________________
शतक
॥१९॥
NTREPRENE
हासोदयाओ समिमित्तमणिमित्तं वा हसइ रंगगतनटवत् । सोगोदयाओं परिदेवनहननादि करोति । सोमानसो विकारः रतिः मिति:, बाह्याभ्यन्तरेषु वस्तुषु विषयेन्द्रियादिषु । पतेष्वेषाप्रीतिररतिः । भयं त्रासो, उद्वेगः । दुर्गच्छा शुभाशुभेषु द्रयेषु जुगुप्सा विचिकित्सा व्यलीकता । एवमेते सोलस णव य पणवीसं चारितमोहणिज्यं । मिच्छत्तेण सह छब्वीसं । सम्मत्तमीसेहिं समं मट्ठावीसं । सम्मत्तसम्मामिच्छाई मिच्छत्तपगह ति काउं दंसणमोहणिज्वं भण्णह । इयाणि आउगं ति आनीयन्ते शेषप्रकृतिसप्तकविकल्पाः तस्मिन्नुपभोगार्थं जीवस्य कांस्यपाव्याधारे शाल्योदनादिव्य अनविकल्पानेकभाज्यवत्, आनीयते वाऽनेन तद्भवान्तर्भाविप्रकृतिगुणसमुदयः तदेकत्वेन रज्ज्ववबद्धेक्षुयष्टिभारकवत्, शरीरं वा तेनाववद्धमास्ते यावदायुकं णिगलबपुरुपषत्, तेण आउगं भन्न त्ति । तं खउन्विहं तंजहा- णिरयाउगं, तिरियमणुयदेघा उगमिति । णरङ्गाणमाउगं णिरयाउगं एवं सर्वत्र । इयाणि णामं ति णामयति परिणामयति णिरयाइभाषेणेति णामं, अहंवा णामेइ जं जीवप्रदेशान्तर्भाविपुद्गलद्रव्यविपाकसामर्थ्यात् संज्ञां लभते तन्नाम, कर्मपदेन वाक्येन वा समाहूयते तत्सम्बधात् नीलशुक्लादिगुणोपेतद्रव्यस मादिग्ध चित्रपटादिद्रव्यव्यपदेशादिशब्दप्रवृत्तिवत् । णामकम्मस्म बायालीमं पिंडपगडीओ, तंजहा गइणामं जाइणामं सरीरनामं सरीरसंघायनामं सरीरबंधणनामं सरीरसंठाणनार्म, सरीरअंगोवंगमरीरसंघयणवन्नगंधरस फास आणुपुब्धि अगुरुलदुगउवघायपराघायउस्सास आयाबुज्जो अविहायगइ त सथावरबायरसुडुम पज्जत्तगअपज्जत्सगपत्तेयसाहारणसरीरथिरअथिर शुभअशुभसुभगदुभगसुस्सरदुस्सर आपजभणाएज जसकित्ति मजसकित्तिणिम्माणतित्थगरणामं चेति । पिंडपगइ ति मूलभेओ गम्म तीति गति । जति गम्मर ति गई तो जीवेण सब्बे पजा गम्मंते तम्हा सव्वपज्जवाणं गइप्पसंगी ? ण, विसेसियत्ताओ गइपज्जवेण अप्पा तं णामकम्मोदयाभिमुो परिणम गच्छतीति वा गती । णिरयगइतिरियम सुमं विसेसओ मणुदेवसुमउ ति । जीवो उ चाउरन्तं गच्छ तम्हा गई तेणं । १ ।" मा चउब्विहा, णिरयगई तिरियमणुयदेवगई । णिरयाणं गई णिरयगई, नारकगह ति तत्संशां लभते तत्सम्बन्धात् । एवं सर्वत्र ॥ जातिनामं ति-मेव्वसि
4545442
चूर्णिः
॥ १९ ॥