________________
HK
छत्तीमतिसर्याविह वा । कहं ? उग्गहाइमेएहि २८. उप्पादिया वेणइया कम्मिया पारिणामियबुद्धिपत्रे ३२. बहु-बहुविधक्षिप्र निसृत संदिग्ध ध्रुवः मतरंगुणनात् ३३६, तं आवरेह त्ति आभिणिबोहियणाणावरणं. चक्खिन्दियस्सेव पडलाई । सुयगाणं हि आभिणिबोहियणाणपुण्यगं कहं ? आभिणिबोहियणाणेण तमत्थं चतुराइकरणसंणिज्झेणं अवगम्म तज्जाइयदेसकालविलक्खणमणेगममुबलम्भइति सुयं । श्रोत्रविषयं श्रुतं “इंदियमणोणिमित्तं जं विभ्राणं सुयानुसारेण । णियगत्धु सत्यं तं भावसुर्य मई सेमं ॥ १ ॥ " इंदियमणोणिमित्तं सुयाणुमारेण अणेगमेयं जं विभाणमुप्पज्जर से सुयणाणं, अहवा संपयकालविसयं महणाणं तिकालविसयं सुयणाणं ति । धारणे तिकालविमयं सुयणाणं ति धारणातिकालविसया इति चेत् ? अगर काले भणवबोहाओ. इंदियमणोणिमित्तं सुयक्खराणुसारेण अणेगभेदं जं विश्राणमुपज्जह तं सुयमाणं, तं णाणं आवरेह ति सुयणाणावरणीयं । तं वीसतिविहं, संजहा- “ पजयमस्वरपयसंघाया पडिवति तह य अणुओगो पाहुडपाहुड पाहुड घरधु
वाय समासा ॥ १ ॥" पजायावरणीयं पजायसमासावरणीयं, एवं नेयव्वं, अहवा " जायन्ति अक्खराएं मक्कारसंजोयअतिया लोप । एवइया पगडीओ सुवणाणे होन्ति जायन्या ॥१॥ " अवधिर्मर्यादायां तेण माणं मोहिनाणं तस्स सक्क्षा पोग्य• लदव्वेसु तस्संणिज्मेण दव्यम्बे कालभाषाणमुषलद्धि अहवा महोगयपभूयपोग्गलदव्यजाणणासितमज्जायवावारो वा मवही, इंदियमणोणिरवेक्वं भणावरियजीवप्पयसामोव ममणिमितं साझाउज्ञेयग्राहि अवधिज्ञानं, सं आवरेह सि ओहिणाणापरणं, तस्म अमखेज्जलोगागामप्पएममेताओं पगडीओ णाणमेयावि ततिया चंष मणपजवणाणं ति मणसो पञ्जाया मणपञ्जाया, कारणे कार्य व्यपदेशः, यथा सालयो भुज्यन्त इति, तेसु णाणं मणपज्जवणाणं । तव सुद्धा जीवप्यपसा परिछिन्दति से पुग्गले णिमित्तं काउण तीयाजा गयघट्टमाणे पलिओषमासंखेजइ भागपच्छाकडपुरेक्वडे माषे जाणइ माणुसं बेततो वट्टमाणे, ण परओ । तं दुविहं उज्जुमई, बिडलमई य, उज्जुमई ते पोग्गले अवलम्बिता रज्जुरिव मालावडे अत्थे आणा, बिजलमई पकाओ वेष बहवो पजाया जाणड नं आवरेह ति मणपजवणाणावरणीयं । तं दुविहं. उज्जुमहमण पावणाणावरणीयं.