________________
HTTP
अरिहाइस णिश्च भत्तिजुतो ॥ १ ॥ बन्धं कविरहेडं जाणन्मो रागदो दुषस्त्रं च । विररसुहं इच्छन्तो विरखं काउं च भसमत्थो ॥ २ ॥ एस असंजयसम्म निन्दन्तो पावकम्मकरणं च । अभिगयजीवाजीषो अचलियदिट्ठी चलियमोहो ॥ ३ ॥ "
संजया संजओ सि-संजओ य सो मसंजओ य सो संजया संजओ, भद्धाओ भस्संजमाओ विरओ भाभो अविरओ सि, अपच्चक्खाणावरणाणं हृद्यक्खर पच्चक्खाणावरणाणं च उदय वट्टमाणे संजया संजभो भवइ । " भावरयन्ति य पच्चक्खाणं भप्पमवि जेण जीवस्स । तेणाऽपच्चवाणावरणा जणु होइ अप्पत्ये ॥ १ ॥ सव्वं पच्चक्खाणं जेणावरयन्ति अभिलसन्तस्स । तेण उ पच्चक्खाणावरणा भणिया विरुतीहि ॥ २ ॥ सम्मदंसणसहिओ गेव्हन्तो विरहमप्पससीए । एक्कव्ययाइ चरिमो ममहतो ति देसाई ॥३॥ परिमियमुख सेवन्तो अपरिमियमणन्तयं परिहरन्तो । पावर परम्मिटोए अपरिमियमणन्तयं सोक्खं ॥ ४ ॥ " पमत्त संजयोति पमन्तो य सो संजओ य सो पमत्ससंजभो; अपच्चवखाणावर णोदयरहियो, संजलणाणं उदय वट्टमाणो, पमायसहिओ पमत्तसंजभो । विकहा कसाय विकडे इन्दियनिद्दापमायपश्चषिहो । एए सामनतरे जुतो विरमोऽवि हु पतो ॥ १ ॥ अह रांगण पमतो ण सुबह दोसं गुणं च बहुपि । गुस मियमको पमत्तविरमो ति णायब्बो " ॥ २ ॥ अप्पमत्त संजयोति- अप्पमतो य सो संजयो य सो अप्पमत्त संजय सर्वप्रमादरहित इत्यर्थः । " विकहादयो पमाया तसहियो सो पम सविरओ उ । सम्यप्पमायरहिभो विरभो सो अप्पमचो उ ॥ १ ॥ "
अवकरणपचिसु अस्थि उवसामगा अब ति-पुवं करणं पुथ्यकरणं. पण पुत्र्यकरणं अपुष्यकरणं, अपुष्वकरणं पचिट्ठा मधुकरणपषिदठा, ते अपुव्यकरणपाट्ठे अस्थि उबसामगा स्ववगा य। विश्यं नामं नियट्टिणो सि-परोप्पर परिणाम जियट्टि सि निर्याणो जातां तेसिं समय समय असले जोगागासपस मे साथि बिसोही ठाणाणि भवन्ति, तत्थ पडमसमय यदि बट्टन्ता बिसरिसपरिणामा कि अपुष्यकरणं ? कहं वा पवेसो भव चि तं भन्ना-मपुष्यकरमट्ठाणाणि असंसेज्जलोगागास पपस मेलानि बिसोहि गाणि तं जहा- अपुष्वकरणस्स पढमसमय विसोहिट्ठाणाणि
TAPPATAPATTANTRA