदियजातिओरालियंगो वंगसेवट्टपराधाय उस्सामतसपजत्तकथिरसुभ [ जस कित्ति ]णामाणं एतासि उक्कोमो पदेमबंधी पणुवीसंबंधस्म भवति, हेट्ठओ ण लम्भति, उवरिंपि यदुकाओ पगनीओ त्ति उक्कोसो ण लब्भति । आयावुजांवाणं छब्बीस बंधकेसु, णिरयदुगअप्पसत्थविहायगइ दुस्मरणामाणं अट्ठावीसबंधगस्स उवकोसो पदेसबंधो, उपरि बहुकाओ त्तिण लभति, मज्लिसंघयण संठाणाणं एगुणतीसबंधगस्स उक्कासी पत्रेसबंधों, उवरि ण लग्भति ॥ ९६ ॥ इयाणि उक्कांमजहन्नपदेसबंधसामीणं सरुवणिरद्धारणत्थं भन्न
PRIN
चूर्णिः
| ॥४७॥
Page #97
--------------------------------------------------------------------------
________________
HARISHMAGEINDIAHINICHATANTRITY
मन्नी उकडजोगी पज्जनो पटिबंधमप्पयरी । कुणइ पएमुक्कोसं जहन्नगं जाण विवरीए । ०७।। व्याख्या-'सन्नी उक्कडजोगी पजनो पर्याडबंधमप्पयरो । कुणइ पदेसुक्कोसं ति जो मणोपुर्व किरियं कोड तम्स मध्वजीवेहितो तिच्या चेट्ठा भवति नि मन्निग्गणं । सन्नीसुवि जहन्नुक्कोसजोगिणो अत्थि त्ति नेण जहन्न जोगिवुदासायं उकोसजोगिग्गहण । मन्नि अप्पजत्तगस्सवि तप्पाओगो उक्कोसो जोगो अन्थि त्ति तन्वुदामधं पजत्तगगहणं । मोवि सव्वाहिं पज्जतीहि पजत्तयरो तस्स सवुक्कोमो जोगो लभा त्ति मन्बुक्कोसजोगीसुवि जो पगतीओ बहुकाओ बंधा नस्म भागा बहगा हुंति त्ति घोकं. दलियं लम्मा जहा दम कुंमा पंचण्हं दिन्ना ते चेव दिन्ना दसहं अखं लम्भति नण पगनिबंधअप्पतरबंधगग्गहणं 'कुणइ परमुफ्कोमं' नि मो तारिमो तव्बंधकेसु उक्कोसं पदेसबंधं बंधति, जहासंभवं एनेण वीजेण जहि जहिं जस्स जस्म कम्मरस उक्कोमो लभनि तम्स तस्स तर्हि सहि चिंतेत्तु भाणियन्वं । 'जहन्नगं जाण विवरीए 'नि असन्नीपसुवि जहनजोगी. तेसुषि मन्वाऽपजत्तको टखीए, तेसुवि बहुकाओ पगतीमो बंधमाणो सन्चपगाणं नव्चंधकेमु जो एरिसो सो सो सवजहन्न पदेसबंधं करेति । एतेण बीजेण वक्ष्यमाणं जहन्नगं तम्घं जहासंभवं ॥९॥
घोलणजोगि असन्नी बंधइ चउ दोन्नि अप्पमत्तो उ । पंचासंजयसंमो भवाइ मुहुमो भवे सेसा ॥१८॥ व्याख्या-'घोलणजोगि असन्नी वंघर चड़ति णिरयदवाउगं णिरयदुर्ग एतेर्सि चउण्डं कम्मणं अमग्निपंचिदिनो मव्याहिं पज्जत्तीहिं पजत्तको अपज नगस्म बंधो न्यि त्ति, 'घोलणजोगि' त्ति परिषत्तमाणजोगी, पाकायचट्ठा तम्म अञ्चंतमप्पा भवति त्ति, अपरिषत्तमाणजोगिस्म निधा चट्ठा भवति, सत्यति असन्नी पज्जत्सकपाओग्गे सवजहन्न जोंग घट्टमाणो मूलपगतीणं अट्ठषि धमाणो जहन्नं पदेसबंधं बंधति हेहिल्या ण बंधति । भवपचयाओ सन्नीमु किं न भवति इति चेत् ? मन्नार, असनिपजतकउकोम जोगायो सनिपजत्तगजहन्नगडोगो असंखेजगुणो ति तेण ण भषति, 'दानि अप्पमत्ता उति घोलणजोगी अप्पमतमंजओ अट्टविहबंधको णामपगतीणं एक्कतीर्म बंधमाणो आहारकदुगरम जहन्नगं पटेमबंध पनि ।
