________________
शतक
॥१७॥
आउगस्स सत्तषिह, भाउगस्स उदीरणाभावात् । एत्य सम्मामिच्छदिड्डी सत्तविहवन्धगो एष णियमा मढविहं वेपति उरि थ, कम्हा! तेण भावेण न भरा ति कार्ड, मयणिखसहण गहिओ | संजोगो मषिओ ॥ ३७॥ याणि बन्धविहाणे सि दार पतं, सो चब्धिहो, पगइबन्यो, ठितिबन्धो, मणुमागबन्धो. पएमबन्धो इति । तत्थ पगइबन्यो पुर्व मन्ना, तं णिमित्तं मूलत्तरपगासमुक्त्तिमा किजत्ति जिहा
णाणम्स देसणम्म य आवरणं वेयणीय मोहणीयं । आउय नाम गोयं नहतराय च पयडीओ ॥ ३८॥ पश्च नव दोन्नि अट्ठावीसा चउरो तहेव वायाला । दोन्नि य पश्न यो भणिया पयडीओ उत्तरा चेव ॥ ३०॥
व्याख्या-'नाणस्स 'त्ति 'पत्ति एयाभो दोषि गाहाओ जुगषं वक्वाणिजन्ति । पढमियाए गाहाए मूलपगहण णिसी। बियाए तेसिं चेव उत्तरपगहणिरुवणं भन्ना। तत्थ पगह दुविहा, मुलपगई, उत्तरपगई य। नत्थ मूलपगई अट्ठविहा, णाणाघरणिजं, दसणावरणिज्जं, वेयणिजं, मोहणिज, आउर्ग, णाम, गोयं, अन्तरायगमिति । जीवो अणेगपज्जायसमुदओ दवं, तस्स जाणदंसणसहरक्वसद्दहणचारित्तजीवियं देषमवादिउच्चणीयदाणाद्धयादओ अणेगविहा । धम्मा पज्जाया । सत्य अत्थावबोहो णाणं अभिगमो ते आवरेर त्ति णाणाधरणीयं भास्कराम्राधापरणवत्, तस्सावरणमेया पञ्च, संजहा आभिणियोहियणाणावरणिजं सुयओहिमणपज्जक्केवलणाणावरणीयमिति । सत्याभिणिबोहियं-अभि सि मामिमुख्ये, निः इति णियमे, योहो-अवगमो, आभिमुख्येन णियतविसयाषबाधो आभिणियोधो, कि तं आभिमुख्य ? जुत्तसन्निकरिसविसयावत्थियाणं रूपाईणमत्थाणं गहणमामिमुख्यं, चकबुरादिइंदियं पर णियतविसयाणं ग्रहणमिति णिययं, अवबोहो अवगमो अभिणियोहो एगट्ठ, अमिणिबोह पब आमिणियोहियं, पश्चिन्दियमणोछट्ठाणं उपमहादओ चत्तारि चत्तारि अत्या, बंजणावग्गहो चउण्हं इंदियाणं चखिदियमणोवजाणं, तेहिं न सुयाणुसारेण घडपडमखाइविनाणं । नमाभिणियोहियं भठ्ठावीसहविह बत्तीमहविहं
॥१७॥