________________
नाराचं च यस्यास्ति तं वज्रर्षभनाराचसंहननं, मर्कटपट्टकीलिकार चनायुक्तं प्रथमं
कलिकायुक्तं द्वितीय । मर्कटसंयुक्तं तृतीयं । मर्कटकैकदेशबन्धेन द्वितीयपार्श्वे कीलिकासंबद्धं चतुर्थ । अङ्गुल (अस्थि) द्वयसंयुक्तस्य मध्यकीलिका पत्र दत्ता एतं कीलिकाएं हननं । अमंपत्तसेवट्टं अस्थीनि चर्माणि निकाचितानि केवलमेवेति । एवंविधाऽस्थिसंघातकारिसंहनननाम औदारिकशरीरविषयमेव संहन्यमानानां कपाटादीनां लोहादिपट्टरचना विशेषोपकारिद्रव्यवत् संहननं ॥ वण्णणामं ओरालियाइसु सरीरेसु जस्सोदयाओ कालादिपञ्चविहवण्णणिष्फत्ती भवर, जहा चित्तकम्माइसु तब्बिधवण्णा समारखेसु कारणागुरुववण्णणिप्फत्तिवत् । तं पञ्चविहं तंजहा- कण्हणीललोहि यहा लिइ सुकिल्लणामं ॥ गन्धो ति तेसु चेत्र शरीरेसु सुगन्धया दुगन्धया वा जस्स कम्मस्स उदपणं भवइ तं गन्धणामं । तं दुविधं सुगन्धिणामं दुर्गान्धिणामं च । रो तेसु चैव सरीरपोग्गलेमु तित्ताइरसविसेसो जस्स कम्मस्स उदपणं भवइ तं रसणामं । तं पञ्चविहं तंजहा- तित्तरसणामं कटुकणामं कसायणाम अम्बिलणामं महुरणामं चेति ॥ फासो त्ति तेसु चेव पोग्गलेसु कक्खडमडका इफासो जस्स कम्मस्स उदपणं पाउम्भव तं फासणामं । तं अविहं, तंजहा- कक्खडफासणामं मउगगुरुअल हुगणि रुक्मीय ओसिणनामं चेति । एयाई सरीरसंघायबन्धणाईणि जाव फोसन्ताणि गहिए ओरालियासु पोग्गलेसु विवाकं देति ॥ आणुपुत्रिति आणुपुत्र नाम परिवाडी, कासि ? सेढीणं, तासि अणुसेढिगमणं जस्स कम्मस्स उदद्याओं भवर ते अणुपुग्विणामं, अंतरगाइए वट्टमाणस्स जा उघग्गहे वह यथा - जलचरस्स गइपरिणयस्स जलं सा आणुपुत्री । गई दुविधा, जुगई धकगती य, जत्थ उज्जुगती तत्थ पुव्वाडगेजेव गच्छइ, गन्तूण उववत्तिठाणे पुरेक्खडमा उगं गेण्डर । वक्क-गई कोप्परलांगलगोमुत्तिलक्खणा, एकद्वित्रिसमइका | ताप पुण गच्छन्तो जत्थ वकुमारभते तत्थ पुरेक्खडमाडगं गेण्डिऊण तं वेद्द, तत्थ य ठभ्रामाणुपुब्वीर उदओ भवइ । उज्जूमाते समय, तम्मि ण य माणुपुब्बीए ण य पुरेक्खडाउगुदउति ॥ अगुरुलघु सि-जोगुरु णोलतु जोगुरुलहु मगुरुलहु । जस्सोदयाओ अगुरुलहरू सन्वेसिं जीवार्ण अप्पप्पणो
*