SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ घृणि रक E8:11 अप्प नक्वायरस असजयसम्माहटम्म उकोसजागिरम उकोसो भवति, मिच्छत्तअणताणुबंधाणे भागो लम्भा पक वा दो वा समया । ततो परिवद्धतस्स अबंधातो वा अणुक्कोसस्स सादिओ, असंजयसम्महिद्विभावे सकोसजोगं अपत्तपुच्चस्स अणादियो धूवाऽ धुवा पुर्ववत् । पञ्चक्वाणावरणस्त संजतासंजतो उक्कोससजोगी उकोसं करेर ति, मिच्छतअणंनाणुधिपश्चकवाणावरणाणंपि भागो लम्भति त्ति एक वा दो वा ममया, मंसं जहा अप्पञ्चमखाणावरणस्म तहा भाणियच्वं । भयदगुच्छा मंदृिढिरस उकामजोगिम्म अमंयतादि जाव अपुवकरणी त्ति एनेसु उकोसो लब्भा, पक्क वा दो या ममया । कई भन्ना-मिच्छत्तभागी उम्मति त्ति । मसभावणा जहा निद्दापयलाणं नहा भाणियवा । कोहमजलणाए अणिर्याट्टम्स चयिह बंधगम्म उकासजोगिम्स उकासा मति, एकं वा दो वाममया । कहं ? भन्नइणोकमायभागो न नि कार्ड, उकामा परिवडं नस्म बंधवोच्छेदाओ वा मादिओ, तं ठाणमपत्तपुव्वस्म अणादिओ. ध्रुवाऽध्रुवा पुर्ववत् . माण मजदणाए नस्मय तिविहं बंधगस्म कोहमंजलणाग भागो रति त्ति । शेषप्रपश्चः पुर्ववत् । मायाए दुबबंधकस्म माणभागा भति नि । शेष पुर्ववत । लोभमंजटणाए तम्मेव पवितबंधगस्स उस्स जागिरम उकोमा भनि मब्यमोहभागी नस्म नि । शेष पुर्ववत । पंचण्हमंतराइगाणं मुटुममंपरागरस विहवंधगस्स उकोमजोगे वट्टमाणस्म उकोसो लमह । कह ? माहाउग भागो लम्भइ नि । शेषं पुर्ववत् । 'संसतिगे दुर्विगप्या ति उकोमजहन्नाजहन्ने म सादिओ अधुवो य । कह? उकामे कारणं पुबुत्तं, जहन्नाजहन्नंसु जहा मृलपगतीणं नहा भाणियब्वं । 'मेसामु य चम्विगप्पोवि' ति थीणगिद्धितिर्गामच्छत्तणताणुबंधिणामधुवबन्धगाणं परियत्तमाणीणं च सव्वामि उक्कोमाऽणुक्कोसो जहन्नोऽजहन्नो य मादिओ अधुवो य । कहं ? भन्नइ-परियत्तमााणं अध्रुवन्धित्वादेव मिद्ध, धीतिमिच्छत्ताणताणुबंधीणं उकोमा सविहबंधकस्म मिच्छद्दिविस्म लम्भइ, एकं वा दो वा समया, ममहि ट्ठिस्म एतेमि बंध एव स्थि, तओ परिवर्डनम्म अणुकोसस्म सादिओ, तओ पुणो उकोमजोगं पत्तरम उक्कामो, पवं उकोमाणुकोसेसु परिभमंति त्ति दोमुषि ४ा
SR No.034183
Book TitleShatak Prakaranam
Original Sutra AuthorN/A
AuthorVeer Samaj
PublisherVeer Samaj
Publication Year1922
Total Pages104
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy