________________
HT
सदाररइपिओ, अणसालुको पुरिसवेयर्णीयं कम्मं बन्धर । तिव्वकोहो, पिसुणो, पसूणं बहडेयणफोडणणिरओ, इत्थिपुरिसेसु अणंगमेघणसीलो, सीलव्वयगुण धारीसु पासण्डपविट्ठेसु य वभिचारकारी, तिब्वविसयसेवी य, णपुंसगवेयणीयं कम्मं धन्वर । हसिणो परिहास उलायो, कन्दप्पिओ, इसावणसीटो य, हासवेयणीयं कम्मं बन्धर । सोयणसांयावणसीलो, परदुक्खव सणसगेसु य अभिणन्दगी, सोगवेयणीयं कम्मं बन्धर । विधिहपरिकीलणा हि रमणरमावणसीला, अदुषखुपायणो य रहवेयणीयं कम्मं यन्धर । परस्स विग्धकरणार, अरहडप्पायनयार, पायजणसंसग्गीरइए य मरइवेयणीय कम्मं बन्धर । सयं भवन्तो, परस्य भयउब्वेयं जनयन्तो भयवेयणीयं कम्मं बन्धर । साहुजणदुगुच्छए, परस्स दुगुच्छमुप्पायन्तो, परपरिषायणसीलो दुगुच्छावेयणीय कम्मं बन्धर । पत्तेयं पत्तेयं पयडीओ अदिकिच्च बन्धो भणिओ । इयाणि सामश्रेणं मन्नइ सीलब्धयसंपन्ने चरणट्ठे धम्मगुणरागिणे सवजगव च्छले समणे गरहन्तो, तवसंजमरयाणं परमधम्मिकाणं धम्माभिमुहाणं च धम्मविग्धं करेन्तो, जहासतीप सीलव्ययकलियाणं देसविरयाणं विराविग्मं करेन्तो, महुमज्जमंसविरयाणं को एत्थ दोसोति अधिरति दरिसेन्ता, चरितस दूसणाए अचरित संदेसणाए य परस्स कसाए णोकसाए य संजजन्तो बन्धर चरितवाहें कम्मं । 'दुविहंपि चरितगुणघाई' ति कसायणोकसायवेयणीयं दुविहंपि चरितगुणं घातति सिचरितगुणघाई तं चरिचगुणधाई ॥ १९॥ इयाणिमाउगस्स पच्चओ भन्नइ
मिच्छट्टिी बहारम्भपरिगहो तिवलोभनिस्सीलो । निरयाउयं निबंधड़ पावमई रुद्दपरिणामो ॥ २० ॥
व्याख्या- 'मिच्छादिठी' धम्मस्स परम्मुहो, 'महारम्भपरिग्गहो 'ति जम्मि आरम्मे बहूणं जीवण घामो भवद्द सो महारम्भा, जम्मि परिग्गहे बहूणं जीवाणं घाओ भवइ सो महापरिम्गहो, 'तिब्वलोभ णिस्सीलो ' ति जिम्मेरपञ्चस्वाणपोसहोववासो, अग्निरिव सग्यमल्ली जिरयाउगं कम्मं बन्धर । 'पावमह रुद्रपरिणामो' ति पावमई अमुभचितो पत्थरमेयसमाणचित्तो ति । रोद्दपरिणामो सम्धकालं मारणारचित्तो ॥ २० ॥ इदाणिं तिरिया उगस्स भन्नइ
१ बन्धछेयणतारण.