________________
चूर्णिः
शतक
॥४९॥
AHARSSERNIERNARENDRAPARIORS
व्याख्या-'संढिमसेमजामे बागवाणाणि (य) होति सम्पाणि' त्ति 'जोगति जोगो वीरिवं चामो उच्छाहो परकमा चेट्ठा सती सामत्यमिति एगहुँ तेर्सि ठाणाणि जोगडाणाणि संवजहन्नामी गट्ठाणामो माढवेत्तु भणंतरातर बिसेसा. हियं जीगठ्ठाणं पताए जोगबुडीएं साव गतव्वं जावं कोर्स जीगट्टाणे ति। सैदिमसंखेजामे 'सिंतांणि सव्याणि जोगवाणाणि केत्तियाणि ! मना, लोकसेंदिए असंखेजतिमागे जत्तिया मासिदेसा तैत्तियाणि जोगट्ठाणाणि सव्वाणिधि । 'सिमसंखेजगुणो पगतीणं संगहो सब्बो' ति तेहिं जोगट्ठाणहिती असंखेजगुणों पगतीणं समुदयो । कहं ? भन्नइ, ओहिणाणओहिदसणावरणाणं पगतीओ असंखेजलोकाकासपदेसमेत्ताओ, तेसिं खयोवसमभेदा तत्तिया चेव । चउण्हमाणुपुषिणामाणं असंवेजाओ पगाओ, लोगस्स संखेजतिमे भागे जत्तिया आकासपदेसा तत्तियाओ। सेसापसिना पते महिकिञ्च जोगट्ठाणेहितो असंबंजगुणाओ पगतीओ एकेके जोगट्ठाणे वट्टमाणाणं पताबो सब्वामो बंधति सि ॥ तासिमसंखेजगुणा
ईविसेसा हवंति नायब्ध 'त्ति तासि पगतीणं असंम्वेजगुणा ठितिषिसेसा ठितिमेदा इत्यर्थः । कहं ? भन्ना, एक्काए पगीए जहन्नकठितीओ आढवेत्तु ताव जाव उकासठिती एतासि मज्झे जत्तियाणि तरतमजोगेणं समयोत्तरड़िताणि ठितिठाणाणि ठिइविमेसाणि ताणि पतिसमूहहितो असंखेनगुणाणि, पके कमि असंखेजमेदा लम्भति ति काउं| ठिबन्धअझवसाणाणि असंमेजगुणाणि एत्तो उत्ति ठिाषिसेसेहितो ठिाबंधझवसाणठाणाणि असंखेजगुणाणि । कहं ? भन्ना, ठिति निवत्तति जाणि अज्झवसाणठाणाणि ताणि ठितिबंधझवसाणाणि कसायोदयावि बुचंति, ताणि अंतोमुहुत्तमेत्तकालपरिमाणाणि, नाइंच जहन्नक ठितिठाणे मसंखेजलोकाकासपदेसमेसाणि जहन्नगादिणि आढवेनु उपरिमाणि छ(चउ)हाणवडियाणि, तओ समउत्तराए ठितिए ठितिबंधझवसाण ठाणाणि अाणि, असंखेजलोगागासपदेसमेत्ताणि, तो विसेसाहियाणि, तओवि समउत्तराप ठितिए ठितिवंधझवसाणठाणाणि अपुब्बाणि असंखेचलोगागासपदेसमेसाणि तहितो पिसेसाहिकाणि एवं सेदीए नेयवं जाव उकोसिया ठिति ति । एके ठितिठाणे असंखेजलोगागासपदेसमेत्ताणि ठितिबंधझवसाणठाणाणि
॥४०॥