________________
शतक
॥२१॥
सरीरं ण गुरुगं ण लहूगं अगुरुलहुर्ग । अगुरुलहूगं पचविहंपि सरीरं विच्छ्याओ गुरुगं लहुर्ग गुरलघु वा ण भवद्द, किंतु अनवेक्लाए तिनिवि सम्भवन्ति । उवघार्थ ति जस्तोदपण परेहिं कणेगहा घाइजन्ति । पराधामो-जरसोदयाओ जीवो भणेगहा परं हजइ । उस्सासो जस्सोदबाओ ऊसासणी सामया भवति । आयदणामं तपणं तपो मर्यादया तप आतपः सं जस्तोदयाओ भवा तं भयषणामं । आइश्चमण्डलपुट विकाइए चेध विपाको, पणत्थ । उज्जोयणामं उद्योतनं उद्योतः प्रकाशः अणुसिणो पकामो जस्सोदयाओ भवइ तं उज्जोयणामं, खजोयगाईणं, ण पुण अन्गिस्स, फासो उमिणणामाओ रू लोहियणामं ति ॥ विहायगई चङ्कमणं गमणं विहाओगई एगट्ठा, रहगतिरियमणुयदेवाणं जस्सोदपणं गमणं भवर तं विहायइणामं । नं दुविहं पसत्थविहायगई अपसत्य विहाय गई य, तत्थे पत्थविहायगई गमणं हंसगजब सभादीणं, अपसत्यविहायगई य उट्टटोलसिगालादीणं ॥ तस्स णामं जग्मोदयाओ फन्दर चला गच्छ ॥ थावरणामं जस्सादयाओ ण फन्दर ण चलद्द | सुहुमतसे तेजघाऊ मोतृणं तेसिं थावदवि सरीरसभाषाओ दे सन्तरगमणं भव ॥ वायरणामं धूलं जस्सोइयाओं शृलया भवइ सरीरस्म तं वायरणामं ॥ सुमं सूक्ष्मं जस्मादयाओ सुहुमता भवति सरीरस्म तं मुहुमणामं ।
चग्गाहं तं पच अनोन्नवेक्वायाओ वा वायरसहमता ॥ पज्जत्तणामं जस्सोदयाओं निव्वति गच्छा आपाकप्रक्षिनिर्वृत्तघटधत्तं पञ्जत्तगणामं ॥ अपर्याप्तं अनिष्पन्नध्वंस भर्द्धपकविनष्टघटवत जस्सोदयाओ णिप्पतिं न गच्छ ॥ पत्तेर्ग ति-न सामान्यं, जस्सोदयाओ एको जीवो एकं मरीरं जिव्वते, तं प्रत्येकं यथा-देवदत्तयज्ञदत्तादीनां पृथग्पृहयत् ॥ साहारणं ति-सामान्यं जस्सोदयाओ बहवो जीवा एवं शरीरं निव्वतयंति, यथा-देवदन्तादयो सामान्यं देवकुलं । थिरणामं यदुदयाच्छरीरावयवानां स्थिरता भवति यथा - शिरोऽस्थिदन्तानां । अस्थिरनाम तदवयवानामेव मृदुता भवति यथा - नासि काकर्णत्वचादीनां । शुभाशुभं शरीरावयवानामेव शुभाशुभता. यथाशिर इत्यादयः शुभाः तैः स्पृष्टस्तुष्यति पादेन स्पृष्टो रुभ्यति तेऽशुभाः । सुभगं दुभगं कमनीयः सुभगः मनसः प्रियः, इतरो दुर्भगः । सुस्मर दुस्सरं बेइन्दियाश्याणं सदो सरो येनोच्चारितेन
॥२१॥