Page #98
--------------------------------------------------------------------------
________________
शवक
॥४८॥
'पेचासंजयसंमो भवाह' सि देवदुगं वेडब्बियदुर्ग तित्थकरणामार्ण एपलि पंचन्हं असंजयसंमद्दिट्ठी भवातिसमय बट्टमाजो जलगं परसबंध बेधति, कहं ? भन्न, देवनेरहयाणं तित्थकरणामबंधकाणं तम्रो बुताणं मणुस्सु उषवजंताणं उप्पतिपढमसमर वेष देवगतिपाओग्गं तित्थकरणाम सहितं एगूणतीसं वज्रमाणाणं सध्वजहन्नजोगीणं देवदुगवेउब्वियदुगाणं सव्वजहनो पवेसबंधो । असनिसु किं न भवति इति चेत् १ मन्त्रह-मसन्नि अपजत्तकद्धार वट्टमाणो देवगतिणेरश्यगहपाओगे ण बंध, सनिपजत्तगजोगाओ असन्निपज्जतगजोगो असंखेजगुणो चि काउं जहन्नगो पतेसबंधो न भवति । तित्थकरणामस्त मणुओ तित्थकरणामबंधको कालं काउं देवेसु उबवन्त्रो तस्स पढमसमप मणुयगतिपाओग्गं तित्थकरणामसहितं तीसं बज्रमाणस्स सब्वजहनजोगिस्स सव्वजहस्रो पदेसबंधो, अन्नत्थ ण लम्भति । भवाद सुमो मवे सेस' ति भवाइ ति दोषि सामनं, णिरयदेवाउगं देवदुगं निरयदुर्ग वेडब्बियदुर्ग आहारदुर्ग तित्थगरणामं च मोत्तूण सेसाणं सव्वपगतीणं सुमो अपजन्तगो भवादिसमय वट्टमाणो हीणवीरिओ अप्पप्पणी ठाणे सब्वबहुकाओ पगतीमो बंधमाणो सव्वजहनजोगी सव्वेसिं जहां पदेसबंधं करे । णामे अपजस कसुमसाधारणाणं पणुवीसबंधगो, एगिंदियआयावथावराणं छब्बीसं बंधको, मणुयदुगस्स पगूणती सबंधको, सेसाणं णामपगतीणं तीसबंधको जहन्नगं पदेसबंधं करेति, सो चेत्र आउगाणं दोvt आउगतिभागादिसमय वट्टमाणो सव्वजहनं करेइ । कारणं पुत्र्वतं । आदिशब्दात् गृहितं सामित्तं भणितं ॥ ९८ ॥ इदाणि पगतिठितिमणुभागपदे साणं बंधकारणणिरुचणत्थं भन्न—
जोगा पयडिपरमं ठिअणुभागं कसायओ कुणड़ । कालभवखित्तपेक्खो उदओ सविवागअविवागो ।। ९९ ।।
व्याख्या- 'जोगा पयडिपएसं डिइअणुभागं कसायओ कुणा ' त्ति जोगाओ पगतिबंधो पदेमबंधो य भवति, कहं ? भन्न, जोगाओ परसगहणं पसविर हिमो पगतीणं बंधो णत्थि तेण जोगा पगतिपदेसंबंधो। डितिबंधं अणुभागबंधं च कसायतो करे | कहूं ? भन्नर, कम्मस्स विडस्म हिं रसभावो य कसायतो भवति ते वेव डितिअणुभागा । एत्थ
LAKTRIC
चूर्णिः
॥४८॥
Page #99
--------------------------------------------------------------------------
________________
अद्दहणतंदुलदिहतो, अहहणतुल्लो अणुभागो, तंदुलत्याणीया पदेसा, जो रखो सो चिरकालठाति, इतरो वा पगतीबलातिकरणं । एवं बद्धस्स कम्मस्स विपाकणिरुवणत्थं मन्नइ 'कालमवखेसपेक्खो उदओ सविवाग अविवागो 'ति पंच णाणावरणा, उपरिल्ला चत्तारि दंसणावरणा मिच्छत्तं तेजाककम्महगसरीरं वनगंधरसफासा मगुरुलहुगथिराथिरसुमासुम जिम्मेणं पंच अंतराइगमिति एतामो सत्तावीसं पगतीभो धुवोदयामो सव्वकालं सव्वजीवाणं अस्थि । एतामो मोत्तण सेसाओ काल भवं खेतं च पडुग्ध उदयं देति । णिद्दापणगकसायणोकसायादयो कालाइ पेरिखणो । रगतिरियमणुयदेवाणे जाणि एकंतप्पाओग्गाणि ताणि तं तं भवं पडुच्च उदय देति त्ति भवापेक्त्राओ । आकासं खेत्तं तं पप्प आणुपुब्बिमादीणं उदयो। संखेवेणं पत्तिओ उदयभावो विभागतो अणेगमेयभिन्नो । 