________________
वेउम्बाहारगद्गवजिया जोगा णव, कसायाः तेरस, तेहिं बन्धो । अणिपहिस्स जोगा णव, कसाया चत्वारि संजलप्पा, तिमि य वेया, पतेहिं बन्धो । मुहुमरागस्त जोगा णव, लोमर्सजलको य, एई बन्धो। 'जोगपञ्चमी तिन्ह' ति उवसन्तस्त्रीणकसायसजोगिकेवलिणं एपर्सि तिम्हि जोगपचाओ बन्धो उघसन्तखीणमोहाणं णव णव जोगा तेहिं बन्धो। सजोगि केवलिस्स सत्त जोगा, तकारणो बन्धो । 'सामन्नपचया खलु अण्डं होन्ति कम्माणं.' ति पए मणिया अण्डं कम्माणं सामन्नपश्चया अविसेसपच्चया इत्यर्थः ॥ पण पनपन्न तियछहियचत्त गुणचत्त छक्कचाउसहिया । दुजुया य वीस सोलस दस नव नव सत्तहेऊो । १ ॥ १५ ॥ इदाणी विसेसपश्चयणिरूवणत्यं भन्न
पडिणीयअन्तराइयउबघाए नपओसनिन्दवणे । आवरणदुर्ग भूलो कधइ अच्चासणाए य ॥ १६ ॥ व्याख्या-'पडिणीय ' ति णाणस्स, गाणिस्स, णाणसाहणस्स, पडिजीयत्तणं करो पडिक्लया । अन्तराइयं' विग्छ, 'उवधाओ' मूलामो विणासकरणं, 'तप्पोस' त्ति मणेण तेसिं रुसणया, 'णिण्हवणं' ति आयरियणिण्हवणं, सत्याणिपहवणं, वा, अन्नं च णाणिसंदृसणयाए, आयरिपपरिणीययाए, उवज्झायपडिणीतयाए, अकाळसज्झायकरणेण य कालसज्मायाकरणेण य, 'आवरणदुर्ग भूओ बन्धइ' णाणसणावरणाणि पपाई बधाइ ‘भूयो' ति भृशं तीवं, 'सच्चासणाए य' त्ति हीलणयाए जाणं अच्चासेड, आयरियउवझाए य मच्चासापड, पाणवहाइहिं य. णाणावरणं कम बन्धइ । ईसणावरणस्सवि एए चेव, णवरि अलसयाए, सोविरयाए, णिदाबहुममणयाए; दरिसणप्पमोसेण, दरिसणपडवीकयाए, दरिसजन्तराइगेण विट्ठीसंदसणयाए चक्खुविग्घायणयाए पाणवहाईहिं व दसणावरणं कम्मे बन्धा ॥ १६ ॥
भृयाणुकम्पवयजोगउज्जओ खन्तिदाणगुरुभत्तो । कधइ भूओ सार्य विवरीए बन्धए इयरं ॥ १७॥ व्यास्था-'भूयाणु' त्ति भूयाणुकम्पयाए दयालुकत्साए, धम्माणुरागेणं, धम्मणिस्सेवणयाए, सीटवरपोसहोषवासर