________________
॥३१॥
यमणुयाण अणुकस्सा, जेमि कम्माणं तिरियमणुएसु उक्कस्सा ठिई, तेसि कम्माणं देवणेरडगाणं अणुकस्सा ठिई। कहं ? तिरियमणुया अश्चंतसंफिलिट्ठा णिरयगहपाओगे वीसं सागरोवमकोहाकोडीमो बंधति, तमो विसुद्धा तिरियगापामोग्गं अट्ठार. सकोडाकोडीओ, नओ विसुद्धा मणुयगइपाओग्गं पन्नरससागरोवमकोडाकाडीमो, तो विसुद्धा देवगइपाओगे दस सागरोवमफोडाकोडाभो बंधति, तओ विसुद्धा खुइतरागं जाव अंतोसागरोवमकोडाकोडी ॥ ६१ ॥
सेसाणं चउगइया ठिइमुकम्मं करेंनि पगईणं । उक्कोससंकिलेसेण ईसिमहमज्झिमेणावि ॥ ६२ ।। व्याख्या-'मेसाणं चउगइया ठिामुकस्सं करेंति पगईणं' ति भणियसेसाणं पंच णाणावरणं, नव दंसणावरण, सायामायं, मोहणिजं सवं, णामंमि इमे मोनुं मणुअगइवजाओ तिम्नि गईओ, पेयासि चेवाणुपुब्बीओ, पचिदियजाइवज्ञाओ चनारि जाईओ, तेयकम्मरगमरीरवजाणि तिन्नि सरीराणि, निग्नि अंगोवंगाणि, असंपत्तसेवट्ट, (आयर्व, उज्जोवं, थावरं, मुहुमं, अपजत्तगं, साहारणं, तित्थकरनाममिति । एयाहिं विरहियाणि सचणामाणि, उच्चाणीयगोतं, पंच अंतराहगमिति एयामि सवामि उकोसं ठिबंध च उगायाधि मिच्छद्दिही बंधति, सव्वासुधि गईसु उक्कोसो संकिलेमो लम्भर त्ति काउं| धुवबंधीणीणं ४७ परियत्तमाणीणं असुभाणं अमातनपुंसकशोकारतिनीचर्गोत्रमप्रशस्तपिहायोगतिथिरछक पते द्वादश १२ (९डसंहाण) पंचिदियजाइपराघाय उस्सासतसवायरपजत्तगपत्तेगाणं च उक्कोसं ठिई सव्वसंकिलिट्ठो बंधह । सायपुरित्यिवेदहासरति उच्चागीयमणुयदुगहुंडासंपत्तवज्जसंघयणसंटाणदसर्ग पसत्यविहायोगतिथिराइछण्णमेयासिं पण साप तप्पाओग्गसंकिलिट्ठलरी त्ति । परियत्तमाणीणममुभाणं उकोसठितो समयूणादिठिओ जाव तजाइयं अन्नपगाउकोसठिबंधठाणं ण पावा ताप तप्पाओगमंकिलेमेण ताओ चेव पगईओ तम्मतसिओ बंधा । नो पडिनियत्ते परिणाम परियत्तमाणीणं सुभाणं उकोसठिन तपाओगसंकिलेसेणं बंधइ। ' उझोससंकिलेसेण इसिमहमज्झिमेणावि 'त्ति सवजहन्नगे ठिठाणे ठिबंधझवसाणठाणाणि असंम्बजलोकाकासपदेसमेत्ताणि विसेसवुडिणिप्फन्नाणि तिरियं बड़ेति । तेहिं सब्वेहि सवेव जहन्निया ठिई जिब्बत्तिजइ त्ति