SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ शतक ॥२३॥ छसंघयणाणि, चउरो आणुपुब्बीओ, पराघाय, ऊसास, आयब, उज्जोय, दो विहायगइओ, वीसं तसथावराईतित्थकर - उधाणीयमिति ७३ पते परस्परविरुद्धत्वात् जुगवं ण बन्धति ति परियतमाणीओ, पराघाय उस्सासा पज्जतगणामए सह बन्धइति, न अपत्तगणामए एएण परितमाणीओ, आयबुज्जामणि एगेंद्रियतिरियगईए सम्मं बज्झति ति परित्तमाणीओ, तीन्थगराहारगनामाणि सम्मत्तसंजम पश्च्चयाणि न सब्जेमि ति तेज परिवत्तमाणीओ । एसिसि साइओ अधुवो य बन्ध ॥ ४१ ॥सायापरूवणा कया । इयाणि पगट्ठाण भूओगाराइपरूवणा भन्न चत्तारि पयडिठाणाणि निनि भ्रयगारअप्पनरगाणि । मृलपगडीम् एवं अवट्टिओ चउसु नायवो ॥ ४२ ॥ व्याख्या - चत्तारि पयडिट्ठाणाणि मूलपगईणं चत्तारि पगट्टाणाणि बन्धभेदा इत्यर्थः । तंजा - अट्ठविहं. मत्तव्विहं, छव्विहं एगविहं, अद्भुवि कम्मपगडीओ वन्धमाणस्स अट्ठविहं पगइट्ठाणं, आउगवजं तमेव सत्तविहं, आउगमोहवजं बन्धमाणस्स नमेव व्हि. पगं चिय वेयणीयं वन्यमाणस्स एकविहं ति । तिघ्नि भूयगारअप्परगाणि त्ति भूयोकारं णाम धोवाओ वन्यमाणो बहुकाओं बन्धर । अप्पतरं णाम बहुकाओं बन्धमाणो थोवाओं बन्ध । अवट्ठिओ चउसु णायव्वो' त्ति अवट्ठिओ बन्धो णाम जत्तियाओ पदमममए बन्धः तत्तियाओ चेव विश्यसमयाइसु बन्धर । एपनि अत्यो इमो एर्गावहं बन्धमणो छव्विहाइ बन्धर ति तिन्नि भूओकारा, एमो एकसमइओ पडिवत्तिकाले. मेसकाल अवट्ठिययन्धो । अट्ठविहाओ सत्तविहाइगमणं अप्पन रबन्धो, सो वि एकसमइओ तिप्पगारो य. मेसकालं अवट्ठियो । एवमवट्टियबन्धो चउविगप्पो अट्ठविहारसु ॥ अवन्त्तव्वबन्धों अबन्धामो बन्वगमणं. मूलपरासु णत्थि मूलपगईणं सव्वबन्धे वोच्छिन्ने पुणो बन्यो णत्थि त्ति का उतं च एकादहिगे पढमो एकादी ऊणगम्मि विइओ उ । तत्तियमेत्तो नहओ पदमें समय अवतव्व ॥१॥ " ति ॥ ४२ ॥ मूलपगईणं मूओकाराणि भणियाण इयाणि उत्तरपगईणं भन्नन्ति N चूर्णिः በ▬ ፥ ║
SR No.034183
Book TitleShatak Prakaranam
Original Sutra AuthorN/A
AuthorVeer Samaj
PublisherVeer Samaj
Publication Year1922
Total Pages104
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy