________________
CONNEC
मिच्छत्तं सम्मामिच्छत्तं सम्मत्तमिति । तिण्हंवि अत्थो पुव्वुत्तों । चरित्तमोह णिज्जं दुविदं, कसायवेयणिज्जं णोकसायवेयणिनं च । कसायवेयणिजं सोलसविहं, तंजहा अणन्ताणुबन्धिकोहमाणमायालोमा एवं अपचक्त्राणावरणा, एवं पश्चक्खाणावि, कोहसंजलणा, माणसंजलणा, माय/संजलणा, लोभसंजलणा य णोकसायवेयणिज्जं णवविदं, तंजहा- पुरिसवेओ, इत्थवेओ, णपुंसगवेओ, हासं, रई, अरई, सोगो, भयं, दुगंच्छा इति । जस्स कम्मस्स उदरण मोहं गच्छ यथा-मद्यपीतहत्पूरकभक्षितपित्तोदयव्याकुलीकृतशान क्रियापुरुषवत् । दंसणतिगस्स अत्थो पुवृत्तो मिच्छत्तोदिन्नपुरिसस्स मतिश्रुतावधयक्ष विपर्ययं गच्छन्ति, यथा-विषमिश्रमन्नमौषधं वा । चारित्रं क्रियाप्रवृत्तिलक्षणं तस्य मोहं करोतीति चारित्रमोहनीयं । अणन्ताणि भवाणि अणुबन्धन्ति जीवस्येति अणन्ताणुबन्धिणो, तेसिं उदपणं सम्मत्तंपि ण पडिवजह, कि पुण चारितं । पडिवनोवि तेसिं उदपणं दंसणं चारितं च चयह, मिच्छत्तं चैव गच्छर । अप्पं पञ्चक्खाणं देसविरई, तमप्यमयि पञ्चक्खाणं आवश्यंति, किं पुण सचं ति तेण अपञ्चरखाणावरणा वुश्चन्ति । तेसि उदय वट्टमाणो देसविरपि ण पडिवजह ति, पडिवनोवि परिवडा । पचस्वाणं सत्र्वविरई, नमावरन्ति तेण पञ्चस्खाणावरणा वुश्चन्ति तेर्सि उदयाओ सम्बविरतिं ण पडिवजह, पडिवनोवि परिवड । सव्वपापविश्यमयि जई संज्वलपन्ति त्ति संबलणा वुश्चन्ति, संजलणाणं उदयाओ अहवायचारितं ण लभति अकषायमित्यर्थः, सुविशुद्धं स्थानं वा न प्राप्नोति प्राप्तो वा तदुदयात् मलीमसीभवति । णोकसाया कपायैः सह वर्त्तन्ते, नहि तेषां पृथक्मामर्यमस्ति जे कसायोइये दोसा तेऽपि तद्योगात् तदोषा एव, अणन्ताणुबन्धिसहचरिता ते अणन्ताणुबन्धिसहावं पडिवजंति, तग्गुणा भवन्ति ति भणियं होइ । एवं सेसक - साहिवि सह वक्तव्यं पूर्ववत्, संसर्गजाः णोकसाया तसवर्त्तिनः तम्हा एपवि चरितं मोहेत्ता जहा कसाया तहा चरि तधारणो भवन्ति । इत्थिम्मि अभिलासो पुरिसवेदोदपण जहा सिंभोदर अम्बारसु । इत्शिवेभदरण पुरिसाभिलासो पित्तो दप मधुराभिलाषवत् । नपुंगवेओदयाओ इस्थिपुरम दुगम हिलमति धातुद्रयोदीर्णे मज्जिकादिद्रव्यामिला बिपुरुषवत् ।
ART