________________
मिच्छविट्ठीसासमिस्से अजए य देसविरए य । नव मंजएमु एवं चउदर्स गुणनामठाणाणि ॥९॥ व्यास्या-'मिच्छदिदठि ति, मिच्छाविट्ठी, 'सासण' ति, सासगसम्मदिट्ठी, 'मिस्स' त्ति, सम्मामिच्छविट्ठी, 'भजतेत्ति, असंजयसम्मट्ठिी , 'देसविरप' ति, संजयासंजओ, 'णव संजएसुत्ति, संजएमणव ठाणाणि । तं० पमत्तसंजमो, अपमत्तसंजो अपुल्यकरणपविठेमु उवसामगा खबगा य, एवं अनियट्टिबायरसम्पराइयपविठेमु उवसामगा सायगा य, सामसंपणयपविढेमु उवसामगा खवगाय, उवसन्तकसायवीयरागच्छउमस्यो, स्त्रीणकसायवीयरागच्छउमत्थो, सजोगिकेवलि, अजोगिकेवलि चेति॥
नत्य मिच्छदिठि त्ति-मिच्छा अलियं अतथ्यं रष्टिदर्शन मिच्छट्ठिी जेसि जीवाणं ते मिच्छाइट्ठी विवरीयविट्ठी, अण्णहाद्वियमत्य अण्णहा विचिन्तेति मिच्छत्तस्स उदएणं । यथा-मद्यपीतहत्पूरकभक्षितपित्तोदयव्याकुळीकतपुरुषशानवत् , मिच्छत्तं यथार्यावस्थितरुचिप्रतिघातकारणं । उक्तंच-"मिच्छत्ततिमिरपच्छाइयदिछी रागदोससंजुत्ता । धम्म जिणपत्रतं भव्यावि जरा ण रोचम्ति ॥१॥ मिच्छद्दिी जीयो उवा पवयणं ण सद्दहइ । सदहा असम्भावं उबाळं या अणुषाढें ॥२॥ पयमक्खरं व एकपि जो ण रोचे सुत्तणिहिछ । सेसं रोपन्तोवि हु मिच्छहिट्ठी मुणेयम्बो ॥३॥ सुत्तं गणहरकेहियं तहेव पत्तेयबुद्धकहियं च । सुयकेवालणा रहयं अभिन्नदमपुब्विणा कहियं ॥ ४ ॥ अहवा । तं मिच्छत्तं जमसदहणं तच्चाण जाण भन्थाणं । संसायमभिगहियं अणभिग्गाहय च तं तिविह॥५॥"
सासणसम्मरिठी ति-आसाइज्जर अणेण सम्मत्तमिति आसायणं, सम्पादिठी सम्मदिट्ठी, सह आसायण वहन्त इति सासायणा: सामायणम्पविट्ठी जेसि ते भवन्ति सासायण मम्मादडी । उवममसम्पत्तशाए वमाणो जीवो भणताणुबन्धिउदएण सासणमावं गच्छा । जहा कोई पुरिमो दमगो अणेगगुणसंपन्नं पावसं भोत्तूर्ण धातुवैषम्पात् तस्लोवरि व्यलिक
१-२-३-'रायं' इतिवा.
।