'उदओ सविवाग अधिपागो' ति मप्पणो सभावेण उदेति जो सो सविपाको, जहा मणुयस्स मणुयगति अन्नपगतीभावेणं उदये न देति त्ति । मविपाकी जहा तस्सेष मणुयस्स सेसाओ तिनि गतीओ थिबुगसंकमेणं मणुस्सगतिउदयसमए मणुयगतिभावेण परिणता वेदिजंति ति मविपाकिणो। जत्तिया ते सब्वेवि अप्पप्पणी जातिए वेदिममाणम्मि परिणता तम्मावेण वेदिजति अणुदिन्नस्स खयो त्यिति ॥ ९९ ॥ याणि जोगठितिबंधज्क्षवसाणठाणाणं अणुभागबंधज्झवसाणहाणार्ण च एतेर्सि बंधकारणाणं कज्जार्ण च पगतिठितिअणुभावपदेसाणं अप्पवहुगणिरूवणत्यं भन्ना
सेढिअसंखेजइमे जोगहाणणि (य) होंति सवाणि । सिमसंखिज्जगुणो पयहीणं संगहो सन्चो ॥१०॥ तासिमस खिज्जगुणा लिईविसेसा हवंति नायव्वा । ठिइबंधजावसायाणिऽसंखगुणियाणि एत्तो उ ॥ १०१॥ सिमसंखिज्जगुणा अणुभागे होति बंधठाणाणि । एत्तो अर्णवगुणिया कम्मपएसा मुणेयन्वा ॥१०२॥ अविभागपलिछेया अणतगुणिया भवंति पत्तो उ । सुयपवरदिहिवाए विसिट्टमतो परिकहिति ॥ १०३ ॥
Page #100
--------------------------------------------------------------------------
________________
चूर्णिः
शतक
॥४९॥
AHARSSERNIERNARENDRAPARIORS
व्याख्या-'संढिमसेमजामे बागवाणाणि (य) होति सम्पाणि' त्ति 'जोगति जोगो वीरिवं चामो उच्छाहो परकमा चेट्ठा सती सामत्यमिति एगहुँ तेर्सि ठाणाणि जोगडाणाणि संवजहन्नामी गट्ठाणामो माढवेत्तु भणंतरातर बिसेसा. हियं जीगठ्ठाणं पताए जोगबुडीएं साव गतव्वं जावं कोर्स जीगट्टाणे ति। सैदिमसंखेजामे 'सिंतांणि सव्याणि जोगवाणाणि केत्तियाणि ! मना, लोकसेंदिए असंखेजतिमागे जत्तिया मासिदेसा तैत्तियाणि जोगट्ठाणाणि सव्वाणिधि । 'सिमसंखेजगुणो पगतीणं संगहो सब्बो' ति तेहिं जोगट्ठाणहिती असंखेजगुणों पगतीणं समुदयो । कहं ? भन्नइ, ओहिणाणओहिदसणावरणाणं पगतीओ असंखेजलोकाकासपदेसमेत्ताओ, तेसिं खयोवसमभेदा तत्तिया चेव । चउण्हमाणुपुषिणामाणं असंवेजाओ पगाओ, लोगस्स संखेजतिमे भागे जत्तिया आकासपदेसा तत्तियाओ। सेसापसिना पते महिकिञ्च जोगट्ठाणेहितो असंबंजगुणाओ पगतीओ एकेके जोगट्ठाणे वट्टमाणाणं पताबो सब्वामो बंधति सि ॥ तासिमसंखेजगुणा
