SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ शतक ||२४|| सदासि पगईण मिच्छदिट्ठी उ बघओ भणिओ । तित्ययाहारदुगं मूचूर्ण सेसपयडीणं ॥ ४४ ॥ व्याख्या - सम्वासि पगईणं' पुम्बुद्दिष्टं वीसुत्तरं पराईसयं तस्य तित्यकरं च आहारगदुर्ग च मोतून सेसाओ सव्वपगईओ मिच्छद्दिकी मिच्छत्तारहिं हेऊहिं बंध विसेसहेऊहि य ॥ ४४ ॥ तित्थगराहारगदुर्ग च किं न बंधतीति चेत् ? भन्नइसम्मत्तगुणनिमित्तं तित्ययरं संजमेण आहारं । बज्झति सेसियाओ मिच्छत्ताईहि हेऊहिं ॥ ४५ ॥ व्याख्या—' सम्मत्तगुणनिमित्तं ' सम्मत्तगुणणिमित्तं तित्यकर, संजमेण आहारं बंधर ति । घीसाणं एगदुगाइगेहिं अनतरेहिं कारणेहिं तित्थकरणामपि वज्रं सम्महिट्टिणा, जाव तस्स संमत्तभावो धरइ ताव बंधर सम्मत्तभावे फिट्टे ण बंध, तेण तित्थकरणामं संमत्तपश्चयं। आहारगदुगं अप्पमत्तभावे षट्टमाणो संजओ बंधर, ण पमतो. तम्हा संजमपश्चागं - तेण पयाओ तिनि पगाओ मोनूण सेसाओ सत्तरसुत्तरस्यं पगणं बंधर मिच्छद्दिट्ठी मिच्छत्तारहिं हेऊहिं ॥ ४५ ॥ सोलस मिच्छत्तंता पणुवीसं होइ सासणंताओ । निन्यया । उदुसेसा अविरडअंताउ मीसस्स ।। ४६ ।। व्याख्या- 'सोलस मिच्छत्तता' मिच्छत्तं, णपुंसगवेओ, णिरया उगं, निरयगई, एगिंदियजाई, वितिचउरिदियजाई, इंडसठाणं, छेय संघयणं, निरयाणुपुत्री, आयवं, थावरं, सुडुमं, अपजत्तगं, साहारणमिति । पयासि सोलसण्डं कम्मपगईणं मिच्छद्दिट्ठिम्मि चैव, अन्तो मिच्छत्तभावेण विणा एएस बन्धो णत्थि एयाणि एकंतेण गिरयनिदियविगलिंदियपाउग्गाणि णेरड्यएनिंदिय विगलिदियाणं णपुंसगं हुंडं व मोनूण मेसा णत्थि संठाणवेया, विगलिंदियाणं सेवमेव त्ति मेसाणि पडिसिद्धाणि, अप्पजत्तगमेता सुभमिति मिच्छद्दिट्ठिम्मि चेव । एयाणि सोलम पुञ्चनिकसहियाणि एगुणवीसंति । पयाणि मोत्तृण सासणो पगुत्तरं पराइसयं बंध | अस्संजय पञ्चयादिगेहिं हेऊहिं सासणनाओं पणुवीसं तु ति मासणनाओं पणुवीसं पगईओ सामणस्स उब 454 चूर्णिः ||२४||
SR No.034183
Book TitleShatak Prakaranam
Original Sutra AuthorN/A
AuthorVeer Samaj
PublisherVeer Samaj
Publication Year1922
Total Pages104
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy