SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ HIMACareeDRETIRRORISATEST लभंनि ति ठिहविससेहितो ठितिअज्झवसाणठाणाणि असंखेजगुणाणि ॥ तेसिमसंबंजगुणा अणुभागे होति बंध. ठाणाणि 'त्ति तेसिं ठितिबंधझवसाणठाणाणं असंखेजगुणाणि अणुभागबंधज्झवसाणठाणाणि । कई ? भन्नइ, ठितिबंघझवसाणठाणं णाम कसायोदयपरिणामो गामणगरादिपरिणामवत्, तेसिं उच्चणीवमजिसमकवविहवविशेषवत् तेषु ठितिबंधझवसाणेसु तिव्यमंदमजिसमपरिणामाणि मणेगमेदमिन्नाणि जहन्नेणेक्समयपरिणामपरिमाणाणि, उक्कोसेणऽसमयपरिणामपरिमाणाणि अणुभागबंधावसाणठाणाणि असंखेजेगुणाणि बुचंति, ताणि असंवैज्वलोकाकामपदेसमेत्ताणि एकेकमि ठितिबंधझवसाणठाणे, सेण अणुभागवघज्यवसाणठाणांणि असंखेजगुणाणि भवन्ति । एत्तो अणंतगुणिया कम्मपेदेसा मुणेयव्य 'त्ति 'एत्तो'त्ति अणुभागबंधझवसाणठाणाहितो कम्मपोग्गला ते अणंतगृणा । कह? भन्ना, कम्मपोग्गलगहणसमप जो परिणामो सो अणुमागबंधज्यवसाणठाणपरिणामो बुञ्चति । किं कारणं! मन्त्रह, तमो परिणामपिसेसामो तेसु पोग्गलेसु रसविससी भवति सि तेच कम्मपोग्गला अभम्बसिरिकेहि अनंतगणा सिखाणमणतमागमेत्ता पकमि समएं गंहणे पति । एवमयसमय एककमि परिणामाम्म भयंतातकम्मपोग्गला लग्मंतिति कार्ड मझवसाणठाणेहिती कम्मपोमाला मसगुणाविमागपलिच्छेदा मतमूणिया इति एची उपसि पत्ती उपकम्मपोगरहितो भविमागपलिदा मतगणिता । कई? भन्नड जहा महणविसेसामो सित्सु रसविसेसो विट्ठी, तहा मावसाणविसेसामी कम्ममवेमु सविसेंसी मर्वति, पावसापाई महहणतुलाई संकुलस्थाणीया कम्मप्यदेसा । जो एकमि सित्ये रसो सो विमनमाणो २ मार्ग ण देर सो अविमागपलिच्छेदो । एवं कम्मबंधेसु जो अणुभागरसो सो केवलणाणेण विभजमाणों विभजमाणो मागं ण देति सो अर्विमागपलिच्छेदो वुश्चति, वारिसा अविभागा पलिच्छेदा एककमि कम्मपदेसम्मि सम्वजीवाणं मवंतगुणा लम्भंति, उक्त च “गहणसमयमि जीवो उप्पाएड गुणे सपश्चयती । सम्बंजियाणतगुणो कम्मपदेसेम सम्बेसु ॥१॥"सि तेण कम्मपदेसहितो मषिभागलिच्छेदा अणंतगुणिता । 'सुयंपवरदिहिवाएं विसिहमंतयो परिकति' ति सुर्य दुवालसंगै संघरं
SR No.034183
Book TitleShatak Prakaranam
Original Sutra AuthorN/A
AuthorVeer Samaj
PublisherVeer Samaj
Publication Year1922
Total Pages104
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy