SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ प्रीतिरुत्पद्यते सा सुस्मरता, तव्विवरिया दुम्मरता । आपजं प्रमाणीकरणं आपजकश्मोदयाओं जं तरमचेट्ठियं जं वा तस्म घणं तं सव्यं मणुहि पमाणीकिजर, जहा जमणेण कयं तं अहं पमाणं ति, मध्यस्थमनुजवचनभरं मनुजचेष्टितवत, , (मध्यस्थमनुजवचनक्रियानुकूल्येनेतरमनुजचेष्टितवत्) विपरीतमणापजं । अथवा आदेयता श्रद्धेयता शरीरगता, सव्विवरीयमनादेयमिति । जसकित्ति कीर्त्तनं संशब्दनं कीर्त्तिः यशः इति वा शोभनमिति वा एकार्थ:, यशमा लोके कीर्तनं यशःकीर्तिः । तत्पुनः केन संसद्दनं ? पुण्यशीर्यसत्क्रियानुष्ठानाचलितरवाध्याय ध्यान शोभनार्थावलम्बनात् संसदनं कीर्त्तनं यशः कीर्त्तिकर्मविपाकाद्भवति अथवा यश इति इहलोके वर्त्तमानस्य परलो गगतस्यापि (घा) यद्यशः सा कीर्त्तिरिति । तव्विवरीयमयशः कीर्त्तिः । निम्माणं ति-निम्माणं सव्वजीवापि अप्पप्पणो सरीरावयवाण विश्वासनियमणं जेण भवइ तं पिम्माणणामं, जहा- मणुस्साणं दो हत्या दो पाया उरोसिराइविनासो, एवं सेसजीवाणंपि, जहा बट्टर अणेगकलाकुसलो पासायाइसु शास्त्रसिद्धलक्षणान् ( णेन ) जिम्माणेइ सहा निम्मापि । तित्थयरणामं जस्स कम्मस्स उदपणं सदेवासुरमनुस्स लोकरस अधियपूइयवन्दियणमंसिर धम्मतित्थङ्गरे जिणे केवली भवति तं तित्थगरणामं । नामं भणियं ॥ इयाणि गोतं ति गच्छर जावो उच्चाणीयं जातिमिति गोयं । तं दुविहं, उद्यागोतं नीयागोयं च अन्नार्णाथि विरुवोषि अघणोषि जाहमसादेव पूजा तं उच्चागतं । पंडिओषि सुरूषोषि धणवन्तोवि सव्जकलाकुशलोषिणिन्दिज्जइ उबहसिजर अवमाणि जर तं की यागोसं ॥ इयाणि अन्तराइगं ति-अन्तरे एह व्यवधानं गच्छ अणेण जीवस्स दाणाइपज्जयस्स दाणाइविग्धपज्जपणेति अन्तराइगं । तं पञ्चविहं. दाणलाभभोगपरिभोगधरियन्तराइयमिति । तत्थ दाणन्तराइर्ग णाम दब्यपडिग्गाहकस शिकवि दिनं महफलं ति जाणतोषि दायव्यं ण देह जस्स कम्मस्स उदपणं तं दाणंतराइगं । सब्वकालं सव्वेसि देन्तोषि जस्स ण देइ तस्म नं लाभन्तराइ गोदओ । एक्कसि भोतृण छट्टिज्जा तं उपयोगं मलाइगं, से विजमाणंपि जस्स कम्मस्स उदपणं ण भुंजर जहा सुबन्धू, सं उषभोगन्तराइगं, परिभुंजइ पुणो पुणो भुजति तं परिभोगं स्त्रीवस्त्रादिकं सन्निहियपि जम्म कम्मस्स उदपणं ण भुंजइ जहा सुबन्ध एवं परिभोगन्तराइगं । वीर्ये शक्तिः चेष्टा उत्साहः जो
SR No.034183
Book TitleShatak Prakaranam
Original Sutra AuthorN/A
AuthorVeer Samaj
PublisherVeer Samaj
Publication Year1922
Total Pages104
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy