________________
पुर्ववत् । - सेसतिगे दुविगप्पो ' ति उकोसजहन्नाजहन्नेसु सादिओ अधुवो य । कहं ? उक्कोसे कारणं भणितं । पतेसिं छण्हं जहन्नको पदेसबंधो मुहुमणिगोयस्त अपज्जत्तगस्स सञ्चमंदवीरियलशिस्म पढमसमए वट्टमाणस्स सत्तविहबंधकस्स लभइ एकसमयं, ततो वितियसमयादिसु अजहन्नस्स सादिओ बन्धो, पुणो परिम्भमिय संमेजेण वा असंखेजेण वा कालेण सुहुमणिगोदअप्पजत्तगअप्पलद्धिपढमसमयभावं पत्तस्म जहन्नो, एवं जहन्नाजहन्नेसु जोगेसु संमारत्था जीवा परिभमंति त्ति काउं मञ्चत्य सादिश्रो अधुवो य । 'मोहाउ य सव्वहिं चेव' त्ति मोहाउगाणं उक्कोसाणुक्कोसजनाजहन्नो पएसबंधो साइओ अधुवो य । कहं ? आउगस्स अधुवबंधत्तादेव मिद्धं, मोहणिजस्म मत्तविहबंधगस्स उकोमो पएसबंधो लम्भइ, सो सम्महिट्टिमिच्छदिट्ठीणं सामन्नो, तम्हा मिच्छद्दिट्ठिस्स लभर त्ति काउंमिच्छदिट्ठी उनोसाणुकोसेसु परियतणं करेइ त्ति दोमुवि साईओ अधुवो य । जहन्नाज हनभावणा सुदुमनिगोयजीवो जहा नाणावरणस्म तहा भाणियन्वं, नम्हा मोहणिजस्स मूलपगती पडुच्च चत्तारिवि सादिय अधुवा य ॥ ११ ॥ इदाणि उत्तरपगतीणं भन्ना
तीसहमणुकोसो उत्तरपयडीमु चोन्त्रिहो बंधो । सेसतिगे दुविगप्पो सेसामु य चरविगप्पो वि ॥ १२ ॥
व्याख्या-'तीसहमणुकोसो उत्तरपगतीमु चोविही बंधो' त्ति पंचणाणावरणाणि, थीणनिगवजाणि छ दसणावरणाणि. अणताणुबंधिवजा- 'बारस कसाया, भयदुगुंछा पंचअंतराइगमिति पतासिं तीसाए कम्मपगतीणं अणुक्कोसो पदेसबंधो सादिआइच उविगप्पो भवति । कई ? भन्नइ-पंचण्हं णाणावरणाणं सुहुमसंपराइगस्स छविहं बंधगस्स पूर्ववत भावना, मोहाउगमागोवि लम्मा त्ति । चउण्हं दसणावरणाणंपि एमेव मोहाउगभागा लभंति, सजातियभागलंभो य । णिहादुगम्म सत्तविहबंधगस्स उक्कोसजोगिस्स सम्महिडिस्स थीणगिद्धितिगभागो लम्भति त्ति असंजवादि अपुष्वकरण तेसु उकासो लम्भति, पकं वा दो वा समया, सो य सादियो, अधुषो य । उकोसाओ परिवर्डतस्स बंधवोच्छेदाभो वा अणुक्कोसस्स सादिओ, समत्तभावे उक्कोसजोगं अपत्तपुवस्स अणादियो, धुवाऽधवा पुर्ववत् ।