________________
वक
॥३०॥
बंधह । कह ? भन्नइ, जे जे बंघका सम्वेसि तेर्सि मिच्छदिष्ठी सम्बसंकिलिकृतरोत्ति काउं । 'माहारगतित्थयर देवार्ड वा विमोचूणं 'ति माहारगतित्थकरणामाणं मिच्छद्दिडिग्मि बंधो गुणपश्चययो गस्थि। देवाउगस्स उकोसं ठिई ण बंधा, कह! भण्णा, सम्बठ्ठसिशिप देवाउगस्म उक्कोसा, तंमि मिच्छदिही ण उववजा ति उकोसं ण बंधर ॥५२॥ पयासि तिण्हं उक्कोसं को बंधा त्ति त णिरूषणत्य भन्न:
देवाउयं पमत्तो आहारगमप्पमत्तविरओ उ । तित्थयरं च मणुस्सो अविरयस-यो समज्जे ॥६॥
ब्याख्या-'देखाउयं पमत्तो 'त्ति देवाउगस्स उकोसं ठिई पमत्तसंजमो पुवकोडितिभागाइसमए यमाणो अप्पमताभिमुहो बंघह। अप्पमत्तो उकोसं किं ण बंधति त्ति चेत् ? तदुच्यते, मप्यमत्तो आउर्ग बंधिउंणाढप्पाइ, पमत्तेजादत्तं मप्पमत्तो बंधा त्ति सो य उकोसठियं बंधो एकं समयं लम्मा, परमओ अवाहापरिहाणि त्ति न लम्भह । माहारगमप्पमत्तविरओ'त्ति साहारगद्गस्स उक्कोसं ठिई अप्पमत्तसंजओ पमत्ताभिमुहो तम्बंधकेसु सब्यसंकिलिट्ठो बंधर । 'तित्थयरं च मगुस्सो अविरयसम्मो समञ्जा'त्ति तित्थकरणामस्स उकोसं ठिई मणुस्सो असंजओ बेयगसम्महिही पुत्वं नरगबखाउगो णिरयामिमुहो मिच्छत्तं पडिवजहि त्ति अतिम ठिबंधे वट्टमाणो बन्धा, तम्बंधकेसु अचतसंफिलिट्ठो ति काउं । जो संमत्तण खइगेणं णरंग गच्छद सो तत्तो विसुद्धतरो त्ति तम्मि उक्कोसो ण भवद । 'समजेई 'त्ति बंधा ॥ ६॥ पुर्व मिच्छविट्ठी सव्वपगईणं उक्कोसं ठिई बंधा ति सामनेणं भणिय | याणि मिच्छद्दिट्ठीसुवि विभागदरिसणत्यं भन्नइ
पत्ररसहं ठिइमुक्कोसं बंधति मणुयतेरिच्छा । छाई सुरनेरइया ईसार्णता सुरा तिई ।। ६१॥ व्याख्या-पन्नरसह ठिमुक्कस्सं बंधति मणुयतेरिच्छ 'त्ति देवाउगवजाणि तिन्नि आउगाणि, णिरयगई, देषगई, १'सब्वसं 'क.
॥३०॥