________________
KENYASATHIYARTHATAYACE
एकव्यापारीनयुक्ताऽनेकशकिप्रचिनपुम्यममुदायवत वारावारेण । नतो समयुत्तर ठिणिवत्तन्ति जाणि अ झवसाणठाणाणि, ताणि अन्नाणि तेहिनो विमसाहिकाणि । ता वि ममयुत्तरं ठिई णिवत्तन्ति जाणि अज्झवसाणाणि ताणि अन्नाणि तहिता विमेसाहियाणि. विसेसवुडीए तिरियं वडुनि । एवं णे यवं जाव दुचरिमुकासिया ठिइत्ति । दुचरिमुकोसाओ सव्वुकोस ठिा णिवत्तेन्ति जाणि अज्झवमाणाणि ताणि अन्नाणि तेहिनो विमसाहिकाणि । तेण वुश्चति उकासकलेसणं जाणि मंफिलमठाणाणि उकोसठि णिवत्तन्ति, तेसु सम्वनिमो उकाससंकिलेसो वुच्चड, तेण उक्रोमियं ठिई णिवत्तन्ति 'ईसिमहर्मान्झमेणावित्ति तओ उकाससंकिलेमाओ ऊणऊणतराणि य ठिइयंधज्झवसाणठाणाणि, तेहिंपि तमेव उक्कसियं ठिई णिवत्तन्ति ते इसिमाज्झिमा बुञ्चति, अहवा सव्वसंकिलेसे पदुध मज्झिमाईया ते चेव ईसिमज्झिमा खुचंति, अहवा उक्कोमियं टिई णिवत्तान्त जाणि अमवसाणठाणाणि तेसु सन्वखुड्ग ईषत् , तेणवि तमेव उकासियं ठिई णिवत्तेति, जनुकोसाणं मम जाणि अज्झवसाणठाणाणि ताण मज्झिमाणि तेहिंतोषि तमेव उक्कोसियं ठि णिवत्तेन्ति ॥ ६२ ॥ उक्कोससामित्तं समतं, इयाणि जहन्नाठिईसामित्तं भन्नइ
आहारगतित्थयरं नियहि अनियट्टि पुरिससंजलणं । बंधइ सुहमसरागो सायजसुच्चावरणविग्धं ॥ ६३ ॥
व्याख्या-'आहारगतित्ययरणियष्टि 'ति माहारगड्गतित्थकरणामाणं जहन्नगं ठि'णियहि 'त्ति अपुष्पकरणो तस्मवि खवगो चरिम ठिाबंधे घट्टमाणो बंधा. तम्बंधकसु अञ्चतषिसुयो ति कार्ड। 'अणियट्टि पुरिससंजलणं'ति अणियट्टिखवगो अप्पप्पणो बंधवोच्छेयकाले जो जो टिइबंधी अंतिमो महिं नहिं बट्टमाणो पुरिसबेयसंजलणाणं जहनगं ठिई बंधति, तम्बंधकसु अच्छतविसुयोति काउं । 'बंधा मुहुमसरागो मायजसुचावरणविग्धं ति सहममंपरागखवगो चरिमे ठिापंधे घट्टमाणो पंचहंणाणावरणीयाण, चउहं दसणावरणीयाणं, सायवेयीयं, जसकित्तिउच्चागोर्य, पंचण्हमतराइगाणं, पपसिं सत्तरसण्इं कम्माणं जहन ठिी बंधा, तम्बंधकेसु अवंतविमुखो ति काउं ॥ ६३ ॥