________________
॥२६॥
सायावेयणिजस्स बंधतो जोगते भषा, सजोगिकेवली चरिमसमप इत्यर्थः । 'पत्तो परमो त्यि बंधो 'ति सजोगिचरिमसमयामो परमो जोगिकेवटीभावे इत्यर्थः, नन्थि धो सि-बंधमावेण णास्थ कम्म, उदयसंतभावे मास्थि व । 'णायम्बो पगई धस्संतो मणतोय' ति उपसंहारो पवं,आणि यम्बो पगईणं बंधो ममुको भमुकाणं पगईणं बंधगो, तेर्सि चेव मंतो भमुर्गमि ममुगो घोविनाति । अणतो यति ममुगाणं कम्मःणं अमुगो अतो ण मवासि। महवा सेतो बंधो अणतो य भवाभव्ये पहुच ॥ ५० ॥ पयं ओघेण धसामित्तं मणिय । इयाणि मापसस्यणत्यं मना
गइयाइएस एवं तपाओग्गाण मोहसिद्धार्ण । सापित्तं नेयवं पयहीणं ठाणमासज्ज ॥५१॥
व्याख्या-गरमाइगेसु' ति गाईदियाईसु चोरूम ममाणवाणेसु एवं' ति मणियविहिणा, 'तप्पामोग्गाणं 'ति णेरायाईणं जोग्गाणं, ‘मोघसिखाणं' ओघसामित्ते पसि दाणं, पण ठाणमासज सामित णेय व्यं भवति । रागाणं णिरयाउगं, जिरयगई, देवाउगं, देवगई, तेसिं चेव आणु पुस्खीओ, पगिदियवितिचाउरिदियजाई, वेउम्वियमाहारगसरीरं, पतेसिं चेव अंगोवंगाणि, आयर्व, थावरं, सहुमं, अपज्जत्तकं, साहारणमिति पयाओ एगणवीसं पगईमो अप्पामोम्गामो । पयाओ मोत्तूण सेसं पगुत्तरं पगइसयं एपहिं सामित्तं णायव्ध पूर्ववत् । तिरियाणं आहारगदुर्ग तित्यकरणामं च अप्पाओग्गाणि एए मोत्तूण सेसाणि सत्तरससयं पगईणं पपहिं सामित्तं गायब्वं । णवरि तिरिया सम्मामिच्छद्दिही असंजयसम्म हिट्ठी य देवगइपाओग्गमेव बंधंति, ण सेसं ति। मणुयाणं जहा ओघपयाओ । णपरि सम्मामिच्छदिही असंजयसम्मबिट्ठी य मणुयगइपाओग्गं ण बंधति, तेसु ण उपवजा त्ति काउं। देवरस जाणि रहगइ अप्पाओग्गाणि ताणि चेव अप्पाओग्गाणि | गवरि पगिदियजाइ आयावं थावरं च मोत्तण सेसाणि सोलस । एयाओ सोलस मोतण सेसं चउरुत्तरं पगइसयं बंवंति, पत्य मामित्तं णयन्वं । इयाणि इदिएमु एगिदियवितिच उरिदियाणं णिर याउगं, देवाउग, जिरयगई,