________________
शवक
॥९॥
LANTAT
भवति बीयरागा, उवसन्तकसाया य ते बीयरागा य से जब सन्त कसा बीयरागा, वसन्तकखाया इति सिद्धे बीयू- पण अमर्थकमिति चेत् १ न हेतुहेतुम, क्रो हेतु १ किंवा हेतुमद ? वसन्ताय देऊ, बीयरागसं हेतुम, सम्हा उबसन्तक सायवीयरागा इति खमं-आवरणं छउमस्थणानसहचरियतामा छउमाथववरसो, तम्मि बा. चिट्ठा ति छउमत्थो, बसन्तकसायवीयरागा य से उमरा य उवसन्तकसायवीयरायडमत्था ॥
श्रीमायवीधरायछउमत्य सि-खीणा कसाया जेसिं ते भवन्ति खीणकसाया, धीमो वगो जेसिं ते भवन्ति साय इति सिद्धे वीयरागग्गहणमनर्थकमिति चेत् ? न अनर्थकं कुतः १ स्वीणकसायवयणं कारणम्वनिसत्यं वीयरागष्यणं कजोवदंसणत्थमिति उभयग्गहणं, अहया निमित्तनैमित्तिकषषपसत्यं णिमिचविणासे मितिकविणासो भवतीति, छउमत्यणाण सहचरियन्त्ताओ छउमत्य इति, जहा कुन्तसहचरिभो कुन्तो, लट्ठिसहचरिभो उठि चि तम्मि वा छउमे चिट्ठर ति छउमत्थो, खीणकसायवीयरागो य सो छमस्थो य सो खीणकसायवीयरायछउमत्थो, दोषि लक्खणगाहाओ " तम्मि उ कसायभावाभावे सुद्धं भवे अहक्वायं । चारितं दोण्हंपि य उपसंतीणमोहाणं ॥ १ ॥ जलमिव पसन्तकलुस पसन्तमोहो भवे उ उवसन्तो । गयकलुषं जह तोयं गयमोहो बीणमोहोवि ॥ २ ॥ ण य रागदो सहेऊ · भाषा य भवन्ति के इद्द लोगे । ण य खोभयन्ति केई उबसन्ते खीणमोहे य ॥ ३ ॥ रागप्पदोसरहिलो झायन्तो शानमुत्तमं समीनो । पावर परं पमोयं धाइतिगं णासिऊण ततो ॥ ४ ॥
सजोगि केवल त्ति-सह जोगेण बट्टर सि सजोगी, केवलं अमिस्सं संपूर्ण था, किं तं केवलं ? णाणं तं जस्स afte सो केवली, सजोगी य सो केवली य सजोगिकेवली 'मजोगिकेवलि 'सि ण मस्स जोगो भत्यिति मजोगी, एत्थ गाहाओ " चित्तं चित्तपडणिभं तिकालविसयं सभी स लोगमिमं । पिक्खर जुगवं सव्वं सी लोगं सव्वभाषन्तु ॥ १ ॥ विरियं १. ' लमनिस्सं 'क.
॥ ९ ॥