________________
शतक
॥५०॥
प्रधानं सुए पवरं सुयपवर, किं तत् ? उच्यते, विविवादो, तम्मि विहिवार विहिबादत्ये विशिधा प्रधाना प्रका मतिर्बुखिर्येषां ते विशिष्टमतयो रहिवादार्यशा इत्यर्थः, ते एवं विहिवायत्यं तु परिकहति ॥ १० ॥ १०॥ १०२॥ १०३। दार्णि उपसंहरणणिमित्तं मन्नर
एसो बंधसमासो बिंदुक्खेवेण वनिमओ कोई । कम्मप्पवायमुयसागरस्स णिस्संदमेत्ताओ ॥ १०४॥ व्याख्या-'एसो' ति जो मणिभो 'बंधसमासो'तिबंधाणं पगतिहितिमणुमागपदेसाणं संखेषो 'बिंदुक्सवेण बधिमो' ति पिंडोतक्षेपेण पिंडेणैव उद्धरिय कम्मपवाए जहा ठितं तहा उखरिय 'वनिमो' मणिमो, 'कोहति विधिमे, 'कम्मप्पवादसुरी'त्ति कम्मविवाग जंभणा सत्य तं कम्मप्पवादं कर्मप्रकृतिरित्यर्थः, कम्मप्पवावसुतमेव सागरो कम्म. प्पवादसुतसागरो, तस्स कम्मप्पवादसुतसागरस्स जिस्संदमेतको जहा घतघडादीणं णिस्संदो तुच्छो, तहा कम्मप्पवादसुतसागरस्स णिस्तदमेतो अत्यन्ताप इति मणियं भवति ॥ १०४॥ याणिं मायरिओ मप्पणो गारवणिरहरणस्य अमेसि च बुद्धिपकरिसदरिसणत्यं छउमत्थबुद्धिलक्षणं च परिसेतो भन्नति
बंधविहाणसमासो रइओ अप्पसुयमंदमइणा उ । ते बंधमोक्खणिउणा पूरेऊण परिकहेंति ॥१०५॥
व्याख्या-बंधविहाणसमासो' त्ति बंधस्स विहाणं-भेदो, तस्स समासो-संखेवो 'इमो' गहियो, 'अप्पसुयमदमरणा' मंद-तुच्छ मति-बुद्धि, अल्पश्रुतेन मंदमतिना, रतितो ति एवं ज्ञात्वा सिद्धान्तविरुख-विपरीतं वा 'तं बंधमोक्लनिउणा पूरेऊण परिकहेंति' ति 'त-विरुद्धं विपरीतं वा बंधमोक्खणिपुणा-बंधमोक्खकुसला इत्यर्थः 'रेऊणं परिकहेंति' त्ति पडियुम्नं करेत्तु भणेजा। .
इय कम्मपयडिपगयं संखेबुदिहि णिच्छियमहत्यं । जो उवजुज्जड बहुमो सो णाहिति बंधमोक्खठं ॥ १०६ ॥
५०॥