________________
ACHARCHANNERNMahwaasRSANE
रिमाणं इति चेत् ? जीवेहि अणंतगुणहीणं, जीवा सिद्धाः, सुदवानदर्शनसहितत्वात, संपूर्णजीवलक्षणा इति, तेहि अर्थतगुणहीणाणं परमाणूणं अमविपहिं अणंतगुणन्भहियाणं समुदाएणं एको खंधो, सव्येऽवि तलक्षणा बंधा जहा भणिता । कत्तिया ते? अभविताणं अणंतगुणा सिद्धाणमणंतभागमेत्ता खंधा एगसमपणं गहणं पंति कम्मत्ताए । ते य बंधगा मूलपगतीणं नरविहा, तं० एगविहबंधगा, छविहबंधगा, सत्तविहबंधगा, अट्ठविहबंधगा य । जो एकविहं बंधति तस्स तम्मि समए जाण वा उक्कोसेण वा मजहन्नुकोमेण वा जोगेण गहियं दलिय सन्यमेव एकस्म वेयणिजस्स कम्मणो भवति । जो य्यिहं बंधति तस्स तमेव दलिय उण्डं कम्माण छ भागा भवति । जो सत्तविहं बंधति तस्स तमेव दटियं सत्तण्हं कम्माणं सत्तमेदं भवति । जो अढविहं बंधनि तस्स तमेव दलियं अदुहं कम्माणं अट्ठमेदं भवति । एगसमयहियं दलिय अट्ठविधादिबंधत्ताए किह परिणमति इति चेत् ? उच्यते, तस्स अज्झवसाणमेष तारिसं जेण अविहाई बंधत्ताए परिणमति, जहा कुंभकारो मृत्पिडे मत्तगसरावादीणि णिवत्तइ, तस्स सारिसो परिणामो, जहा पत्थ एकरूपाइं अणंगवापि या पत्तियाई दन्याई णिकाएमि त्ति एवं सम्वन्नुदिह्रो परिणामो, पतेण परिणामेण संजुत्तस्स अट्ठविधादित्ताए दरियं परिणमति ॥ ८८ ॥ तहिपि एनस्स कम्मणो अमुक अमुकं पत्तियं दलियंति, एवं विभत्तस्स दलियस्म परिचामणिकवणत्वं भन्ना
आयुगभागो थोवो णामे गोए ममो नओ अहिओ। आवरणमंतराए तुष्टो अहिगो य मोहे वि ॥ ८॥ सन्बुवरि वेयणीए भागो अहिगो अ कारणं किंतु । सुहदुक्खकारणत्ता ठिईविसेसेण सेसाणं ॥ ९०॥
व्याख्या-'आयुगभागो' ति जो अवषिहबंधको तस्स मायुगस्स भागो सबस्थोषो, णामगोत्तार्ण दोपहवि भागो नुहा, आउगभागाभो बिसेसाहिमो । 'आवरणमंतराए तुल्लो महिगो य' ति णाणावरणदसणावरणभंतराइयाणं मागो मिहवि तुलो, णामगोत्तेहि विसेसाहिगो मोहे वि' नि मोहणिजम्स भागो विमेसाहिगो । 'मखुवरि वेयणीए भागो