________________
शतक
॥२९॥
सेसो अजहन्नो। तमो भाषेयब्वं एएसि अट्ठारसहं जहन्नम ठिश्बंधो खवगसेटिं मोतूण अन्नहिं ण लम्भइ ति साईयाईि लखाणि ! 'साईममधुवबंधो सेसतिगे होइ' उक्कोसाणुको जहगे ठिइबंधे साइगो मनुषो य लम्भा । कहं ? भन्न जहन्नगे कारणं पुब्वुतं । उकोसाणुकोसा जहां मूलपगणं तहा चेष भाणियव्वा ॥ ५५ ॥
उक्कोसाणुकोसो जममजहन्नगो य ठिइबंधो। साईअअधुवबंधो सेसाण होइ पयडीणं ॥ ५६ ॥
व्याख्या -' उक्कोसाणुकोसो' त्ति उक्कोसगोवि, अणु को सगोवि, जहन्नगोवि, अजहन्नगोवि ठिइबंधो भणियमेसाणं सव्यपगणं साइगो अद्भुवो य । कहं ? भन्नइ, थीणगिद्धिनिगं णिद्दा पयला मिच्छत्तं आइमा बारसकसाया भयदुगुच्छा णामधुवबंधिणो णव तंजा-तेजइंग कम्मइगसरीरवन्ना ४ अगुरुलघुउवघार्याणम्मेणमिति पगुणनीसा। एपर्सि सब्बेसि जनगो ठिइबधो वायरपगिदियम्मि पज्जत्तगंमि सम्बविसुम्मि लम्भर, अंतोमुडुत्तमेतं कालं, पुणो संकिलिट्ठो अजहन्नं वंधर, पुणो विसुद्ध कालंतरेण वा तंमि चैव भये, अनभवे वा जहन्नगं बंधर, एवं जहन्नाजहन्नपरिवत्तणं करोन्ति ति दोण्हवि साइओ अद्भुवो य बिंधो।
सिउकोसो सनिम्म मिच्छाद्दिट्ठिम्मि पजत्तसव्वमंकिलिमि लब्भइ अंतोमुदुत्तमेत्तं कालं, पुणो विसुद्ध अणुकोसं बंधर, पुणोवि किलिट्ठो तम्भवे वा अनमेते वा वट्टमाणो उक्कोमं दंधर, एवं उक्कोसाणुकोसेसु परिवत्तणं साइगो अद्भुवो य सव्वत्थ । मसाणं परियन्त्तमाचीणं सव्वपगईणं अद्भुवबंधित्तादेव मव्वत्य साइओ अद्भुवो य ठिइबंधो ॥ ५६ ॥ एवं साइयाइपरूवणा कया, इयाणि टिईवं शुभाशुभनिरूवणत्थं भन्नइ
वासिंपि ठिईओ सुभासुभापि होंति अरुनाओ। माणुसतिरिक्खदेवाउगं च मोतृण सेसाणं ॥ ५७ ॥
व्याख्या -' सब्बासिपि ठिईओ सुभासुभाणंपि होत असुभाओ' त्ति सव्वासि कम्मपगईणं सुभाणं असुभाणं च ठिइओ साओ असुभा चैव । कई ? भन्न, कारणाशुद्धत्वात, किं तं कारणं ? भन्नइ, संकिलेसो कारणं, संकिलेसवुडिओ farai भवर, संकिलेसो य कसाया, तवृद्धों स्थिति वृद्धिरिति, तस्मात्कारणा शुद्धत्वात् कार्यमप्यशुद्धं यथा - अप्रशस्त द्रव्य
चूणिः
॥२९॥