________________
शतक
॥४६॥
EL KH
ते ते ण गहिया । ' मंमाणि तणुकसाओ बंधर उक्कोसगे जोगे 'ति सेाणि मोहाउवज्जाणि तणुकसाओ सुडुमसरागो उको जोगे वट्टमाणो उक्कोसं बंधति, कहं? मोहाडगाणं भागो लग्भति सि काउं, उनको मजांगाऽभावे तस्सवि उक्कोसो ण लम्भइति ॥ ९३ ॥ इदाणि जहन्नगसामित्तं भन्न
सुमनिगोयाऽपज्जत्तगस्स पढमे जहन्नगे जोगे । सत्तण्डं तु जहन्नं आउगबंधेवि आउरस ।। ९४ ।।
व्याख्या -'सुमणिगोयाऽपज्जत्तगस्स पढमे जहन्नगे जोगे। सत्तण्हं तु जहनं ' ति सुहमस्स णिगोदस्स अनंतकाहगस्स अपज्जन्त्तकस्स लद्धीए अप्पलद्धिस्स वीरियं पहुच पढमसमए वट्टमाणस्स आउगवजाणं सत्तण्डं कम्माणं जहनको पदेसबंधो भवति, एक्कं समयं । कहं ? अपजत्तका सन्देवि असंखेज्जगुणेणं जोगेणं समय समय वहन्ति ति वितियसमयाइसु जहलगो पदेसबंधो न लग्भद्द, सव्यजहन्नजोगी पढमसमए लम्भति त्ति काउं । आयुगधंधेवि आउस्स 'न्ति सो चैव सन्तण्डं जहन्नकसायी अप्पणो आउतिभागपदमसमए वट्टमाणो आउगस्स पदेसबंधं जहन्नगं करेइ, एक्कं समयं । कहं? बीयसमए असंखेजगुणेणं जोगेणं बड़ति त्ति ण लम्मति त्ति ||१४|| मूलपगईणं (सामित्तं) भणियं, इयाणि उत्तरपगतीणं सामित्तं भन्न, तत्थ पुव्यमुक्कोसं भन्नति
सत्तर सुहुमसरागो पंचगमनियट्टि सम्मगो नवगं । अजई वितियकसाए देसजई तड़यए जयइ ।। ९५ ।।
व्याख्या - सत्तर सुडुमसरागो 'ति पंच णाणावरणाणं चत्तारि दंसणावरणाणं सातावेदणीयं जसकित्तिउच्चागोयं पंचमंतरायिगाणं पतेसि सत्तरसण्डं कम्माणं सुदुमरागो उक्कोमे जांगे घट्टमाणो उक्कोसं बंधति । कहूं ? भन्नइ सब्वेसिं मोहा उगमागा लम्भंति त्ति । चउन्हं दंसणावरणीयाणं जसकित्तीय य सजातिभागलंभो अस्थि ति हेट्ठओ उक्कोसं ण लब्भति, तदभावात् । पंचगमणियट्टि ' ति पुरिसवेदस्म चउण्डं संजलणाणं अणियही उक्कोस जोगे वट्टमाणो उक्कोसं पदेसबंधं बंधति । कहं ? भन्नइ - अणियट्टि पंचविहबंधको पुरिमवेदस्स उक्कोसं करेंइ, हासरतिभयदुगुंछाणं भागो लम्महत्ति काउं । कोहसंजलगाए चउव्विबंधको उक्कोसजोगी उक्कांसं करेइ, पुरिवेयस्स भागो लग्भइ ति काउं । माणस्स
先に
चूर्णिः
॥४६॥