________________
साइगं मोनण सेसा तिनि सम्भवन्ति । कहं? भन्नइ, वेयणिजस्स सजोगिकेवलिचरिमममए बन्धवोच्छेओ, तना हेछिल्ला सव्वे नियमा बन्धन्ति, अजोगिस्स बन्धयोच्छिन्ने पुणो बन्धो णस्थि त्ति काउं साइओ णस्थि । मेसनिकभावनापूर्ववत् । अणाइधुवसेसओ आउत्ति आउगस्स अणादितं च धुवं च मोतण मेसाणि वे सम्भवन्ति, आउगम्स अप्पापणो आउगतिभागे बन्धाढवणं तं माइयं, अन्तोमुहुत्ताभो पुणो फिट्टर त्ति अधुवो, नम्हा अणादिकधुवाण सम्भवो गस्थि ॥ ४०॥ इयाणि उत्तरपगईणं___ उत्तरपयडीसु तहा धुविगाणं वन्धचउबिगप्पो य । साई अडुवियाओ सेसा परियत्तमाणीओ ॥४१॥
व्याख्या-'उत्तरपगडीसु नहा' उत्तरपगइसु सत्तचत्तालीसं धुवबन्धीओ, जहा-पंचणाणावरण, नव दमणावरण, मिच्छत्तं, सोलस कसाया, भयं दुर्गच्छा तेजइगकम्मइगवन्नगन्धरसफासअगुरुलहुउवधायणिम्माण पश्चअन्तराइकमिति । एएसि मत्तचत्तालीसाए चत्तारिवि भावा अस्थि । कह ? भन्नइ, पंचणाणावरणं उरिल्लचत्तारिदसणावरणं पंचण्हमन्तराइगाणं सुहुमसरागस्स चरिमसमए बन्धवोच्छेओ. हेडिल्ला णियमा बन्धका, उवसन्तकसायस्स बन्धो णस्थि, तो परिवडन्तस्स सादिकादयो योज्याः पूर्ववत् । चउहं संजलणाणं अणियट्टम्मि बन्धवोच्छेओ, नओ भावेयन्वं । णिद्दापयलाणं तेजइककम्मइकवनाइअगुगलहुउवधायणिम्माणभयद्गच्छाणं जहक्कमेणं अपुवकरणम्मि बन्धवोच्छेओ, नतो भावेयव्वं । पञ्चक्खाणावरणाणं चउण्हं देसविरयगि बन्धवोच्छेओ, ततो परिवडन्तस्स साइयादयो योज्याः पूर्ववत् । अप्पञ्चक्वाणावरणाणं ४ असंजयसम्मद्दिट्ठिम्मि बन्धवोन्छे ओ, तओ भावेयब्बं । थीणगिद्धितिगमिच्छत्ताणताणुवन्धीणं मिच्छद्दिट्ठिस्स उवसमसम्मत्तं पडिवनस्त बन्धवोच्छे ओ भवइ, तो परिवडन्तस्स भावेयब्वं । 'साइअध्ववियाओ मेसा परियत्तमाणीमो' त्ति परावृत्य पुणो पुणो बन्धइ त्ति परियत्तमाणीओ, तंजहा-सायाप्सायं, तिनि वेया, हासईअरईसोगजुगल, चत्तारि भाउगाणि, चत्तारि गईओ, पच जाईओ, ओरालियवे उब्वियाहारगसरीराणि, छसंठाणाणि, तिनि अंगोवंगाणि,