________________
शतक
॥३२॥
छहमसन्नी कुणइ जहन्नाठिई आउगाणममयरो । सेसाणं पजत्तो वायरएगिदियविसुद्धो॥ ६४॥
व्याख्या-छहमसन्नी कुणहत्ति णिरयगइदेवगइसदाणुपुब्बीओ वेउम्वियद्गमिति। एपसिं छहं कम्माण जहअगं असन्निपंचिंदिओ सब्बाहि पज्जातहिं पज्जत्तगो सम्वविसुखो सबजहनिय ठिई बंधा । णिरययुगस्सवि तप्पाओगविसुखो ति वत्तव्यं, हेहिला एगिदियादी ण बंधति । सन्निम्मि किं ण भवति इति चेत् ? भण्यते, सविम्मि सभावादेव ठिई महती, असन्निम्मि समावादेव खुइली, बालमध्यमपुरुषाहारवत् । 'आउगाणमन्नयरोत्ति नेवणिरयाउगाण सन्त्री वा असन्नी वा जहन्नग करेड, असंनिप्पशा दोण्हवि लभाति, मणुयतिरियाउगाणं एनिदियादयो सवजहन्नगं ठिकति, असंखिप्पडा । सम्बेसि लम्भइत्ति काउं । 'सेसाणं पजत्तो वायरएगिदियविसुयो 'त्ति सेसाणं ति भणियसेसाणं ८५ पगईणं सब्वासिं यायरपगिदियपजत्तगो सवविसुद्धो सबजहानिय ठिई बंधा । सन्नी विसुद्धतरो, तहावि तर्हि मभाषादेव ठिई महल्ली, पगिदिएसु सबखुडली समावादेव, पगिदिपसु सम्बविसुद्धो वायरएनिदियपज्जत्तगो त्ति तंमि सव्वजहन्ना ठिई भवद ॥ ६४ ॥ ठिइबंधो ममत्तो॥ याणिमणुभागबंधस्स अवसरो भण्णइ, तत्थ पुवं ताव साइयभणाइयपरूवणा कजा
घाईणं अजहन्नोणुकोसो वेयणीयनामाण। अजहन्नमणुक्कोसो गोए अणुभागवंधमि ॥६५॥ साई अणाइ धुवअडवो य बन्धो उ मूलपयडीणं । सेसमि उ दुविगप्पो आउचउक्केवि दुविगप्पो ॥ ६६ ।। व्याख्या-घाईणं अजहनो' 'साई अणाइ'त्ति संबन्झइ, घाएति णाणदसणचरित्तदाणाइलामे त्ति घाइणो, णाणावरणदंमगावरणमोहणिजअंतराइगाणं अजहनो अणुभागधो 'साई अणाइ' साइयाइचउविगप्पो । कहं ! भन्ना, णाणदंसणावरणतराइगाणं जहन्नाणुभागं सुदुमसंपराइगखवगो चरिमममए वट्टमाणो बंधइ एग समय, मोहणिजस्स अणियट्टिखवगो चरिमसमए वट्टमाणो अ जहनाणुभागं बंधा, सोय साइओ अद्धवो य, तं मोनण मेस सबं अजहन्नं जाव उकसं ति| सुहुममरागउवसामगंमि अजहन्नस्स बंधो फिट्टर: उवसंतो जाओ, ततो पुणो परिवडंतम्म अजहन्नस्स साइओ बंधी । तं ठाणमपत्तपु
|||
|