________________
शतक
॥२२॥
॥
समत्योषिणिरुजोवि तरुणोषि अप्पबलो भवइ जस्स कम्मस्स उदपणं एतं वीरियन्तराइगं । तस्स सब्वोदमो एगिन्दिपसु तमो उत्तरं कमेण खओवसमविसेसेण बेइन्द्रियाणं वीरियड्ढी साथ जा दुबरिमसमय छउमरथोति, केवलम्मि सम्यक् एवं पगहसमुत्तिणा पगणं अत्थविवरणा य कया । एत्थ बन्धं पहुच वसुन्तरं पगहसतं गहियं, संजहा- णाणावरणाणि ५, दंसणावरणाणि ९, सायासायं २, छब्बीसं मोहणिज्जं सम्मतसम्मा मिच्छु तब जं, माऊणि ४, गति ४, जाति ५, पंचसरीराणि य सरीरबन्धणसंघायणाणि सरीरग्गहणेण गहियाई, संठाण६संघयण अङ्गोष ३वध गन्धरसफास मेयव जाणि, भाणुपुन्वोओ ४, अगुरुल हु उषघा यपरा घाय उस्सास आयाष उज्जोय विहाय २तस्थावराइवीसं निम्माणं तित्ययरमिति उच्चं णीयं च अन्तरागाणि ति ॥ ३८ ॥ ३९ ॥ इयाणि मूलुत्तरपगईणं बन्धपश्च साइमनाइयपरूषणा भन्न
साइअणाई धुवअडवो य बन्धो य कम्मछकरस । तइए साइयबज्जो [सेसो] अणाइधुवसेसओ आऊ ॥ ४० ॥
a
व्याख्या -' साहभणार' साइयं णाम जस्स बधस्स आई अस्थि सह आरणा वट्टर सि साइओ बन्धो जस्त बन्धस्स सन्तति पहुच आई णत्थि सो अणाइओ बंधो, जरम बन्धस्स घोच्छेओ नत्थि सो घुषो कन्धो । जस्स बन्धस्स परिनिष्ठानमस्ति अन्त इत्यर्थः सो अधुवो कन्धो । एपणं अत्यंपवणं णाणावरणदंसणावरणमोह णिज्जणाम गोय अन्तराइगाणं एएसिं उन्हं कम्माणं बन्धो साइओवि कणाइओवि धुवोवि अधुयोवि सम्भवइ । कहं ? भन्नइ. मोहवजाणं पञ्चण्हं कम्माणं सुडुमसम्पराइगस्स जाब चरिमसमओ ताव सच्चे हेडिला सययबन्धगा। उवसन्तकसायरस तेसि कम्माण बन्धो णत्थि तओ भवक्खपण ठिक्खपण वा परिवडियस्त पुणो बन्धो भव, ततो पभिति साइको बन्धो । उवसन्तद्वाणं अप्पत्तपुब्वस्स अणाइओ बन्धो, बन्धस्य आद्यभावात् । धुवो अभवियाणं, बन्धवांच्छेदाभावान् । अधुवो भवियाणं बन्धवोच्छेओ णियमा होहि त्ति काउं । एवं मोहणि जेवि भाषणा । णवरि बन्धवोच्छेओ अणियट्टिचारिमसमए वक्तव्यो । 'तइए साइयवज्जो' [मेमो] ति तइयं निवेयणिजं तस्स
क
चूर्णिः
॥२२॥