________________
तीए, अकोहणयाए, तबोगुणणियमरयाणं फामुयदाणेण, बालबुहतवस्सिगिलाणगाईणं वेयावच्चकरण, मायापियाधम्माय- liyाणा रियाणं च मत्तीप, सिचायाणं पूयाप, मुहपरिणामेणं सायावेयणीयं फम्म तिव्वं बन्धर । 'विवारीप बधए इयर' ति भणियविवरीफर्डि, तंजहा-णिराणुकम्पयाए, वाहणविहरणदमणवाहबन्धपरिवाषणयाए, भङ्गोषवेवणाइसंकिलेसजणणयाए, सारीरमाणसवुक्खुप्पायणयाए, तिव्यामुमपरिणामेणं णियत्ताए, पाणष हाइहिं य असायं कर्म बन्धा । 'इयर' ति असायावेयणीयं ॥१७॥ याणि मोहबन्धस्स कारणं, तत्थ पदम दंषणमोहस्स भन्ना
अरहन्त सिद्ध चेइय तवमुय गुरु माहु संघ पडणीओ । बन्धइ दंमणमोहं अणन्तसंसारिओ जेणं ॥१८॥ व्याख्या-अरहन्ताणं, सिद्धार्ण, चायाणं, केवलीणं साण, साहुणीणं, धम्मस्स, धम्मावएसगस्स, तबस्स सबन्नुभासियस्स, सुत्तस्स दुवालसंगस्स गणिपिगस्स, सब्वभावपरूवगस्स अवनवाएणं, चाउब्वणस्स संघस्स भवनवारण, 'पडिणीभों' त्ति पहिणीओ अवन्नवाई भवर, अन्नं च उम्मग्गदेसणाए, मग्गविपहिवत्तीप, धम्मियजसंदृसणयाए, असिबेसु सिद्धभावणाए, सिखंसु असिद्धभावणाप, अदेवेमु देवभावणाए, देवेमु अदेवभावणयाए, भसव्वन्नुम सबन्नुभावणयाए, सबन्नुसु असम्ब. न्नुभावणयाए एवमाई विवरीयभावसन्निवेसणयाए संसारपरिवणमूलकारणं बन्धा दसणमोहं, सम्मदसणघाइ मिच्छत्तमित्यर्थः । 'अणन्तसंसारिओ जेणं' ति जेणं अणन्तसंसारिको भवद ॥ १८ ॥ याणि चरित्तमोहकारणं भन्न
निव्वकसाओ बहुमोहपरिणओ रागदोससंजुत्तो । बन्धइ चरित्तमोहं दुविईपि चरित्तगुणघाई ॥१९॥ व्याख्या-तिब्बकोहपरिणामो कोहवेयणीयं कम्म बन्धा । एवं माण मायालोभरागदोमा य वत्तब्धा। 'बहुमोहपरिणओ'त्ति तिव्यमोहपरिणामो मोहवेयीय कम्म बन्धइ। विषयगृड इत्यर्थः' तिब्बरागो, अइमाणो, ईसालको, अलियवाई, बड्को, षकसमायारो, सदो, परदाररइपिओय इत्यिवेयणियं कम्मं बन्धह । उज्जु, उज्जुसमाचारो, मन्दकोहो, मिउ, मदवसम्पन्नो,