ईविसेसा हवंति नायब्ध 'त्ति तासि पगतीणं असंम्वेजगुणा ठितिषिसेसा ठितिमेदा इत्यर्थः । कहं ? भन्ना, एक्काए पगीए जहन्नकठितीओ आढवेत्तु ताव जाव उकासठिती एतासि मज्झे जत्तियाणि तरतमजोगेणं समयोत्तरड़िताणि ठितिठाणाणि ठिइविमेसाणि ताणि पतिसमूहहितो असंखेनगुणाणि, पके कमि असंखेजमेदा लम्भति ति काउं| ठिबन्धअझवसाणाणि असंमेजगुणाणि एत्तो उत्ति ठिाषिसेसेहितो ठिाबंधझवसाणठाणाणि असंखेजगुणाणि । कहं ? भन्ना, ठिति निवत्तति जाणि अज्झवसाणठाणाणि ताणि ठितिबंधझवसाणाणि कसायोदयावि बुचंति, ताणि अंतोमुहुत्तमेत्तकालपरिमाणाणि, नाइंच जहन्नक ठितिठाणे मसंखेजलोकाकासपदेसमेसाणि जहन्नगादिणि आढवेनु उपरिमाणि छ(चउ)हाणवडियाणि, तओ समउत्तराए ठितिए ठितिबंधझवसाण ठाणाणि अाणि, असंखेजलोगागासपदेसमेत्ताणि, तो विसेसाहियाणि, तओवि समउत्तराप ठितिए ठितिवंधझवसाणठाणाणि अपुब्बाणि असंखेचलोगागासपदेसमेसाणि तहितो पिसेसाहिकाणि एवं सेदीए नेयवं जाव उकोसिया ठिति ति । एके ठितिठाणे असंखेजलोगागासपदेसमेत्ताणि ठितिबंधझवसाणठाणाणि
॥४०॥
Page #101
--------------------------------------------------------------------------
________________
HIMACareeDRETIRRORISATEST
लभंनि ति ठिहविससेहितो ठितिअज्झवसाणठाणाणि असंखेजगुणाणि ॥ तेसिमसंबंजगुणा अणुभागे होति बंध. ठाणाणि 'त्ति तेसिं ठितिबंधझवसाणठाणाणं असंखेजगुणाणि अणुभागबंधज्झवसाणठाणाणि । कई ? भन्नइ, ठितिबंघझवसाणठाणं णाम कसायोदयपरिणामो गामणगरादिपरिणामवत्, तेसिं उच्चणीवमजिसमकवविहवविशेषवत् तेषु ठितिबंधझवसाणेसु तिव्यमंदमजिसमपरिणामाणि मणेगमेदमिन्नाणि जहन्नेणेक्समयपरिणामपरिमाणाणि, उक्कोसेणऽसमयपरिणामपरिमाणाणि अणुभागबंधावसाणठाणाणि असंखेजेगुणाणि बुचंति, ताणि असंवैज्वलोकाकामपदेसमेत्ताणि एकेकमि ठितिबंधझवसाणठाणे, सेण अणुभागवघज्यवसाणठाणांणि असंखेजगुणाणि भवन्ति । एत्तो अणंतगुणिया कम्मपेदेसा मुणेयव्य 'त्ति 'एत्तो'त्ति अणुभागबंधझवसाणठाणाहितो कम्मपोग्गला ते अणंतगृणा । कह? भन्ना, कम्मपोग्गलगहणसमप जो परिणामो सो अणुमागबंधज्यवसाणठाणपरिणामो बुञ्चति । किं कारणं! मन्त्रह, तमो परिणामपिसेसामो तेसु पोग्गलेसु रसविससी भवति सि तेच कम्मपोग्गला अभम्बसिरिकेहि अनंतगणा सिखाणमणतमागमेत्ता पकमि समएं गंहणे पति । एवमयसमय एककमि परिणामाम्म भयंतातकम्मपोग्गला लग्मंतिति कार्ड मझवसाणठाणेहिती कम्मपोमाला मसगुणाविमागपलिच्छेदा मतमूणिया इति एची उपसि पत्ती उपकम्मपोगरहितो भविमागपलिदा मतगणिता । कई? भन्नड जहा महणविसेसामो सित्सु रसविसेसो विट्ठी, तहा मावसाणविसेसामी कम्ममवेमु सविसेंसी मर्वति, पावसापाई महहणतुलाई संकुलस्थाणीया कम्मप्यदेसा । जो एकमि सित्ये रसो सो विमनमाणो २ मार्ग ण देर सो अविमागपलिच्छेदो । एवं कम्मबंधेसु जो अणुभागरसो सो केवलणाणेण विभजमाणों विभजमाणो मागं ण देति सो अर्विमागपलिच्छेदो वुश्चति, वारिसा अविभागा पलिच्छेदा एककमि कम्मपदेसम्मि सम्वजीवाणं मवंतगुणा लम्भंति, उक्त च “गहणसमयमि जीवो उप्पाएड गुणे सपश्चयती । सम्बंजियाणतगुणो कम्मपदेसेम सम्बेसु ॥१॥"सि तेण कम्मपदेसहितो मषिभागलिच्छेदा अणंतगुणिता । 'सुयंपवरदिहिवाएं विसिहमंतयो परिकति' ति सुर्य दुवालसंगै संघरं
