________________
व्याख्या-'मण 'त्ति मनोवाकारहिं वंफो, माई, तिहिं गारवेहि पडियरो, तंजहा-"का बंकसमायारा, माइला नियडिकुडिला, कूडतुलकूडमाणा, साइजोगिणो दब्वाणं॥१॥"अवाणं च वनकरणेणं, वन्नवेन्ताणं अवन्नकल्गेणं, अगंधाणं गंधकरणेण, परक्षणसीलयाए, मुवन्नमणिरजतादीणं पगहविउवणाए, ववहारकरणाईमु विसंघायणसीलयाए, परेसि अंमोवंगविणासणाए, परवेदविरूवकरणेणं परासूययाण, पाणयहाईहिं य असुभ णामं पन्धह। 'तप्पडिकवेहिं सुह णा' ति तब्बिवरीहि गुणहिं जुत्तो उजुओ अषिसंवायणसीलोय सुह णाम बन्धइ ॥ २४ ॥ इयाणि गोयस्स पच्चया भन्नन्ति--
अरहन्ताइस भत्ती सुत्तरुई पयणुमाणगुणपेही। बन्धइ उच्चागोयं विवरीए बन्धए इयरं ॥२५॥ __ व्याख्या--' अरहताइमु' त्ति अरहतभत्तीए, सिद्धभत्तीए, चेइयभत्तीए, गुरुमहत्तराणं भत्तीप, पवयणभत्तीए य जुत्तो, सत्तर्मा, सवन्नुभासियं सिद्धतं पढइ पढावेइ य, चिन्तेइ य, पखाणेइ ति । अहवा मुत्ते वुत्तमत्यं तहा सद्दहइ । 'पयणुमाणा' त्ति जाईए कुलेण वा वेग वा, वलसुयआणाइस्सरियतवे वा जुत्तो वि ण मज्जई ण परं णिन्दा, ण पर खिसइ, ण परं हीलेड, ण परपरिवायसीलो य 'गुणपेहि ' त्ति सम्वेसि गुणमेव पेक्खइ, किमहं, अग्ने बहवे गुणाहिया सन्तीति ण माणगाविओ हवइ, गुणाहिकेम णीयावत्ती, कुसलो 'बन्धइ उच्चागोय' ति एवं गुणसंपज्जुत्तो उच्चागोयं कम्मं बन्धा। विधरीए बन्ध णीयन्ति, बरहन्ताइसु भत्तो एषमाइ भणियविवीपहि गुणहिं जुत्तो पीयागोयं धन्धा ॥२५॥ इयाणिमन्तराइयस्स भन्नइ--
पाणवहाईस रओ निणपूआमोक्खमम्गविग्यकरो । अज्जेइ असरायं न लाइ जेणिच्छियं लाभं ॥२६॥ व्याख्या-'पाणवहाईसु रओ' चि पाणाइवाएणं जाव महारम्मपरिग्गहेण जुत्तो, — जिणयामोक्लमगविग्ध
१'म'क. २ 'विवनकरणेणं' 'विवरीयाए 'इतिक. ३ 'विउप्पायणया' सि.प्र. पा. 'विउघायणया'क. ४ 'भू.'क. ५ 'मुत्तभती' क.