________________
कृतघृतपूर्णवत् । अन्नणावि कारणेण पसत्थावि अपसन्थाओ भवन्ति । कहं नीरसत्ताओ जत्तिय २ ठिई बड़ेर, तत्तियं २ शुभकम्माणि णीरसाणि भवति, रसगालितेचयष्टिवत् । अप्पसत्थाणं कम्माणं ठिडबुडीमो रसो वडा त्ति । तम्हा सुभाणं असुभाण च ठिइओ असुभाओ चेव । अइप्पसत्तं लक्षणंति तस्स अववाओ वुधा 'माणुसतिरिक्खदेवा उगं च मोत्तृणं मेसाणं' ति मणुयाउर्ग तिरिक्वाउगं देवाउगं च मोत्तूण सेसाणं सवपगईणं ठिइभो मसुभाओ सब्बाओ। एपसि तिण्हपि ठिईओ सुभाओ, कह ? कारणसुभत्वात् , कि तं कारणं? विसोही, विसोहितो पपसि कम्माणं ठिईओ वडुति त्ति सुभामो,यथा शुभद्रव्यनिष्पन्नमोदकवत् । अन्नं च कारणं पपसि ठिवुडीओ अणुभागो वा सो य सुभकारणंति ॥ ५७ ॥ इयाणि सब्बासि उकोसठिई जहन्नठिई य केण णिव्यत्तिजा त्ति तं णिरूषणत्थं भन्ना
सबहिईणमुक्कोसगो उ उक्कोससंकिलेसेणं । विवरीए उ जहन्नो आउगतिगवज्जसेसाणं ॥५८ ॥
व्याख्या-'सन्यद्विणिमुक्कोसगो उ उक्कोससंकिलेसेणं' ति सम्पपईणं उमस्सो ठिाबंधो सबुकस्ससंकिलेसेणं भवा त्ति । जे जे सव्यपगईणं बंधका तेसु तेसु जो जो सब्यसंकिलिट्ठो सो सो उकोसं ठिई धा सम्पपगईणं । 'विवरीए उ जहन्नो' ति सव्यपगईणं मयियविवरीयाओ जहनगो ठिबंधो भवा । कहं ? मन्त्रा, जे जे सम्वपगईणं बंघका तेसु तेसु जो जो सब्यविसद्धो सो सो सन्वपणं जहन्नगं ठिई बंधा। 'माउगतिगवज्जसेसाणं' ति पुम्युक्तं आउगतिग मोतृणं मेसाणं पर्गाणं पसविही। लिहंपि आउगाणं उकोमं जहन्नगं विवरीयं । कह? तबंधकेसु जो जो सवषिसुद्धो सो मो सबुक्कसियं ठिा बंधा, तेसु चेव जो जो सचमकिलिछो सोमो सम्बजनियं सन्यासि ठिई बंधई, जहा जहा ठिई हस्सति तहा तहा अणुभागो हस्सा ॥ ५८ ॥ इयाणि उक्कोससामित्तणिरूवणत्यं मन्ना
सब्बुकोसठियण मिच्छादिट्ठी उ बंधओ भणिओ। आहारगनित्ययरं देवाउँ वा विमुत्तूणं ॥ ५९॥ व्याख्या-'सब्बुकोसठिणं ति मन्वासि पगईणं उकोसंठिा मिच्छट्टिी सब्याहिं पज्जतीहिं पजत्तो सम्बसंकिलिट्ठी