SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ अद्दहणतंदुलदिहतो, अहहणतुल्लो अणुभागो, तंदुलत्याणीया पदेसा, जो रखो सो चिरकालठाति, इतरो वा पगतीबलातिकरणं । एवं बद्धस्स कम्मस्स विपाकणिरुवणत्थं मन्नइ 'कालमवखेसपेक्खो उदओ सविवाग अविवागो 'ति पंच णाणावरणा, उपरिल्ला चत्तारि दंसणावरणा मिच्छत्तं तेजाककम्महगसरीरं वनगंधरसफासा मगुरुलहुगथिराथिरसुमासुम जिम्मेणं पंच अंतराइगमिति एतामो सत्तावीसं पगतीभो धुवोदयामो सव्वकालं सव्वजीवाणं अस्थि । एतामो मोत्तण सेसाओ काल भवं खेतं च पडुग्ध उदयं देति । णिद्दापणगकसायणोकसायादयो कालाइ पेरिखणो । रगतिरियमणुयदेवाणे जाणि एकंतप्पाओग्गाणि ताणि तं तं भवं पडुच्च उदय देति त्ति भवापेक्त्राओ । आकासं खेत्तं तं पप्प आणुपुब्बिमादीणं उदयो। संखेवेणं पत्तिओ उदयभावो विभागतो अणेगमेयभिन्नो । 'उदओ सविवाग अधिपागो' ति मप्पणो सभावेण उदेति जो सो सविपाको, जहा मणुयस्स मणुयगति अन्नपगतीभावेणं उदये न देति त्ति । मविपाकी जहा तस्सेष मणुयस्स सेसाओ तिनि गतीओ थिबुगसंकमेणं मणुस्सगतिउदयसमए मणुयगतिभावेण परिणता वेदिजंति ति मविपाकिणो। जत्तिया ते सब्वेवि अप्पप्पणी जातिए वेदिममाणम्मि परिणता तम्मावेण वेदिजति अणुदिन्नस्स खयो त्यिति ॥ ९९ ॥ याणि जोगठितिबंधज्क्षवसाणठाणाणं अणुभागबंधज्झवसाणहाणार्ण च एतेर्सि बंधकारणाणं कज्जार्ण च पगतिठितिअणुभावपदेसाणं अप्पवहुगणिरूवणत्यं भन्ना सेढिअसंखेजइमे जोगहाणणि (य) होंति सवाणि । सिमसंखिज्जगुणो पयहीणं संगहो सन्चो ॥१०॥ तासिमस खिज्जगुणा लिईविसेसा हवंति नायव्वा । ठिइबंधजावसायाणिऽसंखगुणियाणि एत्तो उ ॥ १०१॥ सिमसंखिज्जगुणा अणुभागे होति बंधठाणाणि । एत्तो अर्णवगुणिया कम्मपएसा मुणेयन्वा ॥१०२॥ अविभागपलिछेया अणतगुणिया भवंति पत्तो उ । सुयपवरदिहिवाए विसिट्टमतो परिकहिति ॥ १०३ ॥
SR No.034183
Book TitleShatak Prakaranam
Original Sutra AuthorN/A
AuthorVeer Samaj
PublisherVeer Samaj
Publication Year1922
Total Pages104
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy