________________
शतक
||| 6 ||
fear भवर, तावडे नियमा बद्दिशि एवं सम्म ते म्यधिकचितो व ताव उद्देड, नियमा उड्डेहि ति, सो सासाणो । -" उषसामगो उ सम्वो जिम्बाघारण तह निरासानो । उबसन्ते सासाणो निरसानो होर क्षीणम्मि ॥ १ ॥ एसो सासणसम्मो सम्मतवाऍ बट्टमाणो उ । आसावणाऍ सहिमो सासनसम्मोसि णावन्बो ॥ २ ॥ "
सम्मामिच्छदिठिति सम्मं च मिच्छा च सम्ममिच्छा, सम्ममिच्छा हिट्ठी जेसिं जीवाणं ते भवन्ति सम्मामिच्छाद्दिट्ठी मिस्स ििठ, विरताविरतवत् । पढमं सम्मतं उप्पाएन्तो तिमि करणानि करेसा उवसमसम्मतं पश्विमो मिच्छत्तदलियं तिपुञ्जी करे-सुखं मिस्स अधिसुदं चेति । जहा मयणकोदवा णिम्बलिया मिस्सा अणिम्बलिया या निम्बलियसरिसं सम्मतं, आणिध्वंलियसरिसं मिच्छत्तं,मिस्ससरिसं सम्मामिच्छन्तं सद्द्दणास दहणलक्खणं, सुखासुखामिस्स को वोदणभोजिपुरिसपरिणामवत् । सुखबेई सम्मदिट्ठी दवर, जहा सुखकोद्दवोदणभोजिपुरिसो स्वच्छेन्द्रियज्ञानावबोधो भवति । उक्तं च- " सम्मत्तगुणेण तमो विसोहई कम्ममेस मिच्छतं । सुम्झन्ति कोइषा जह महणा ते मोसहेणेव ॥ १ ॥ अं सम्बद्दा विसुद्धं तं चैव च भवद कम्म सम्मतं । मिस्सं भविसुद्धं भवे भमुखं च मिच्छतं ॥ २ ॥ तिब्बाणुभाषजोगो भवा हु मिच्छतवेयणिज्ञ्जस्स । सम्म महमन्दो मिस्से मिस्साणुभावो य ॥ ३ ॥ (स) मयणकोद्दषभोजी मणप्पवसयं णरो जहा जाइ । सुखाई उण मुज्हाइ मिस्सगुणा पाबि मिस्साई || ४ || सद्दहणासद्दहणं जस्स व जीषस्स होइ तच्चेसु ? विरयाविरपण समो सम्मामिच्छो चि णायो ॥ ५ ॥
असंजयसम्मदिट्ठी लि-ण संजभो मसंजमो, सम्मा विटि जेसि ते भवन्ति सम्मद्दिट्ठी, असंजभो य सो सम्मद्दिट्ठी य सो असंजयसम्मदिद्वि । अपच्चक्त्राणावरणाणं उदय षट्टमाणा विरहं ण लहर । " अप्पच्चक्खाणाणं उदप णियमा कसायाणं । सम्मदिट्ठीषि णरा विरयाविरहं ण पावेन्ति ॥ १ ॥ " दंसणमोहणिज्जस्स कम्मस्स जयाभोवस्मोषसमे माणो मस्संजयसम्मदिट्ठी भवइ । उक्तं च " सदहिऊण य सच्चे इच्छन्तो णेन्दुरं परमसोक्त्रं । घेतॄण णवपयाई
TATTAT
चूर्णि
॥७॥