________________
ॐ नमोऽहंद्यः न्यायाम्भोनिधिश्रीमद्विजयानन्दसूरीश्वरकमकजेभ्यो नमः
॥ पूर्वाचार्यकृतचूर्णिसमलङ्कृतं. श्रीशतकप्रकरणम् ॥ सिद्धो णिवूयकम्मो मद्धम्मपणायगो तिजगणाहो । मञ्चजगुजोयकरो अमोहवयणो जयह वीरो ॥ १ ॥ मधेवि गणहरिदा सम्बजगीसेण लजसकारा'। मब्बजगमायारे सुयकेवलिणो जयंति सया ॥ २॥ जिणवरमुहसंभूया गणहरविरइयसरीरपविभागा । भधियजणहिययदइया सुयमयदेवी सया जयह ॥ ३॥
मम्मदंसणणाणचरणतक्मएहि सत्येहि अदुषिहकम्मगंठिं जाइजरामरणरोगअन्नाणदुक्खबीयभूयं छिदित्ता अजरममरममजमक्षयमवाबाहं परमणिम्खुश्सुहं कहं नाम भव्वसत्ता पावेज ति आयपरहितेसीणं साहणं पवित्ति। अश्रो अजकालियाणं माहुणं म्ममाणुभावेणं आयुचलमेहाकरणावगुणेहि परिहीयमाणाणं अणुग्गहत्थं आयरिएण कयं सयपरिमाणणिप्फन्त्रणामगं सतगं नि पगरणं । तमणुक्क्माइस्सामि तत्थ पुष्य ताव मंबंधो भण्णा "संज्ञां निमित्तं कर्तारं परिमाणं प्रयोजनं । प्रागुक्त्वा सर्वतन्त्राणां पश्चावता तं वर्णयेत् ॥१॥":इति वचनात् पतस्स पमरणस्स किं णामं ! किं णिमिनं? केण धा कयं? कि परिमाणं? कि प्रयोजनं? इति तस्य णामं दसप्पगारं “गुण १ गोगुण २ आदाणे३ पडिवक्त्र ४ पहाण "णिस्मितं ६ चेव । संयोग ७ माण-८-पञ्चयः ९ अगादिसिखंत १० विहिति ॥१॥" तत्य एवं पगरणं पमाणणिप्फन्त्रणामगं मनगं ति। किणिमि कय ? ति णिमित्तं भाणयं । केण-क? ति शमतर्कन्यायप्रकरणकर्मप्रकृतिसिजास्तविजाणपण अणेगवायसमालयविजयण सिवमम्मायरियणामपेजेण कयं । किं परिमाणं ! गाहापरिमाणेण मयमेनं, अपरादिपरिमाणेल