________________
॥१८॥
विउलमामणपजवणाणावरणीय चेति । केवमणाणं ति केवलं सुख, जीवरस णिस्सेसाधरणक्खए, महवा सम्बदम्बपञ्जायसकळायबोधनेन वा केवलं सकलं अचंतखाइर्ग केवलणाण से मावत्ति केवटणाणाधरणीयं । तं च सव्वघाइ, सेसाणि चत्तारि वि देसघाईणि सामन्नं णाणमिति | जहा मुट्ठी पंचंगुलीसु, रक्खो वा खन्धसाहाइस, मोदगो पा धयगुलसमिदादिसु । णाणावरण ममेयं भणियं ॥ याणि दंसणावरणीय दर्शनमावियतेऽनेनेति दर्शनावरणीय, अक्षिपटटषत् । दसणावरणीयस्स णष पयडीमो, तंजहा-णिद्दा, णिहाणिद्दा. पयला, पयलापयला, पिणगिसी पंचमा, चवखुदसणावरणीयं, अचखुदंसणाधरणीयं, भोहिदसणावर. णीयं, केवलदसणावरणीयमिति । तस्य मूलिल्लाणि पंच आवरणाणि रवीणं ईसणलखीणं उवघाए वन्ति, उवरिल्ला चत्तारिषि दमणलग्रिमेव घायन्ति । "सुहपडियोहा णिहा णिहाणिहा य दुक्खपडियोहा। पयला होह ठियस्सवि पयलापयला य चंकममो ॥२॥ थिणगिरी उदयाओ महाबलो केसबबलसरिसो। भवा य उकोसेणं दिणचिन्तियसाहगो पापं (रति दिणचिन्तियत्यकरो) ॥२॥" चक्खुणा दमणं चकबुदसणं चवखुरिदिपण करणभूपण जीवो चक्खुदसणावरणीयकम्मखमोवसमावेक्खा चक्द मणपरिणमो भव । “जं सामनग्गहण भावार्ण व पट्ट आगारं । अविसे सिऊण बत्थे दंसणमिह बुधए समए ॥१॥" चविखदियसामन्नत्यावबोहो चक्खुदंसणं । सेसिदियमणोसामनत्थावबोहो अचवावुदसणं । ओहिणाणेण सामन्नपयत्यग्गहणं ओहिसणं । केवलणाणेण सामनपयत्यम्गहणं केवलदसणं | चविखन्दियलनिघाइ चक्खिन्दियावरणं, जेण चउरिन्दियाइसु तण वति । पर्व मेसिन्दिओवधाइ अचवखुदरूणावरणीयं, मणोवि सिं न सम्मवति तेसि तहेव जेसि चउरिन्दियाइणं णत्थि तेसिपि विजमाणिन्दियसंभावेण भासि यवं । इयाणि वयणीयं ति दब्वाइकम्मोदयमभिसमेच अणेगमेयमिन्नं सुहदक्खं अप्पा वेई अणेण त्ति बेयणीयं । तं दुविहं, सायवेयणीयं, आसायवेयणीय च ।सारीरमाणसं जस्सोदया सुहं वेपह तं सात, तबियरीयमसायं । इयाणि मोहणिज त्ति कारणकामोद याक्खो जीवो मुज्नइ अणेणेति मोहो । तं दुविहं, दसणमोहणिज, चरित्तमोहणि जं च । दंणमोहणि जं बन्धन्नो एमविहं बन्धा मिच्छतं चेव । सन्तकम्मं पडुच्च तिविहं नंजहा