________________
श्वक
॥४४॥
CONNEC
महिगो चि मोहणिञ्जभागामो वेयणीयमागो विसेसाहिको ति । 'कारणं किं तु' त्ति किं कारणं आउगादिवेदणीयपावसाणा भागविभागो ति भन्न सुहदुक्खकारणत्त 'ति वेयणीयस्स सम्वमहंतो भागो सुहदुक्थकारणंति बहूहिं दलिपहि सुहदुखाई फुडीभवति, आहारवत्, जहा माहारे असणपाणखाइमाणं बहूहिं दव्वेहिं तित्ती भवति, साइमेण थोवेणवि, असणार तुष्टं वेयणीजं साइमतुल्लाणि सेसाणि, विषवद्या सेसाणि सि स्तोकमपि विषं स्फुटीभवति । 'ठिईविसेसेण सेसाणं ' ति सेसानि आउगादीणि मोहपज्जवसाणाणि ठितिविसेसानेव तेसिं दलियविसेसो, एवं चेव आउगाओ णामगोत्ताणं संखेज्जगुणं पावर ? सचं, माउगाधारत्वात् शेषप्रपंचस्य, तम्हा आउगस्त बहुगं दलितं तहावि णामादयो धुवयंघिणो ति काउं विसेहिकाणि । आह-जाणावरणादिहिंतो मोहणिज्जस्त भागो संखेज्जगुणो पावति ठितिविशेषत्वात् सर्थ, चरितमोहस्स चत्तालीसंति कार्ड णाणावरणाओ विसेसाहिय एव, मिच्छेत्तदलियं चरितमोहस्त अनंतिमो भागो ति तं अहिचि ण भणितं ॥ ८९ ॥ ९० ॥ इयाणि सादियणाइयपरूवणत्थं मन्ना -
छपि अणुकोसो परसबंधो चउव्विहो बंधो । सेसतिगे दु विगप्पो मोहाउ य सबहिं चैव ॥ ९१ ॥
व्याख्या -' छण्हपि अणुकोसो पदेसंबंधो चउव्धिहो बंधो त्ति णाणावरणदंसणावरण वेदणीयणामगोतमंत राइगाणं पाम उन्हे कम्माणं अणुकोसगो पदेसंबंधी सादियाइचडविगप्पो भवति । कहं ? भन्नइएपनि छण्हं कम्माणं उक्कोसगो पदेसंबंधो मोहणिजस्स बंधे वोच्छिन्नं सुदुमसंपराइगस्स उवमामगस्स ववगस्स वा उक्कोमे जोगे वट्टमाणस्स उक्कोसो लम्भति एक वा दो वा समया । हेट्ठिलोवि उकोसो जोगो लग्भन्ति, तहिं आउगस्स मोहणिजस्म य भागो लग्भति त्ति तहिंपि उक्कोसो पदेसबंधो ण भवः । एत्थ दोण्डं विभागा पतेसु छवि पविट्ठत्ति काउं उकोसो लम्भति, स सादिओ अघुवोय । बंधवोच्छेदं करेत्तु पुणो वंर्धतस्स अणुकस्स सादिओ अहवा मुदुमरागस्म आदीप उक्कोसो लो, न उकोसो फिट्टे अणुकोसं बंधनस्ल अणुकोसस्स सादिओ, तं ठाणमपत्तपुत्रस्स अणादिओ ध्रुवाsध्रुवौ
ANC
चूर्णि:
॥४४॥