Page #102
--------------------------------------------------------------------------
________________
शतक
॥५०॥
प्रधानं सुए पवरं सुयपवर, किं तत् ? उच्यते, विविवादो, तम्मि विहिवार विहिबादत्ये विशिधा प्रधाना प्रका मतिर्बुखिर्येषां ते विशिष्टमतयो रहिवादार्यशा इत्यर्थः, ते एवं विहिवायत्यं तु परिकहति ॥ १० ॥ १०॥ १०२॥ १०३। दार्णि उपसंहरणणिमित्तं मन्नर
एसो बंधसमासो बिंदुक्खेवेण वनिमओ कोई । कम्मप्पवायमुयसागरस्स णिस्संदमेत्ताओ ॥ १०४॥ व्याख्या-'एसो' ति जो मणिभो 'बंधसमासो'तिबंधाणं पगतिहितिमणुमागपदेसाणं संखेषो 'बिंदुक्सवेण बधिमो' ति पिंडोतक्षेपेण पिंडेणैव उद्धरिय कम्मपवाए जहा ठितं तहा उखरिय 'वनिमो' मणिमो, 'कोहति विधिमे, 'कम्मप्पवादसुरी'त्ति कम्मविवाग जंभणा सत्य तं कम्मप्पवादं कर्मप्रकृतिरित्यर्थः, कम्मप्पवावसुतमेव सागरो कम्म. प्पवादसुतसागरो, तस्स कम्मप्पवादसुतसागरस्स जिस्संदमेतको जहा घतघडादीणं णिस्संदो तुच्छो, तहा कम्मप्पवादसुतसागरस्स णिस्तदमेतो अत्यन्ताप इति मणियं भवति ॥ १०४॥ याणिं मायरिओ मप्पणो गारवणिरहरणस्य अमेसि च बुद्धिपकरिसदरिसणत्यं छउमत्थबुद्धिलक्षणं च परिसेतो भन्नति
बंधविहाणसमासो रइओ अप्पसुयमंदमइणा उ । ते बंधमोक्खणिउणा पूरेऊण परिकहेंति ॥१०५॥
व्याख्या-बंधविहाणसमासो' त्ति बंधस्स विहाणं-भेदो, तस्स समासो-संखेवो 'इमो' गहियो, 'अप्पसुयमदमरणा' मंद-तुच्छ मति-बुद्धि, अल्पश्रुतेन मंदमतिना, रतितो ति एवं ज्ञात्वा सिद्धान्तविरुख-विपरीतं वा 'तं बंधमोक्लनिउणा पूरेऊण परिकहेंति' ति 'त-विरुद्धं विपरीतं वा बंधमोक्खणिपुणा-बंधमोक्खकुसला इत्यर्थः 'रेऊणं परिकहेंति' त्ति पडियुम्नं करेत्तु भणेजा। .
इय कम्मपयडिपगयं संखेबुदिहि णिच्छियमहत्यं । जो उवजुज्जड बहुमो सो णाहिति बंधमोक्खठं ॥ १०६ ॥
५०॥
Page #103
--------------------------------------------------------------------------
Page #104
--------------------------------------------------------------------------
________________ व्याख्या-'इय' ति एवं कम्मपगडीपगर्य-कम्मप्पगडिमाहिगारं, संखेबुदिह-संखेवेण कहिये, “णिच्छियमहत्य' ति परिच्छिन्नमहत्य, महार्यता कथमितिचेत् ? माइ, एतेण बीपण सेसोवि महमयो सहमहिगम्मद त्ति, जो पुरिसो 'उबजुजा' भुञ्जो भुजो चिंतेइ, सो पुरिसो 'गाहिति' जाणिहिति 'बंधमोक्सट्ट' बंधमोक्लसकर्व बन्धमोझार्थमिति // 106 // * // इति परमर्षिश्रीमच्छीवशर्मसूरिप्रवरसंदृब्धं बन्धशतकं सचूर्णिकं समाप्तम् //