________________
णवसु चउके एके जोगा एको य दोनि पमरस । तन्मवगरसु एए भवन्तरगएस काभोगो ॥७॥ व्याख्या-'णवमु चउके एके जोगा एको य दोन्नि पन्नरस ति। णवमु चउमु पचम्मि जीवट्ठाणेमु जहासंखण जोगा पको दोनि पारस ति, पगिन्दिया चत्तारि सेस मपग्जत्तगा य पञ्छ, एएमु णवमु पोको जोगो-सामने एको कायजोगो, विसे मेणं मुहुमवायरपउजत्तगाणं मोरालियकायजोगो, तेसिं चेव करणप्रपतत्तगाणे ओरालियमिस्सकायतोगो, बायरएगिम्दियपउजत्तगस्स घेउब्धियकायजोगो वेडब्बियमिस्सकायजोगो य वाउं पहुच । लेखिए करणेण य मपज्जत्तगाणं सम्वेसि मोरालियमिस्सकायजोगो चेव । चउम जीवट्ठाणेमु बेइन्दियतेइन्दियचउरिन्दियअसनिपज्जत्तगेम दो दो जोगा पत्तेयं भवन्ति, मोरालियकायजोगो असचमोसवाजोगो य, करणपज्जत्तगा गहिया । पकम्मि सन्निपजत्तगम्मि पचरसषि योगा भवन्ति, मणजोग (गा)४ वाजोग (गा)४ ओरालियवेउन्वियमाहारककायजोगा पसिद्धा, मोरालियमिस्सकायजोगो कम्मागकायजोगोयसयोगिकेवलि पहुच समुग्धायकाले लम्भन्ति, वेउत्रियमिस्मकायजोगो माहारकमिस्सकायजोगो य वेउम्बियाहारगे विउम्पयन्ते आहारवन्ते य पहुच्च, ते पज्जत्तगा चेव । 'तम्भवगए एए'त्ति, तम्मि भवे गया तम्भवगया अप्पामणो सरीरे बट्टन्ताण पप मणिया । 'भवन्तरगएसु काय जोगों' ति, भवादन्यो भवो भवान्तरं, नम्मि गया भवांतरगया विन रगतानामित्यर्थः, सम्वेसि भवान्तरगताण कम्मइगकायजोगो चेव ॥ ७॥
उवओगाजोगविही जीवसमासेमु वन्निया एवं । एत्तो गुणेहि मह मंगयाणि ठाणाणि मे मुणह ॥८॥ व्याख्या-'उपयोग'ति, गाहाए पुग्यचं कण्ठयम् । जीवठाणेसु उपभोगा जोगा य भणिया। 'पत्तो गुणहि सह परिसंगयाणि ठाणाणि मे सुणहत्ति । एत्तो गुणजुत्ताणि ठाणाणि मुणह भणामि ति भणियं भवर ॥ ८ ॥
याणि उपदिठकमागयाणं गुणठाणाणं णिसं करे
MOHABARONMEHARYANAMAHRAUTY