________________
शतक
||२०||
THANKETPRAK
बन्ध मासियां । भवद्धं हि ण संघायमाबजा, वालुकापुरुषशरीरवत् विलिष्टतृणादिवद्वा । महवा बन्धणणाम पनरस विहं संजा – ओरालियओरालिवसरीरबंधनणामं, ओरालियतेजहकभोरालिकम्महगमोरालियतेयकम्महग सरीरबन्धणः णामं । एवं वेडब्बिसरीराणं ४ । एवं आहारगसरीराणं ४ | तेजइगतेजहगं तेजश्गकम्महगं कम्मरगकम्मइगं चेति । जेण पुण्यगहियाणं वट्टमाणसमयगहियाणं च सह बन्धणं कजर तं मोरालियओरालियसरीरबन्धणणामं । एवं सर्वत्र ॥ संठाणं ति—संस्थानमाकृतिविशेषः तेषु चेव गहियसंघाइयपविट्ठेसु पोन्गलेसु संस्थानविशेषो यस्य कर्मणः उदयात् भवदतं संठाणणामं । तं छन्विहं तंजहा-समचउरंस संठाणणामं णम्गोहसंठाणं साहसंठाणं बुखसंठाणं वामणसंठाणं तुण्डसंठाणमिति । मानोन्मानप्रमाणान्यन्यूनातिरिक्तान्यङ्गोपाङ्गानि यस्मिच्छ्रीरसंस्थाने तत्संस्थानं समचतुरस्रं, स्वांगुलाटसतोच्छ्रयाङ्गोपाङ्गनिम्मितलेप्यकवत् । णाभीतो उवरि सव्वावयवा समचउरंसलक्खणा अविसंवादिजो, हेट्ठाओ तदनुरूवं प भवति तं णग्गोहं । णामीहेद्वाओ सब्वावयवा समचउरंसलक्खणा अविसंवादिणो उवरि तदणुरुवं ण भवह तं सादि । गीवाओ उवरि हत्था पाया य आइलक्खणजुत्ता संखित्तविकृतमज्यकोष्ठं कुजं । लक्षणयुक्तं कोष्टं ग्रीवाद्युपरि हस्तपादयोश्वादिन्यूनलक्षणं वामनं । कुजमेतद्विपरीतं । हस्तपादाद्यवयवा बहुप्रायाः प्रमाणविसंवादिनो तं हण्डमिति । " तुलं वित्थरबहुलं उस्सेहबहुं च मडहकोडं च । हेल्लिकायमडहं सन्वत्थासंद्वियं हुंडं ॥ १ ॥ " अंगोवंग ति-अंगाणि उर्व गाणि य अंगोवंगाणि जस्स कम्मस्स उदपणं णिव्वत्तन्ते तं अंगोवंगणामं । " दो हत्या दो पाया पिट्ठी पेहं उरं च सीसं च । एए अट्टङ्गा खलु अङ्गोवङ्गाणि सेसाणि ॥ २ ॥ " यत्कम्मोंदयादेवंविधा निवृत्तिरिति । तं तिविहं उरालियशरीरअङ्गो ब्वियशरीरअङ्गीव आहारगसरीरअङ्गवङ्गमिति । पगिन्दियवज्जेसु सेसेसु सम्भवन्ति ॥ संघयणं ति अस्थिवन्धणं तं छविहं, तंजा. वज्ररिसहनाराय संघयणं वज्रनारायनारायअद्धनाराय कीलिया असंपत्त सेय वट्टसंघयणमिति मर्कटबन्धसंस्थानीयः उभयपार्श्वयोरस्थिबन्धो यस्य तं णाराचं ऋषभं पट्टा वज्रं कीलिका, प
च ऋषभं च
HT
वृर्णिः
॥२०॥