________________
मादिः अधुवा । णामधुवाणं णवह चि मिट्ठिा मावबंधको उम्मजागी णामस्म तेवीसबंधको उकामं बंधति, पकं वा दो वा ममया मसनामाण भागो हि दम्भति त्ति, महिटिम्मि एनेमि उकासी ण लम्भा, सम्हा मिच्छद्दिट्ठा उकोसाणुकोममु परिम्भमद ति दोमुवि मादियां अधुवो य । एनेमि धुवबंधीणं अधुवबंधीणं वा मुहुर्माणगोदाऽपजनकस्स अप्यविरियलद्धिजुत्तस्म पदमसमए बट्टमाणस्स सञ्चजहन्नो पदेसबंधी, नी जहन्नाजहन्नमु परिवत्ता ति दोमुवि सादिओ अधुवो य ॥ ९ ॥ एवं मादियाऽणादियपरूवणा भणिया. इदाणि सामित्तं मूलुत्तरपगतीणं भन्ना
आउकस पएसम्म पंच मोहरस सत्त ठाणाणि । मेसाणि नणुकमाओ बंधड उकोसगे जोगे ।।३।।
व्याख्या-'आउकस्म पएमस्स पंच 'त्ति मिच्छहिहि असंजतादि जाव अप्पमत्तमंजओ एतसु पंचमुवि आउगस्स उकोसो पदेसबंधो लम्भह । कहं? सव्वत्थ उकासो जोगो लव्भा त्ति काउं| अग्ने पदति । आउकोसस्स पदेसस्म छ त्ति । सासणोविउकोसं बंधीत त्ति. तंण, जेण अणंताणुबंधीणं मिच्छदिट्टिम्मि उकोमो पदेसयंधो दिट्ठो त्ति, जहसासणेवि अर्णताणबंधीणं उकोसो पदेसबंधो होज.तो अणताणुबंधीणं अणुक्कोसो सादियादिचडव्विहो बंधो लमज, मिच्छत्तभागो लम्भाति । अन्नं च 'मेमपपसुक्कडं मिच्छो ति उवरि भणिहिति तेण सामणस्स उक्कोसो जोगो न लति त्ति । नेण पंच जणा उक्कोसं करति । 'मोहम्म सत्तठाणणि 'त्ति मामणसम्मामिच्छट्टिवजा मोहणिजबंधका सत्तविहयंधकाले मध्यसि उक्कासपनसबंध यति । कई ? भन्नइ, मध्यमुवि उक्कोसा जोगो लम्भति त्ति । अन्न पदति । मोहम्म णव उ ठाणाणि नि मासणसम्मामिच्छेहि मह । न ण संभवति । कहं ! सासणस्स कारणं पुन्वुत्तं, सम्मामिच्छद्दिट्टिम्मि जर उकोमो लभेन तो 'अजईबिनियकसाए 'ति उरि भणिहिति नं ण भणजा, असंजयसम्महिटिमम्मामिछट्ठिीणं जागं मोनणं अन्नो अप्पतरादिषिमेसी मूलुत्तरपगनिबंध मेदो स्थिति नेण सत्त मोहणिजस्म उक्कामपनमबंध बंधन । मासणसम्मामिच्डसु उक्कामो जोगाण लम्भति नि