________________
शतक
॥ ४३ ॥
TEXT
जहन्नाओ उक्लोसो के सिओ ? असंलेज्जगुणो को गुणकारो ! पलिओषमस्स असंखेज्जइभागो । तस्सुवरिं एगे रूबे छूटे वतिता सुभवग्गणा जहस्रा, जहन्नाओ उमोसो केवतिमो ? भन्न, भसंखेज्जगुणो, को गुणकारो ? अंगुलस्स असंखेजतिभागमेनस्स खेत्तस्स जावइया आवलियाऽसंखेज्जहभागे समया तावइयाई वग्गमूलाई घेप्पंति तस्स वरिमघग्गमूलस्स असंखेजाभागे जावया मागासपएसा तेसिं असंखेज्जाभागो गुणकारो । तस्सुवरिं एके रूवे छूढे सुहुमणिगोदवग्गणा जहन्ना, जनाओ उकोसो केत्तिओ ? असंखेजगुणो, को गुणकारो ? आवलियाए असंखेजइभागो तस्सुवरिं एगे रूवे छूढे चउत्थ सुन्नवग्गणा जहन्ना, जहन्नाओ उक्लोसो केतिओ ? असंखेजगुणों को गुणकारो ? असंखेजाओ सेढीओ पतरस्स असंखजतिभागो । तस्सुवरिं एगे रूवे छूटे महाखंधवग्गणा जहन्ना, जहन्नाओ उक्कासी केवतिओ ? असंखेज्जगुणो, को गुणकरो ? पओिवमस्म संजरभागो असंखेज्जइभागो ति पाठः । एतासि अत्यो जहा कम्मपगडिसंग्रहणीए, जाओ अग्गहणवग्गजाओ ताओ सव्वाओ हेडिलोवरललक्षणओ ति दुबिहाओ हवंति । एतासु कम्मइगसरीरवग्गणाओ जाओ ताओ कम्मपाओग्गाओ ताओ कम्मत्ताए वंर्धनि । 'जहुत्तहेउं' ति सामन्नविसेमपश्चता पुग्दुत्ता तेहिं बंबंति 'साईयमणाइयं वाषिति बंधवोच्छेदकार्ड बंधनस्म सातिओ बंधो, तस्मि वा अनंमि वा फोले बंधवोच्छेदमकरेतु वंर्धतस्स अणादिओ देवी संतत्या अपिशब्दाद् भुवाऽधुवावपि सूइया, कम्मइगसरीरवग्गणापाओग्गा कम्मस्स, मेसाओ अजोग्गाओं ॥ ८७ ॥ कम्मजोग्गाणं दव्वाणं वण्णादिनिरूपणत्यं भन्न
पंचरपंच नेहि मंजुयं दुविहगंधचउफासं । दवियमणं तपएसं सिद्धेहि अनंतगुणहीणं ॥ ८८ ॥
व्याख्या-'पंचरस' ताई एक्केकाई बंधवाई पंच धन्नाई, दु गंधाई, पंच रसाई, निडुण्डं, णिद्धसीयलं, लुक्वुण्डं, वसीयलं मउयं लहुयमिति चड फासाई, 'दवियं ' ति एगदव्वं 'अनंतपदेस ' ति अणंताणंतपरमाणूर्ण संघातो, तं कियत्प९. भावे. २. 'बंध' इति नास्तिक.
正正地近中午飞出飞球发球
चूर्णि:
॥४३॥